SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ णिप्पडिकम्मया 2076 - अभिधानराजेन्द्रः - भाग 4 णिबंध - अर्थ:कथातो ज्ञेयः णिप्पाण त्रि०(निष्प्राण) उच्छ्रासाऽऽदिरहिते, ज्ञा०१ श्रु०२ अ०॥ "आसीत्प्रतिष्ठानपुरे, श्रेष्ठी नागवसुः पुरा। णिप्पाव पुं०(निष्पाव) वल्लाऽऽख्ये धान्यभेदे, "णिप्पावाईधण्णा, गंधे नागश्रीः श्रेष्टिनी तस्य, नागदत्तस्तु तत्सुतः।।१।। वाइगपलंडुलसुणाऽऽई।" इतिधान्येषु निष्पावः पुलाकधान्यम्। बृ०५ निर्विणकामभोगः सन्, व्रतमादत्त सोऽन्यदा। उ० ज०००। स्था० भ०। दश०। आचा०। सत्रिभागकाकण्या जिनकल्पिकसत्कारं, दृष्ट्वाऽवादीद् गुरूनिदम् / / 2 / / त्रिभागोनगुञ्जाद्वयेन वा निवृत्ते प्रतिमाने, अनु०। *निष्पाप त्रि०ा पापरहिते. वाच०। जिनकल्पं करिष्येऽह-मप्याचार्यैर्निवारितः। णिप्पिवास त्रि०(निष्पिपास) पिपासायास्तृष्णाया निर्गतो निष्पिपासः। स्वयं स्वीकृत्य तं चक्रे, प्रतिमा व्यन्तरौकसि // 3 // निस्पृहे, उत्त० 16 अ० निराका क्षे, प्रश्न०२ आश्र० द्वार / निःस्नेहे, सम्यगदृशा देवतया, मा विनश्यत्वसाविति। प्रश्र०१ आश्र० द्वार। स्त्रीरूपेणोपहाराऽऽद्यं, गृहीत्वाऽऽगत्य तत्र सा॥४।। णिप्पिह त्रि०(निःस्पृह) इच्छारहिते, प्रा०२ पाद / समस्तपरभाअर्चित्वा व्यन्तरं स्माऽऽह, गृहाण क्षपकोद्धृतम्। वाऽभिलाषरहिते, अष्ट० 11 अष्ट) भक्ष्यभोजनं गृहीत्वा तत्, स्वादित्वा प्रतिमां स्थितः / / 5 / / णिप्पीलण न०(निष्पीडन) निश्चयेन पीडने, आचा०१ श्रु० 4 अ०४ उ०) अतीसारोऽस्य संजातो, देवताऽऽख्यद् गुरोरिदम्। णिप्पुंसण न०(निष्पुंसन)"क-ग-ट-ड-त-द-प-श-ष-स-कसाधून प्रेष्याऽऽनयत्तं स, देवताऽकथयत्पुनः / / 6 / / पामूर्ध्व लुक्" 118/277 // इतिषलुक्।"अनादौ शेषाऽऽ-देशयोः दद्या विल्वगिरं दत्तं, स्वस्थोऽभूच्छिक्षितस्ततः। द्वित्वम्" / / 8 / 2 / 86 नो णः / स्फेटने, प्रा०२ पाद। पुनरेतन कर्तव्यं, गता निष्प्रतिकर्मता॥७॥ आ०कास आचा। | णिप्पुरिसणाडग न०(निष्पुरुषनाटक) निर्गता रहिताः पुरुषा णिप्पडियार त्रि०(निष्प्रतीकार) अचिकित्स्ये, प्रश्र०४ सम्ब० द्वार। यस्मिन्नाटके तन्निष्पुरुषनाटकम् / केवलस्त्रीपात्रमये नाटके, सङ्घा० 1 णिप्पडिवक्ख त्रि०(निष्प्रतिपक्ष) बाधकरहिते, स्या। अधि०१ प्रस्ता णिप्पण्ण त्रि०(निष्पन्न) सिद्धे, पञ्चा०८ विव०। णिप्पुलाय पुं०(निष्पुलाक) आगमिष्यन्त्यामुत्सर्पिण्यां भरते वर्षे भविष्यति बलदेवजीवे चतुर्दशे तीर्थकरे, ती०२० कल्प० प्रव०। णिप्पण्णजोगपुं०(निष्पन्नयोग) योगिविशेषे, षो०। स०। ति। तल्लिङ्गं चेदम् णिप्पंद त्रि०(निष्पन्द) व०सा "ष्प-स्पयोः फः" / / 8 / 2153 / / इति "दोषव्यपायः परमा च तृप्ति ष्पस्य फः। प्रा०२ पाद। हस्ताऽऽद्यवयवचलनरहिते, ज्ञा०१ श्रु०२ अ०॥ रौचित्ययोगः समता च गुर्वी। अन्त०। "उअ णिचलणिप्फंदा, भिसिणीपत्तम्मि रेहइ बलाआ।" वैराऽऽदिनाशोऽथ शतम्भरा धी प्रा०२ पाद। निष्पन्नयोगस्य तु चिह्नमेतत्॥१॥" षो०१३ विव०। णिप्फण्ण त्रि०(निष्पन्न) परिनिष्ठिते, विशे० ''भयवया कहित णिप्पण्णमेइणीय पुं०(निष्पन्नभेदनीक) निष्पन्ना, कोऽर्थः? नि- ___णिप्फन्नो / ' आ०म०१ अ०२ खण्ड। ष्पन्नसर्वशस्या मेदिनी यत्र स तथा / शस्यनिष्पत्तिकाले, "णिप्पन्न- | णिप्फरिस (देशी) निर्दये, देना० 4 वर्ग 37 गाथा। मेइणीयसि कालंसि य मुइयपत्रीलिएसु जणवएसु।" कल्प०४ क्षण। णिप्फाइऊण अव्य०(निष्पाद्य) निर्माप्येत्यर्थे ,पञ्चा०७ विव० णिप्पत्त त्रि०(निष्पन्न) स्वभावतः पत्ररहिते, व्य० 1 उ०॥ णिप्फाइय त्रि० (निष्पादित) योग्यतामापादिते, आचा०१ श्रु०८ अ०१ णिप्पत्ति स्त्री०(निष्पत्ति) निष्पादने, व्य०१ उ०ा सिद्धौ, स्था०६ ठा०। उ०। 'ताहे तम्मि दिवसे समयसहस्सेणं तत्तं णिप्पादितं चिंतेइ।" विशे०। गच्छवासे गुणोऽयमपि-"णिप्पत्तिसंताणो / " निष्पत्तिः आ०म०२ अग सद्गुणत्वेन शिष्यसंसिद्धिःफलसन्तानसाधनसमर्थधान्यनिष्पत्ति- णिप्फायण न०(निष्पादन) करणे, आसेवने, आव०४ अ०। तुल्यः; ततः सन्तानः शिष्यप्रशिष्याऽऽदिवंशः संसारगर्तगताङ्गिवर्गस्य णिप्फाव पुं०(निष्पाव) "पस्पयोः फः"||।२।५३।। इतिष्पभागस्य निर्गमनसोपानपरम्परारूपः / पञ्चा०१८ विव०। फः। प्रा०२ पाद / वल्लनामके धान्यभेदे, जं०२ वक्ष०। णिप्पभ पुं०(निष्प्रभ) प्रभारहिते, "देवे चइस्सामीति जाणइ विमाणा- | णिप्फेडिय त्रि०(निष्फेटित) निष्काशिते, आ०म०१ अ०२ खण्ड। भरणाई णिप्पभाई पासित्ता।" विमानाऽऽभरणानां निष्प्रत्वमौत्पातिक | निःसारिते, सूत्र०२ श्रु०२ अ०। अपहृते, स्था०३ ठा०४ उ०। तचक्षुर्विभ्रमरूपं वा / स्था०३ ठा०३ उ०। णिप्फेस पुं०(निष्पेष) "पस्पयोः फः" ||8/2053 / / इति ष्पस्य फः। णिप्परिग्गह त्रि०(निष्परिग्रह) बाह्याऽऽभ्यन्तरपरिग्रहरहिते, उत्त०१४ "द्वितीयतुर्ययोरुपरि पूर्वः" ||8 / 2 / 60|| इति फस्योपरि पः। प्रा०२ अ०। क्वचिदविद्यमानस्वीकारे, उत्त०१४ अ०। पाद। संघर्षे , वाचा शब्दनिर्गम, देखना०४ वर्ग 26 गाथा। णिप्पलाय पुं०(निष्पलाक) भरते वर्षे भविष्यति चतुर्दशे तीर्थकरे, | णिबंध पुं०(निबन्ध) निबन्ध-घ / कालविशेषे देयत्वेन स०। ती०। प्रतिश्रुते वस्तुनि, “निबन्धो द्रव्यमेव'' इति स्मृतिः। 'अम्मापि--
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy