________________ णिज्जाणंमग्ग 2060- अभिधानराजेन्द्रः - भाग 4 णिज्जुत्ति व्यक्तं, किन्तु निर्याणं मरणकाणे शरीरिणः शरीरान्निर्गमः, तस्य मार्गो | ऽभीष्टयात्रासिद्धये निर्यामकरत्नेभ्यस्तीर्थकृद्यः स्तवचिकीर्षये-दमाह-- निर्याणमार्गः पादाऽऽदिकः, तत्र-(पाएहिं) पादाभ्यां मार्गभूताभ्यां निजामगरयणाणं, अमूढनाणमइकन्नधाराणं ! कारणताऽऽपन्नाभ्यां जीवः शरीरान्निर्यातीति शेषः / एवमूरुभ्या- वंदामि विणयपणता, तिविहेण तिदंडविरयाणं / / मित्यादावपि / अथ क्रमेणास्य निर्याणमार्गस्य फलमाहपादाभ्यां निर्याभकरत्नेभ्योऽहंग्यः, अमूढज्ञाना यथावस्थितज्ञानाः, मननं मतिः शरीरान्निर्यान् जीवो (निरयंगामि त्ति) प्राकृतत्वादनुस्वार इति, संवित्, सैव कर्णधारो येषां ते तथाविधाः, तेभ्यो वन्दे विनयप्रणतनिरयगामी भवति एवमन्यत्रापि सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि, स्त्रिविधन त्रिदण्डमविरतेभ्यः-“शपाऽऽदिभिर्बहुलम् / / (?)" इति तैर्निर्यान् सिद्धिगतिः पर्यवसानं संसरणपर्यन्तो यस्य स सिद्धिगति चतुर्थी / आ०म०११०२ खण्ड। पर्यवसानः प्रज्ञप्त इति / स्था०५ ठा०३उ०। देवानामुत्तरणमार्गस्तु णिज्जाय त्रि०(निर्यात) निश्चयेनापगते, आव०६ अ०॥ सौधर्मेशानाऽऽदीनां कल्पाना मध्यतः, तत्र सौधर्मेन्द्रः स्वकीयात्या णिज्जायकारण त्रि०(निर्यातकारण) निश्चयेन यातमपगतं कारणं प्रयोजनं लकाद् विमानादुत्तरन्नुत्तरेणोत्तरति, ईशानेन्द्रज्ञस्तु स्वविमानात्पुष्पका यस्मिन्नसौ निर्यातकारणः / अपगतप्रयोजने, आव०६ अ०। ज्ञा०। दुतरन् दक्षिणेनोत्तरति / भ०२६ श०२ उ०॥ णिज्जायमाण त्रि०(निर्यत्) निर्याणकारके, “पाएहिं णिज्जायमाणे णिज्जाणियलेण न०(नैर्याणिकलयन) नगरनिर्गमग्रहे, भ०१३ श० 6 उ०। / निरयंगामी भवइ।" स्था०५ ठा०३ उ०। णिज्जाणिया स्त्री०(निर्याणिकी) निर्याणक्रीडायाम, नि०चू० 8 उ०। णिज्जायरूवरयय त्रि०(निर्यातरूपरजत) निर्गतसुवर्णरूप्ये, द्वा० 26 णिज्जामग पुं०(निर्यामक) प्रापके, विशे० कर्णधारे, औ० समुद्रे द्वाला "णिज्जायरूवरयए गिहिजोगपरिवजएजे से भिक्खू।" दश०६ अ०। प्रवहणनेतरि, व्य०३ उ० आ०म०ा आव०। विशेला आ००। रा० णिज्जासपुं०(निर्यास) स्नेहे, सूत्र०२ श्रु०३ अ०। रसे, सूत्र०२श्रु० 1 अ०। सम्प्रति प्रपञ्चेनार्हता गुणानुपदर्शयन्नाह णिजिण्ण त्रि०(निजीर्ण) क्षीणे, भ०१ श०१ उाक्षीणरसीकृते, भ०१२ अमवीरें देसयत्तं, तहेव निजामगा समुद्दम्मि ! श०४ उ०। छक्कायरक्खणट्ठा, महगोवा तेण वुचंति // 2656 / / णिज्जियसत्तु त्रि०(निर्जितशत्रु) पराजितशत्रौ, रा०ा सूत्र०। आ०म० अ०२ खण्ड / आ०चूल आचा०। (णमोझार' शब्दे-- णिजियसत्तुसेण त्रि०(निर्जितशत्रुसेन) स्ववशीकृतविपक्षनृपतिसैन्ये, ऽस्मिन्नेव भागे 1836 पृष्ठे व्याख्या समुक्ता) उत्तमार्थाऽऽराधकस्य बृ०१ उ० गुणोत्कीर्तनेनोपबृहके, दर्श०४ तत्त्व। णिज्जीव न०(निर्जीव) निर्जीवकरणे, हेमाऽऽदिधातुमारणे, रसेन्द्रस्य पावेंति जहा पारं, सम्म निजामगा समुदस्स। मूर्छाप्रापणे च। एतच एकसप्ततितमा कला। ज०२ वक्ष०ा ज्ञा०ा औ०। स०| भवजलहिस्स जिणिंदा, तहेव जम्हा अतो अरिहा। णिज्जुत्त त्रि०(निर्युक्त) खचिते, ज्ञा०१ श्रु०१ अ० औ०। निश्चयेनाप्रापयन्ति नयन्ति यथा येन प्रकारेण पारं पर्यन्तः, सम्यक् शोभनेन ऽऽधिक्येन साधु वा आदौ वा युक्ताः संबद्धा निर्युक्ताः। नियुक्तिविधिना, निर्यामकाः प्रतीताः समुद्रस्य, तथव भवजलधेर्भवसमुद्रस्य, व्यवस्थापितेषु, आ०म०१ अ०१ खण्ड। निश्चयेन प्ररूपिते, आ०म० पारं जिनेन्द्राः प्रापयन्ति, यस्मादेवमतस्तस्मादर्हा नमस्कारस्य / एष / २अ० संक्षेपार्थः / पुनरेवम्-''एत्थणिज्जामगा दुविहा। तं जहा-दव्वणिज्जामगा, णिजुत्ति स्त्री०(नियुक्ति) नियुक्तानामैव सूत्रेऽर्थानां युक्तिः परिपाट्या भावणिज्जामगा य।" (आ०म०) योजनम्, नियुक्तयुक्तिरितिवाच्ये, युक्तशब्दलोपान्नियुक्तिः। दश० 1 अ०॥ तत्र यथा जलधौ कालिकावातरहिते अनुकूले गर्जभवाते निपुण स०। ओघ०। निश्चयेनार्थप्रतिपादिका युक्तिर्नियुक्तिः / आचा०१ श्रु०२ निर्यामकसहिता निश्चिताः पोता ईष्सितं पत्तनं प्राप्नुवनित, एवम् अ०१उ०। सूत्र०। भद्रबाहुस्वामिकृते व्याख्यानग्रन्थे, विशे। मिच्छत्तकालियावा-यविरहिए समत्तगज्जभपवाए। व्याख्योपायभूते सत्पदप्ररूपणताऽऽदौ, अनु०॥ एगसमएण पत्ता,सिद्धिवसहिपट्टणं पोया। ___ साम्प्रतं नियुक्तिस्वरूपाभिधानार्थमाहमिथ्यात्वमेव कालिकावातो मिथ्यात्वकालिकावातः, तेन रहिते निजुत्ता ते अत्था, जं बद्धा तेण होइ निजुत्ती। भवाम्भोधौ, तथा सम्यक्त्वमेव गर्जभः प्रवातो यत्र स तथा तस्मिन्, तह वि य इच्छावेई, विभासिउं सुत्तपरिवाडी।।१०५५।। एकसमयेन प्राप्ताः सिद्धिवसतिपत्तनं पोता जीवबोधिस्थाः, अर्हन्निाम यद्यस्मात्सूत्रे निश्चयेनाऽऽधिक्ये न साधु वा आदौ वा युक्ताः कोपकारात्। संबद्धा निर्युक्ता एव सन्तस्ते श्रुताभिधेया जीवाजीवाऽऽदयोऽर्था ततो यथा सांयान्त्रिकः सार्थः प्रसिद्धनिर्यामक चिरगतमपि अनया प्रस्तुतनियुक्त्या बद्धा व्यवस्थापिताः व्याख्याता इति यात्रासिद्ध्यर्थं पूजयति, एवं ग्रन्थकारोऽपि सिद्धिपत्तन प्रस्थितो यावत् / ते नेयं भवति नियुक्तिः / निर्युक्तानां सूत्रे प्रथममेव * प्रतिकूलवायुः कालिकावातः। अपरोत्तरस्यां शुद्धविदिगवातो गर्जभवातः। / संबद्धानां सतामर्थानां व्याख्यारूपा युक्तिर्योजन नियुक्तयुक्तिरिति