SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ णितियवास 2068- अमिधानराजेन्द्रः - भाग 4 णितियवास रागपडिबद्धो बितियभंगो / कालदुगनिग्गतस्स वि न सड्ढातिसु | भावपडिबद्धो ततियभंगो, चतुर्थःशून्यः, (दुवस्स वदुवे समोतारो त्ति) कालभावदुअरस दव्यखेत्तदुए समोतारः। गाहाकालो दव्वोतरती, जस्स व दव्वस्स सो तु पजाओ। भावो खेत्ते जम्हा, वासादी सुन्नमन्नत्थ।।२२६।। कालो दव्ये समोतरति,जम्हा सो दव्वपजातो, एत्थदव्वकालेसु चउभंगो भावेयव्यो। भावो हेत्ते समोतरति, जम्हा गाइसु भावपडिबंधो भवति / एत्थ वि खेत्ते भावेसु चउभंगो भावेयव्यो। खेत्तकालचउभंगे इमा भावणा-- तम्मि य खेत्ते मासातीतं वसति पढमभंगो, चरिमं उदुबद्धितं जत्थ मासकप्पविया तत्थेव वासंतियाणं बितियभंगो, अन्यकालप्राप्तेरिति। अण्णं भागं पडिवसभंवा संकमंतस्स सचेव, भिक्खायरियाएततियभंगो, चतुर्थः शून्यः। जो दव्वणितिओ सो इमे पडुच / गाहापरिसाडिम परिसाडी, संथाराऽऽहारदुविहमुवधिम्मि। डगलगसरक्खमल्लग-मत्तगमादीसु दव्वम्मि॥२२७|| संथारो दुविहो–परिसाडी, अपरिसाडी य / आहारे तेसु चेव कुलेसु गेण्हति, दुविहो उवही-आहितो. उवग्गहितोय। पासवणखेल्लसण्णातिणिमित्तया / गाहाकालदुगातीताई,संथारादीणि सेवमाणा उ। एसो उ दव्वणितिओ, पुण्णे अंतो बहिं णितो / / 228|| एते संथारगादि दवे कालदुगातीतं अपरिहरंतो णितिओ भवति, स बाहिरियसि वा खेत्तं अंतो मासकप्पे पुण्णे ते चेव संथारगादी बहिं णितो दव्यणितिओ भण्णति। इदाणिं खेत्तणितिओओवासे संथारे, विहारउच्चारउवधिफलगामे / णगरादिदेसरज्जे, वसमाणे खित्ततो णितिए॥२२६।। संथारगोवासे, अहवा संथारो पृथक् परिगृह्यते, विहारो सज्झायभूमी, उच्चारो सण्णाभूमी, कुलगामादि ण मुंचति, पुनः पुनस्तेष्वेव विहरति / एस खेत्तणितिओ। इदाणिं कालणितिओचाउम्मासा उवरिं, एगट्ठाणे वसंति जे भिक्खू / बुड्डिनिमित्ते असती, वसमाणे कालतो णितिए।।२३०॥ उदुवासकालातीतं वसंतो कालणितिओ, बुड्डिणिमित्तं वसतो बहुकालेण वि णितिओण भवति। वुड्डकार्यपरिसमाप्तौ उपरिष्टादसन् नितिओ भवति। इदाणि भावणितिओओवासे संथारे, भत्ते पाणे परिग्गहे सड्ढे। सेहेसु संथयेसु य, पडिबद्धे भावतो णितिए॥२३१।। जेसेहाण तावत्प्रव्रजति, पूर्वापरेणसंथवेण संथुताओवासादिसु सव्वेसु रागं करें तो भावपडिबद्धो भवति। गाहावसहीण एरिसा खलु, होहिति अण्णत्थ णेव संथारो। त्थं भत्तमणुत्तम-सड्ढा सेहादिवा णत्थि।।२३२। अण्णत्थ एरिसा वसही णत्थि तिरागं करेंति, एवं संथारगभत्तपाणससेहाऽऽदिसु वि। इदाणिं दव्वखेत्तकालभावेसु पच्छित्तं भण्णतिउकोसोवधिफलए, देसे रज्जे य वुडवासे य। लहुगा भावे गुरुगा, सेसे पणगं च लहुगो तु / / 233 / / दव्वं पडुच्च उक्कोसोवहिए फलए य चउलहुआ। खेत्तं पडुच देसे रज्जेसु चउलहुआ। काल पडुच्च वासातीते वुड्डवासातीते य चउलहुया। रागेण भावे सव्वत्थ चउगुरुगा। संथारगवजेसु तणेसु डगलपत्थारपल्लएसुव पणगं। सेसे दव्वादिएसु प्रायशो मासलहुयं। गाहासुत्तणिवातो णितिए, चतुविधे मासियं जहिं लहुगं। उच्चारितसरिसाइं, सेसाइँ विगोवणट्ठाए॥२३४।। चउविहे दव्यादि णीयते, जत्थ मासलहुं तत्थ सुत्तणिवातो, सेसा पच्छित्ता शिष्यस्य विगोषणट्टा भणिता, कारणओ पुण दव्वादिचउव्विहं पि णितियं वसेज्ज। ते इमे कारणा दुविहाअसिवे ओमोयरिए, रायडुढे भए व आगाढे। गेलण्ण उत्तिमढे, चरित्तें सज्झाइए असती // 235|| बाहिं असिवं वट्टति अतो कालदुगातीत पि एगक्खेते वसेज / बहिं ओमरायदुट्ठबोहियभए वा आगाढे वसेज, आगाढ़े वा गेलण्णे वसेज, उत्तिमट्ठ परियरगा वा वसेज्जा, बहिया चरगादिसु चरित्तदोसा अतो वसेजा, बहिं वा सज्झाओण सुज्झति, अतो सज्झायणिमित्तं वसेज। असती वा बहिं मासकप्पओग्गा ण, तत्थेव वसेज। चोदगाऽऽह-एगखेत्ते कालदुगातीतं वसमाणा कहं सुद्धचरणा? आचार्याऽऽहएगक्खेत्तणिवासा, कालातिकंतचारिणो जंति। सुद्धचरणणाणा खलु, विसुद्धमालवणं जेणं / / 236 / / एगखेत्ते कालदुगातिकतं पि वसमाणा, तहा वि णिरतियारा, जतो विसुद्धालवणावलंबी, ज्ञानाऽऽवरणाऽऽढ्यं चाऽऽलंवणं / किंचआणाएँ अमुकधुरा, गुणवुड्डी जेण णिज्जरा तेणं / मुक्कधुरस्स ण मुणिणो, सोधी संविज्जति चरित्ते / / 237|| आण त्ति तित्थकरवयणं, जहा तित्थकरवयणातो णितियं ण वसति, तहा तित्थकरवयणाओ चेव कारणा णितिय वसति, स एवं आणाए संजमे अमुक्कधुरो चेव, अमुक्धुरस्स णियमा णाणाऽऽदि-गुणपरिवुड्डी, जेणय तस्स गुणपरिवुड्डी तेण णिज्जरा विउला भवति, जो पुण तप्पडिपक्खे वट्टति, तस्स सोही चरित्तस्स ण विज्जति। इदाणिं गतोऽप्यर्थः स्फुटतरः क्रियतेगुणपरिवुढिणिमित्तं, कालातीते ण हों ति दोसा तु / जत्थ तु पहितो णाणी, ठविज तहियं न विहरेज्जा / / 238|| कालाओ दुगातिकांत ज्ञानादिगुणपरिवृद्धिणिमित्तं वसतो न दोषः / जत्थ पुण बहिं विहरंतो णाणादीणं हाणी हवेज, ण तत्थ विहरेज इत्यर्थः / नि० चू० 2 उ० /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy