________________ णितिओमाण 2067 - अभिधानराजेन्द्रः - भाग 4 णितियवास णितिओमाण न०(नित्थावमान) नित्यमवमानं प्रवेशः स्वपक्षपर- सहितो वा ज्ञानदर्शनचारित्रैरेवम्भूतश्च सदा युतस्तेन संयमयुक्तो पक्षयोर्येषु तानि तथा / सर्वदा भिक्षूणां गोचराय कृतप्रवेशेषु कुलेषु, भवेदित्युपदेशः / अधीमीति / जम्बूनामानं सुधर्मस्वामीदमाह-भगवतः आचा०। नित्यलाभात् तेषु स्वपक्षः संयतवर्गः, परपक्षोऽपरभिक्षाचरवर्गः सकाशात श्रुत्वाऽहं ब्रवीमि, न तुस्वेच्छयेति। शेषं पूर्ववदिति। आचा०२ सर्वो भिक्षार्थ प्रविशेत्। आचा०२ श्रु०१चू०१अ०१3०। श्रु०१चू०१ अ०१3०1 (अत्र वक्तव्यम् 'अग्गपिड' शब्दे प्रथमभागे 165 णितिय न०(नित्य) ध्रुवे, सतते, निचून पृष्ठे उक्तम्) जे भिक्खू णितियं वंदइ, वंदंतं वा साइज्जइ // 47 // नित्यपिण्डो न भोक्तव्यःजे भिक्खू णितियं पसंसइ, पसंसंतं वा साइज्जइ // 48 // जे भिक्खू णितियं पिण्डं भुंजइ, मुंजंतं वा साइज्जइ // 32 / / 'जे णितिय द्वे सूत्रे, णिचमवट्ठाणातो णितियो। जे भिक्खू णितियं अवळ मुंजइ, भुंजतं वा साइज्जइ॥३३।। गाहा जे भिक्खू णितियं भागं भुंजइ, जंतं वा साइजइ // 34|| जं पुव्वं णितियं खलु, चउव्विहं वणियं तु वितियम्मि। जे भिक्खू णितियं उववभागं मुंजइ, भुजंतं वा साइजइ॥३५।। तं आलंवणरहितो, सेवंतो होति णितिओ उ||१२|| पिंडो भत्तट्ठो, अवड्डो तदड्डी, तस्स अद्धं भागो त्रिभागः, त्रिभागड्ढे दव्वखेत्तकालभावा एतं चउब्विहं इहेव अज्झयणे वितिउद्देसे वणियं, उवड्डभागो। तं णिक्कारणे सेवंतो णितिओ भवति। नि०यू० १३उ०। गाहाणितियपिंड पुं०(नित्यपिण्ड) मया एतावद्दातव्यं, भवता तु नित्यमेव एसेव गमो नियमा, णितिए पिंडम्मि होतऽवड्वे य। ग्राह्यमित्येवं नियमग्राह्ये पिण्डे, स्था० 10 ठा०। भागे य तस्सुवड्डे,पुटवे अवरम्मि य पदम्मि / / 222|| नित्यपिण्ड न गृहीयात् जो गमो णितिए अग्गपिंडे भणितो, सो चेव गमो पिंडादिएसु चउसु वि से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए सुत्तेसु उस्सग्गाववाएण भाणियव्यो। पविसित्तुकामे से जाइं पुण कुलाई जाणेजा-इमेसु खलु कुलेसु सूत्रार्थप्रतिपादनार्थं पिंडगाहाणितिए पिंडे दिजति, णितिए अग्गपिंडे दिज्जति, णितिए भाए पिंडो खलु भत्तट्ठा, अवड्डपिंडो उ तस्स जं अद्धं / दिजइ, णितिए अवड्डभाए दिजइ, तहप्पगाराई कुलाई णिति- तस्सऽव भागमादी, तस्सडमुववभागो उ॥२२३।। याइं णितिओमाणाई णो भत्ताए वा पाणाए पविसेज वा, णि गतार्थव। नि०चू०२ उ०। क्खमेज वा / एयं खलु तस्स भिक्खुस्स वा मिक्खुणीए वा / णितियवास पुं०(नित्यवास) नित्यमवस्थानाद् नित्यः। नित्यवासिनि, सामग्गियं, जं सव्वद्वेहिं समिते सहिते सयाजुए त्ति वेमि। ऋतुबद्धवर्षासु प्रमाणाधिकवासे, निन्। स भिक्षुर्यावद् गृहपतिकुलं प्रवेष्टुकामः / स तच्छब्दार्थे , स च जे भिक्खू णितियं वासं वसइ, वसंतं वा साइजइ // 36|| वाक्यार्थापन्यासार्थः / यानि पुनरेवंभूतानि कुलानि जानीयात्। तद्यथा उदुबद्धवासासु अतिरिक्तं वसतः णितियवासो भवति। इमेषु कुलेषु, खलुशब्दो वाक्यालङ्कारे। नित्यं प्रतिदिन पिण्ड पोषो दीयते, इदानी नियुक्तिमाहतथाऽग्रपिण्डः शाल्योदनाऽऽदेः प्रथममुद्धत्य भिक्षार्थ व्यवस्थाप्यते, दव्वे खेत्ते काले,भावे णितियं चउव्विहं होति। सोऽग्रपिण्डः, नित्यं भागोऽर्द्धपोषो दीयते। तथा-नित्यमपार्धभागः पोषचतुर्थभागः / तथाप्रकाराणि कुलानि, नित्यानि नित्यदानयुक्तानि, एतेसिंणाणत्तं, वोच्छामि अहाणुपुव्वीए।।२२४।। नित्यदानादेव (णितिओमाणाइं ति) नित्यं (ओमाण ति) प्रवेशः दव्यखेत्तकालभावेसु णितियं चउन्विहं, एतेसिं जं नानात्वं विशेष, स्वपक्षपरपक्षयोर्येषु तानि तथा इद-मुक्तम्भवतिनित्यलाभात्तेषु स्वपक्षः तमानुपूर्व्या वक्ष्ये। संयतवर्गः, परपक्षोऽपरमिक्षाचरवर्गः सर्वो भिक्षार्थ प्रविशेत्, तानि च संयोगचतुष्कभङ्गप्रदर्शनार्थमाहबहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र चषट्कायबधः / अल्पे दव्वेण य खेत्तेण य, णितियाणितिए चउक्कभयणा उ। च पाके तदन्तरायःकृतः स्यात् / इत्यतस्तानि नो भक्तार्थ पानार्थ वा एमेव कालमावे, दुयस्स व दुए समोतारो॥२२५।। प्रविशेन्निःक्रामेद्वेति / सर्वोपसंहारार्थमाह--(एयमित्यादि) एतदिति दटवतो णितिए, खेत्ततो णितिए, एवं चउभंगो कायव्वो / तत्थ यदादेरारभ्योक्तं, खलुशब्दो वाक्यालकारार्थः / एतत्तस्य भिक्षोः पढमभंगभावणा संथारगाइदव्वाणि कालदुगातीताणि, तम्मि चेव सामग्यं समग्रता, यदुद्गमोत्पादनग्रहणैषणासंयोजनाप्रमाणाङ्गाल- खेले परिभुंजतो णितिओ भवति / पढमभंगो संथारगादिदव्या धूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते, तद् ज्ञानाऽऽचार- कालदुगातीता अण्णम्मि खेत्ते उपरि जति। वितियभंगो तम्भि चेव सामग्य, दर्शनचारित्रतपोवीर्याऽऽचारसंपन्नता चेति / अथ वैतत्सामाग्यं खेत्ते अण्णे संथारगादि गेण्हति / ततियभंगो नितियं पडुच / सूत्रेणैव दर्शयतियत्सर्वार्थ :सरसविरसाऽऽदिभिराहारगतैः, यदि वा- चउत्थभंगो सुण्णो। एवं कालभावेसु वि चउभंगो कायव्यो / कालओ वि रूपरसगन्धस्पर्शगतैः, समितः संयत इत्यर्थः। पञ्चभिर्वा समितः शुभेतरेषु णितिए, भावओ वि णितिए। तत्थ पढमभंगो कालदुगातीतं च सति रागद्वेषरहित इति यावत् / एवम्भूतश्च सह हितेन वर्तत इति सहितः।। सड्ढादिसु भावपडिबद्धो पढमभंगो, कालदुतातीतं वसति, ण सड्ढातिसु