________________ णिट्ठिक 2064 - अभिधानराजेन्द्रः - भाग 4 णिण्हग णिट्ठिक त्रि०(नैष्ठिक) सर्वधर्मप्रकर्षपर्यन्तवर्तिनि, प्रश्न०३ सम्ब० द्वार। णिड (देशी) पिशाचे, दे०ना०४ वर्ग 25 गाथा। णिट्ठिय त्रि०(निष्ठित) निष्ठां गते कृतस्वकार्ये , ज्ञा०१ श्रु०१ अ०। मोक्षे, | णिडाल न०(ललाट) "पक्चाङ्गारललाटे वा" ||1/47 // इत्यापरिसमाप्ते, आचा०१ श्रु०५ अ०६ उ०। व्य०। निःसत्ताके, भ०६ देरत इत्त्वं वा।"ललाटेच"॥८/१।२५७॥ इत्यादेर्लस्य णः। 'णिडालं'। श०१3०। क्षयं गते, ध०३ अधि०। कालगते, बृ०२ उ०। आ०म० सिद्धे / प्रा० 1 पाद। भाले, तं०। उत्त०। अलीके, जी०३ प्रति० 4 उ०। जं०। अशनाऽऽदौ , आचा०२ श्रु०१ चू०१ अ०६ उ०| णिणाय पुं०(निनाद) नितरां नादो महान् घोषः / जी०३ प्रति०४ उ०। निष्ठितशब्दार्थमाह महति घोषे, कल्प०५ क्षण / ज्ञा०ा निर्घोष, आ०म०१ अ०२ खण्ड। असणाऽऽईण चउण्ह वि, आमं जं साहुगहणपाउग्गं / प्रतिध्वनौ, ज०३ वक्ष०ा प्रश्रा तं निट्ठियं वियाणसु, ..............................!! णिण त्रि०(निम्न) "म्नज्ञोर्णः" ||8 / 2 / 12 / / इतिम्नभागस्य णः। नीचे, अशनाऽऽदीनां चतुर्णामपि मध्ये यदाममपरिणतं सत् साधुग्रहण- प्रा०२ पाद। "णिण्णेसु य आससा एया।" नीचभूमिभागे, उत्त० 12 प्रायोग्यं कृतं,प्रासुकीकृतमित्यर्थः; तं निष्ठितं विजानीत। पिं०। अ० शुष्कसरः प्रभृतौ, भ० 15 श०। णिट्ठियह त्रि०(निष्ठितार्थ) विषयसुखनिष्पिपासे, आचा०१०६अ०४ | णिण्णक्खु त्रि०। निस्सारयतीत्यर्थे, 'बहिहावा णिण्णक्खु।" आचा०२ उ०। निष्ठितः समापितोऽर्थः प्रयोजनं यस्यसनिष्ठितार्थः। आचा०१ श्रु० | श्रु०१ चू०२ अ०१ उ०। 5 अ०६ उ०। कृतकृत्ये, सूत्र०१ श्रु०१५ अ०। प्रज्ञा०ा आ०म०। णिण्णगा स्त्री०(निम्नगा) नद्याम्, नीचैर्गामिनि, त्रि०। प्रज्ञा० 1 पाद। णिट्ठियट्ठि(ण) त्रि०(निष्ठितार्थिन) निष्ठितो मोक्षस्तेनार्थी / मुमुक्षौ, | णिण्णय पुं०(निर्णय) निश्चये, आ०म०१ अ०१ खण्डा प्रमाज्ञाने, विशे०। आचा०१ श्रु०५ अ०६उ०। णिण्णार त्रि०(निर्नगर) नगरनिष्क्रान्ते, "अप्पेगइए णिण्णारे करहिंति।" पिट् ठु अ धा०(क्षर) सञ्चाले, "क्षरे: खिरज्झरपज्झरपञ्च- भ०१५ श डणिचलणिट् ठुआः" ||84173 / / इति क्षरेणिठुआऽऽदेशः। | णिण्णामिया स्त्री०(निर्नामिका) ईशानकल्पोपपन्नस्य ललिताङ्गनाम्न णिटुअइ, क्षरति। प्रा०४ पाद। ऋषभदेवाऽष्टमभवजीवस्वयंप्रभानाम्न्यां देव्याम, कल्प०७ क्षण / णिठुर त्रि०(निष्ठुर) नि-स्था-उरच्। "क-ग-ट-ड-त-द-प-श- आ०म०। आ० चू०। तत्कथा ऋषभस्वामिनः श्रेयांसेन 'उसभ' शब्दे ष-स क पामूर्ध्व लुक्" ||82277|| इति षलुक् / प्रा०२ पाद।। द्वितीयभागे भवाष्टककथनावसरे 1133 पृष्ठे गता) मार्दवाननुगते, ग०१ अधि०। प्रस्तरे, ग०२ अधि०। यथा हेक्काप्रधाना णिण्णिमेस त्रि०(निर्निमेष) अचेष्टे, म्रियमाणे, तद्वत्प्रवचनकार्यानु भाषा निष्ठुरा, अशक्यप्रतीकारतया दुर्भदा भाषा निष्ठुरा / रा०ा आचा०। पयोगिनि, स्था०५ ठा०२ उ०। णितुल त्रि०(निष्ठुर) "हरिद्राऽऽदौलः" 1/1254 // इति रस्य पिण्णेह त्रि०(निस्नेह) स्नेहरहिते, "जइससिणेही तो मुण्इ, अह जीवइ लः। अमृदुनि, प्रा०१ पाद। णिण्णेह।" प्रा०४ पाद। णिट्ठवण न०(निष्ठीवन) नासिकामुखेन परित्यागे, दर्श० 1 तत्त्व। णिण्हइया स्त्री०(नैह्रविकी) ब्राह्मलिपिभेदे, प्रज्ञा०१ पद। स०। कासितश्लेष्माऽऽदिप्रक्षेपणे, दश०२ अ० "निठुवणाइत्ति'निष्ठीव- | णिण्हग पुं०(निव) निमुक्तेऽपलपन्ति अन्यथा प्ररूपयन्तीति निवाः। नाऽऽदौ इह साधवो द्विधागच्छगताः, गच्छनिर्गताश्च। तत्र ये गच्छनिर्ग- स्था०७ ठा०। आ०म०। मिथ्यात्वाभिनिवेशाजिनोक्तार्थस्यापलापकेषु तारते नियमादनिष्ठीवकाः, औपग्रहिकमल्लकाऽऽद्युपकरणासम्भवात् / जमाल्यादिषु, विशेला त्यक्तसम्यग्दर्शनेषु, व्य०१ उ०। गच्छगता अपि ये विधिना निष्ठीव्यन्ति ते अनिष्ठीवका एव, न तेच सप्तप्रायश्चित्तविषयाः / अविधिना खेल्लमल्लके निष्ठीवने दण्डक इव समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवयणनिसप्तभङ्गाः, दण्डक इवैवचाऽऽद्येषु प्रत्येकं लघुमासः / उत्तरेषु त्रिषु प्रत्येक ण्हगा पण्णत्ता / तं जहा-बहुरया, जीवपएसिया, अव्वत्तिया, रात्रिंदिवपञ्चकम्, सप्तमभङ्ग वर्तिनस्त्वनिष्ठीवका एव, विधिना सामुच्छेइया, दोकिरिया, तेरासिया, अबद्धिया। निष्ठीवनात् / उपरितनेष्वपि च त्रिषु भङ्गेषु यदि भूमौ निष्ठीव्यति, तदा "समणेत्यादि" कण्ठ्यम्, नवरं प्रवचनमागमं निववतेऽपलपन्त्यन्यथा मासलघु / यच निष्ठीवने प्राणिनां परितापनाऽऽद्युपजायते तन्निष्पन्नं च प्ररूपयन्तीति प्रवचननिह्नवाः प्रज्ञप्ता जिनैस्तत्र / (बहुरय त्ति) एकेन तस्य प्रायश्चित्तम् / आदि-शब्दात्कण्डूयनपरिग्रहः / कण्डूयनेऽपि हि समयेन क्रियाऽध्यासितरूपेण वस्तुनोऽनुत्पत्तेःप्रभूतसमयै श्वोदण्डक इव सप्तभङ्ग कम्, तथैव च प्रायश्चित्तविधिः / व्य०१ उ०। त्पत्तेबहुषु समयेषु रताः सक्ता बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण निष्ठीवनकर्तरि, स्था०५ ठा० 1 उ०। विशे० इत्यर्थः 1 / तथा जीवः प्रदेश एव येषां तेजीवप्रदेशास्त एय णिशहिअ (देशी) यूत्कृते, देना०४ वर्ग 41 गाथा। जीवप्रादेशिकाः / अथवा-जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां णिठूह (देशी) स्तब्धे, देना० 4 वर्ग 33 गाथा। ते, तथा, चरमप्रदेशजीवप्ररूपिण इति हृदयम् 2 / तथा अव्य