SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ णिज्हणा 2063 - अभिधानराजेन्द्रः - भाग 4 णिट्ठाभासि(ण) यस्य गच्छान्नियूंढस्य तिलतुषविभागमात्रोऽपि नियूंढोऽहमित्यशुभो | नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति। आचा०१ श्रु०३ अ०३उ०) भावो न विद्यते, स नि!हणाया अझै योग्यः / शेषस्य एतद्गुणविकलस्य / पिढेंक (देशी) टङ्कच्छिन्ने, विषमे च / देवना० 4 वर्ग 50 गाथा। निर्वृहणा, नास्ति न कर्त्तव्येत्यर्थः / बृ०१ उ०। णिटुंकिय त्रि०(निष्टङ्कित) निर्धारिते, अष्ट०३२ अटका स्था०। णिजूहित्तए अव्य०(निर्वृहितुम्) अपाकर्तुमित्यर्थे, व्य०। अधुना निष्टङ्कितं प्रायश्चित्तम्"णिजूहितए'' इति व्याचिख्यासुराह-नियूँहणा नामवैयावृत्त्य- तत्थ णं जेसु ठाणेसु जत्थ जत्थ जावइयं पच्छित्तं तमेव स्याकरणं, यदि वा वसतौ दोषाभावे यत्स्थान न ददाति एषा नि!हणा। निर्दृकियं भण्णइ से भयवं ! केणमटेणं भण्णइ-जहाणं तमेव वैयावृत्त्याकरणाऽऽदिना यत्तस्य तपोऽकरणं सा नियूहणेति भावः / व्य०२ निमुकिय भन्नइ? गोयमा ! अणंतराणंतरक्कमेणं इमे पच्छित्त उ०। (ग्लानपाराञ्चिताऽऽदीनां नि!हणा स्वस्वस्थाने द्रष्टव्या) परित्यागे, सुत्ता-अणेगे भव्वसत्ता चउगइसंसारवारगाओ बद्धपुट्ठणिकास्था०४ ठा०२ उ०। इयदुविमोक्खघोर (पारद्ध) पावकम्मनिगडाइं संचुन्निऊण णिजूहियव्व त्रि०(नियूंहितव्य) ताम्बूलिकपत्रदृष्टान्तेन संघाद् बहिः अचिरा विमुच्चिहिंति, इह अहिगारो विहाणं च गोयमा ! विहग कर्तव्ये, कल्प०६क्षण। इवापरिबुद्धो वजेत्ता नाणदंसणचरित्ताणणासगा घोरपरीसहोवणिज्जोअ (देशी) प्रकरे,देवना०४ वर्ग 33 गाथा। सग्गाईच जिणंतो उग्गाभिग्गहपडिमाए रागदोसेहिं दूरतो विमुक्को णिज्जोग पुं०(निर्याग) परिकरे, ज्ञा०१ श्रु०१ अ०ा यथा पात्रनिर्योगः। रोद्दऽदृज्झाण विवजिओ य विग्गहासु य असतो जो चंदणेण बृ०३ उ० बाहुं आलिंपइ वासिगावज्जो तत्थत्थो संथुणइ, जो य निंदइ, णिज्जोमी (देशी) रश्मी, देवना० 4 वर्ग 31 गाथा। समभावो होज दुण्हं पि,एवं अणिगू हियबलविरियपुरि सक्कारपरक्कमे समतणुमणिलेट् ठुकंचणो देको परिचत्तकलत्तणिज्झर धा०(क्षि) क्षये,"क्षेणिज्झरो वा / / 84 / 20 / / इति क्षयते णामो पच्छित्तसुयं अणेगसुयं अणेगगुणगणाइन्नस्स दढव्वयच णिज्झराऽऽदेशो वा / 'णिज्झरइ,' पक्षे-'झिज्जइ।' प्रा०४ पाद। (प) रित्तस्सएगंतेणं जोग्गस्सेव विवक्खिए पएसे चउकन्नं *निर्झर पुंगाना रलोपः। "द्वितीयतुर्ययोरुपरि पूर्वः" ||REDII पन्नवेयव्वं, णो छकन्नं पन्नवेयव्वं, तहा य जस्स जावइएण इति झाकारोपरि जकारः। प्रा०२ पाद / उदकस्य सवणे, भ०५ श०७ पायच्छित्तेणं परमविसोही भवेजा, तं तस्स णं अणुयत्तणाविउ०। स्यन्दने, ज्ञा०१ श्रु०१ अ० स्रोताऽऽदिविवरेषु, अनु०। जीर्ण, रहिएणं धम्मक्करसिएहिं वयणेहिं जहट्ठियं अणूणाहियं, तावइयं दे०ना०४ वर्ग 26 गाथा। चेव पायच्छित्तं पयच्छेज्जा, एएणं अटेणं एवं दुचइजहा णं णिज्झाअ (देशी) निर्दये, देवना० 4 वर्ग 37 गाथा। गोयमा ! तमेव निट्टंकियं पायच्छित्तं भन्नइ / महा०७ अ01 णिज्झाएत्ता अव्य० (निाय) निपूर्वो ध्या दर्शनार्थः / नि-निर् वाणिट्ठवणिया स्त्री०(निष्ठापनिका) परिसमाप्तिकारिकायाम्, यथा पक्षस्य ध्यात्या / "ध्यागोझागौ" ||8|4|6| इति ध्या इत्यस्य ज्झ ऽऽदेशः। / पञ्चदशी, अमावस्या च। ज्यो०४ पाहुण दृष्टेित्यर्थे, प्रा०४ पाद। प्रलोक्येत्यर्थे, आचा०१ श्रु०५ अ०४ उ०। निश्चयेन णिढवय पुं०(निष्ठापक) समाप्तिकारके दिवसे, आव०६ अ०। ध्यात्वा चिन्तयित्वेत्यर्थे, आचा०१ श्रु०१अ०६उ०। णिट्ठविंसु त्रि०(निष्ठापितवत्) निष्ठां नीतवति, भ० 26 श०१ उ०। *निर्यातृ त्रिका दर्शनानन्तरमतिशयेन चिन्तयति, त्रि०। स्था०६ टा० | णिट्ठविय त्रि०(निष्ठापित) समाप्तिमिते, पं० 202 द्वार। णिज्झाएमाण वि०(निायत्) पश्यति, प्रेक्षमाणे, "आलोपमाणे | णिट्ठवियअट्ठमदट्ठाण त्रि०(निष्ठापिताष्टमदस्थान) निष्ठापितानि क्षयं णिज्झाएमाणे।" आचा०२ श्रु०३ चू०१ अ०। नीतानि अष्टौ मदस्थानानि मानभेदाःजातिकुलरूपबललाभश्रुततणिज्झोड धा०(छिद्) फलाऽऽदीनां वृक्षाऽऽदेरिव विश्लेषणे, पोविभवमदाख्या येनासौ निष्ठापिताष्टमदस्थानः। क्षीणमदे, ग०१ अधि० "णिज्झोडइ।" पक्षे-छिन्दइ, छिनत्ति / प्रा०४ पाद। णिट्ठा स्त्री०(निष्ठा) पर्यवसाने, सूत्र०१ श्रु०१५ अ०। समापने, आच०२ णिज्झोसइत्ता त्रि०(निर्दोषयितृ) पूर्वोपचितकर्मणां क्षपके, आचा० अ०। सारे सद्भावे, आ०चू०१ अ० "एयाणि दव्वाणि णिट्ठ पत्ताणि ''णिज्झोसइत्ता का अरती, के आणंदे?" पूर्वोपचित-कर्मणां | कम्मसिद्धो।" आ०चू०१अ० निझोषयिता क्षपकः, क्षपयिष्यति वा, तृजन्तमेतल्लुडन्तं वा। णिट्ठाण न०(निष्ठान) निष्पत्तौ, नि०चू० १उ०। निष्ठीयतेऽत्र। स्थाल्युट्। कर्मक्षपणायोद्यतस्य चधर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य भक्ताऽऽद्यन्नोपसेचनेदध्यादौ व्यञ्जने, सर्वगुणोपेते, दश०१ अावाचा निरस्तसंसारसुखदुःखविकल्पाऽऽभासस्य यत्स्यात्तदर्शयति-'का | णिट्ठाणकहा स्त्री०(निष्ठानकथा) विकथाभेदे, स्था०४ ठा०२ उ०॥ अरई के आणंदे?" इष्टाप्राप्तिविनाशोत्थो मानसो विकारो रतिः, | (व्याख्या भत्तकहा' शब्दे वक्ष्यते) अभिलषितार्थावाप्तावानन्दः / योगिचित्तस्य तु धर्माशुक्लध्यानावेशा-णिट्ठाभासि (ण) त्रि०(निष्ठाभाषिण) सावधारणभाषिणि, आचा०१ वष्टब्धं ध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावाद- श्रु०१ चू०४ अ०१ उ०। निशम्य भाषिणि, आचा०२ श्रु०१ चू०४ नुत्थानमेवेत्यतोऽपदिश्यतेकेयमरतिमि? को वाऽऽनन्द इति? अ०२ उ01
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy