________________ টি 2065 - अभिधानराजेन्द्रः - भाग 4 णिण्हग नाणुप्पत्तीऍ दुबे, उप्पन्ना निव्वुए सेसा॥२३०५।। चतुर्दश वर्षाणि / तथा षोडश वर्षाणि। तथा-(चोदा वीसुत्तरा य दोन्नि सय त्ति) चतुर्दशाधिके द्वे शते, विंशत्युत्तरे च द्वेशते, वर्षाणामिति गम्यते। तथा अष्टाविंशत्यधिकेच द्वेशते, तथा पञ्चैवशतानिचतुश्चत्वारिंशदधिकानि, पर शतानि चतुरशीत्यधिकानि, षट् चैव शतानि नवोत्तराणि भवन्ति / एतावता व्यवधानकालेन ज्ञानोत्पत्तेरारभ्याऽऽद्यौ द्वौ निह्नवी समुत्पन्नौ। शेषास्तुषड्भवन्ति। श्रीमन्महावीरे निर्वृते निर्वाणकालादारभ्य उक्तशेषेण यथोक्तेन व्यवधानकालेनोत्पन्नाः / इदमुक्तं भवति–श्रीमन् महावीरस्य केवलोत्पत्तेश्चतुर्दशभिर्वर्षरतिक्रान्तैर्बहुरताः समुत्पन्नाः / षोडशभिवर्षय॑तिक्रान्तैः जीवप्रदेशाः समुत्पन्नाः / भगवतएव निर्वाणकालाच्छेषेण चतुर्दशाधिकवर्षशतद्वयाऽऽदिना कालेनातिक्रान्तेन शेषा अव्यक्ताऽऽदयो निहवाः समुत्पन्ना इति / / 2304 / 2305 / / विशे०| आ०क०। आ०चू० / आ०म०। (एषां प्रत्येकं विस्तृतव्याख्या स्वस्वस्थाने) (वोटिकस्य च सूत्रानुक्तस्याष्टमनिहवस्य व्याख्या 'वोडिय' शब्दे वक्ष्यते) संप्रति निववक्तव्यतां निगमयन्नाहएवं एए कहिया, ओसप्पिणिए उणिण्हगा सत्त / वीरवरस्स भगवतो, सेसाणं पवयणे नऽत्थि / / 2610 / / एवमुक्तेन प्रकारेणैते ऽनन्तरोदिताः कथिताः प्रतिपादिता अस्यामवसर्पिण्यां निहवाः सप्त। अष्टमस्तु वोटिकः, तुशब्दः समुचये। वीरवरस्य भगवतः प्रवचने तीर्थे / शेषाणां तु तीर्थकृतां प्रवचने (नऽत्थि त्ति) प्राकृतत्वाद् नासन् निवाः। तमस्फुट वस्तु अभ्युपगमतो विद्यते येषां ते अव्यक्तिकाः, संयता-- ऽऽधवगमे संदिग्धबुद्धय इति भावना 3 / तथा-समुच्छेदः प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च च्छेदः समुच्छेदो विनाशः, समुच्छेदं ब्रुवत इति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थः 4 तथा द्वे क्रिये समुदिते द्विक्रियं, तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः५ / तथा जीवाजीवनोजीवभेदात् त्रयो राशयः समाहृताः त्रिराशि, तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयाऽऽख्यापका इत्यर्थः 6 / तथास्पृष्टं जीवेन कर्म न स्कन्धबन्धबद्धद्रुमबद्धं, तदेषामस्तीत्यवद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयम् 7 / स्था०७ ठा०। विशे०। निहवकारिणां गामान्याहएएसि णं सत्तण्हं पवयणणिन्हगाणं सत्त धम्मायरिया होत्थाजमाली, तिस्सगुत्ते, आसाढे,आसमित्ते, गंगे,छल्लुए, गोट्ठामाहिले / स्था०७ ठा० / नि०चू०। विशे०। (एषां व्याख्या स्वस्वस्थाने) अथ येभ्यो ये निवाः समुत्पन्नास्तदेतदाहबहुरय जमालिपभवा, जीवपएसा य तीसगुत्ताओ। अव्वत्ताऽऽसाढाओ, सामुच्छेयाऽऽसमित्ताओ / / 2301 / / गंगाओ दोकिरिया, छलुगा तेरासियाण उप्पत्ती। थेरा य गोट्ठमाहिल, पुट्ठमबद्धं परूवें ति // 2302 / / बहुरता जमालिप्रभवाः, जमालेराचार्यात्प्रभव उत्पत्तिर्येषां ते जमालिप्रभवाः 1 / जीवप्रदेशाः पुनस्तिष्यगुप्तादुत्पन्नाः 2 / अव्यक्ता आषाढात् 3 / सामुच्छेदा अश्वमित्रादिति 4 / गङ्गाद् द्वैक्रियाः 51 षडुलूकात् राशिकानामुत्पत्तिः ६ास्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति 7 / 'कर्म' इति गम्यते। "परूविसु वा" इति पाठान्तर वा। ततो गोष्ठामाहिलादबद्धिका जाता इति सामर्थ्याद्गम्यत इति // 2301 // 2302 / / येषु स्थानेष्वेते समुत्पन्नास्तानि क्रमेणाऽऽहएएसि ण सत्तण्हं पवयणनिण्हगाणं सत्त उप्पत्तिनगरे होत्था। स्था०७ठा०। आ०क०। तद्यथासावत्थी उसभपुरं, सेयविआ मिहिल उल्लुगातीरं। पुरमंतरंजि दसउर, रहवीरपुरं च नयराइं // 2303 / / श्रावस्ती, ऋषभपुरं, श्वेतविका, मिथिला, उल्लुकातीरं, पुरमन्तरञ्जिका, दशपुरं, रथवीरपुरं चेति। एतान्यष्टौ नगराणि निहवानां यथायोगमुत्पत्तिस्थानानि बोद्धव्यानि। अष्टमं नगरं द्रव्यलिङ्गमात्रेणापि भिन्नानां सर्वापलापिनां महामिथ्यादृशां वक्ष्यमाणानां वोटिकनिहवाना लाघवार्थमुत्पत्तिस्थानमुक्तमिति // 2303 / / अथ भगवतः समुत्पन्नकेवलज्ञानस्य परिनिर्वृत-- स्य च कः कियता कालेन निह्नवः समुत्पन्नः? इत्येतत्प्रतिपादयन्नाहचोदस सोलस वासा, चोदा वीसुत्तरा य दोन्नि सया। अट्ठावीसा य दुवे, पंचेव सया य चोयाला / / 2304 / / पंचसया चुलसीओ, छच्चेव सया नवुत्तरा होति। मोत्तूणमेसिमेकं , सेसाणं जावजीविया दिट्ठी।। एकेकस्स य एत्तो, दो दो दोसा मुणेयव्वा / / 2611 / / मुक्त्वा , एषामेकं गोष्ठामाहिलं निहवाधर्म, शेषाणां जमालिप्रभृतीनां प्रत्याख्यानमगीकृत्य यावज्जीविका दृष्टिरासीत् / न ते प्रत्याख्यानं गोष्ठामाहिल इवापरिमाणमब्रुवन्नितिभावना / आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यासः? उच्यते-प्रतिदिवसोपयोगिनः प्रत्याख्यानस्यातीवोपयोगित्वान्मा कश्चित्तथैव प्रतिपद्येत, ततो ज्ञाप्यतेनिहवानामपि प्रत्याख्यानविषये इयमेव दृष्टिरिति / (एत्तो त्ति) प्राकृतत्वादमीषा मध्ये एकैकस्य निवस्य द्वौ द्वौ दोषौ ज्ञातव्यौ, मुक्त्वैकमिति वर्तते। तथाहि-बहुरता जीवप्रदेशिकान् प्रत्यूचुर्भवन्तो द्वाभ्यां कारणाभ्यां मिथ्यादृष्टयः। तत्रैकमिदं यद्वदथएकप्रदेशो जीव इति, द्वितीयं क्रियमाणं कृतमिति / जीवप्रदेशिका अपि बहुरतान् प्रत्यपादि-धु′′यमपि कारणद्वयेन मिथ्यादृष्टयः / एकं तावदिदं यद्वदथक्रियमाणमकृतं जीवप्रदेशं न जीव इति प्रतिपद्यध्वे / एवं शेषाणामपि परस्परं भावनीयम्। गोष्ठामाहिलमधिकृत्य पुनरेकैकस्य त्रयो दोषाः / तथाहि-बहुरतान् प्रति गोष्ठामाहिलोऽब्रवीत्कारणत्रयाद्भवन्तो मिथ्यादृष्टयः / तथैकमिदं यत्कृतं कृतमिति बूथ, द्वितीयं प्रतिप्रदेशबद्धं कर्म, तृतीयं यावजीवं प्रत्याख्यानमिति। बहुरता अपि तं प्रत्यवोचन्-- भवानपि कारणत्रयाद् मिथ्यादृष्टिः। एक तावदिदं यत् क्रियमाणं कृतमिति वदति, द्वितीयं स्पृष्टमबद्धं कर्म, तृतीयमपरिमाणं प्रख्यानमिति / एवं सर्वान् प्रति योजनीयम्। अन्ये त्याहुः एकै