________________ णिज्जरा 2056 - अभिधानराजेन्द्रः - भाग 4 णिज्जाणमग्ग रेति कम्माई / अन्ने य णिज्जरावे, तम्हा तू णिज्जरा होति / / 1 / / " ध०२ अधि०। पञ्चा०। असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः इत्युक्तलक्षणे अनुज्ञारूपेऽर्थे, पं०भा०ा क्रियावादिनामक्रियावादिनां च करणेन निर्वाहके, भ० 25 श०७ उ स हि तथा प्रायश्चित्तं दत्त यथा मिथ्यादृशा सकामनिर्जरा भवति, न वा? यदि सकामनिर्जरा, तर्हि परो निर्वोढुमलं भवतीति। स्था० 10 ठा०। नेदानीं निर्यापकाः सन्तीति ग्रन्थाक्षराणि प्रसाद्यानीति प्रश्ने, उत्तरम्-क्रियावादिनामक्रियावादिनां न०। व्य०। 130 // च केषाञ्चित्सकामनिर्जराऽपि भवतीत्यवसीयते, यतोऽकामनिर्जरामु- / यदप्युक्तं निर्यापका व्यवच्छिन्ना इति, तदपिन तथा, कथमिति चेदत त्कर्षतो व्यन्तरेष्वेव / बालतपस्विनां चरकाऽऽदीना तु ब्रह्मलोकं आह–निर्यापकैः निर्याप्यमाणाः / इह द्विविधा निर्यापकास्तथायावदुपपातः प्रथमोपाङ्गाऽऽदावुक्तोऽस्तीति, तदनुसारेण पूर्वोक्तानां आत्मनः, परस्य वा / उभयानप्याह-- सकामनिर्जरति तत्त्वम्। 248 प्र० सेन० 3 उल्ला०। पादोवगमे इंगिणि, दुविहा खलु होति आयनिजवगा। णिज्जरापेहि(ण) त्रि०(निर्जराऽपेक्षिन) निर्जरणं निर्जरा कर्मणा- निजवगा य परेण उ, भत्तपरिन्नाएँ बोधव्वा / / मात्यन्तिकः क्षयः, तामपेक्षतेकथं ममाऽसौ स्यादित्यभिलषतीति आत्मनिर्यापकाः खलु द्विविधा भवन्ति / तद्यथा-पादपोपगमे, निर्जराऽपेक्षी। उत्त०२ अ०। कर्मक्षयमभीप्सौ, उत्त०२ अ०। इङ्गिनी मरेण च / परेण पुनर्नियापका भक्तपरिज्ञायां बोद्धव्याः। व्य०१० निर्जराप्रेक्षिन् त्रि०ा निर्जरां प्रेक्षितुं शीलमस्येति निर्जराप्रेक्षी। उ०ा निर्निश्चित यापयति प्रायश्चित्तविधिषु याप्यमालोचकं करोति / निर्जरातत्त्वज्ञे, "मज्झत्थो णिज्जरापेही, समाहिमणुपालए।' आचा०१ निर्वाहयतीति यावदिति नियोपः, अच्-प्रत्ययः अपरा-धकारी यथोक्तं श्रु०८ अ०८ उ०| प्रायश्चित्तं कर्तुमसमर्थो यथा यथा निर्वाहयति तथा तथा तदुचितप्रायणिज्जरापोग्गल पुं०(निर्जरापुद्गल) निजीणेकर्मदलिके, भ०१८ श० ३उ०॥ श्चित्तप्रदानतः प्रायश्चित्तं कारयति स निर्यापक इति भावः / व्य०१ उ०। णिञ्जराभावणा स्त्री०(निर्जराभावना) निर्जरातत्त्वपर्यालोचने, (प्रव०) णिजवणा स्त्री०(निर्यापणा) निराधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्यतां निर्गच्छतां प्रयोजकं निर्यापणा। अष्टाविंशगोणहिंसायाम्, प्रश्न०१ अथ निर्जराभावना आश्र० द्वार प्रश्नार्थव्याख्यानस्य निगमने, आ०म०१ अ०२ खण्ड। "संसारहेतुभूतायाः, यः क्षयः कर्मसंततेः। आ०चूल। ........ णिज्जवणा, पच्चब्भासो णिगमणं ति / "(2932) निर्जरा सा पुनधा, सकामाकामभेदतः / / 1 / / निर्यापना तु दापनादर्शितस्यैवार्थस्य प्रत्याभ्यासः प्रत्युचारण श्रमणेषु सकामा स्या-दकामा शेषजन्तुषु। निगमनम्। विशे०। (णमोकार' शब्देऽस्मिन्नेव भागे 1834 पृष्ठे पाकः स्वत उपायाच, कर्मणां स्यात् यदाम्रवत् / / 2 / / व्याख्यातम् ) मीमांसिततया निर्दोषत्वेन निश्चयने, व्य०१ उ०ा नि०चून कर्मणां न क्षयो भूया-दित्याशयवतां सताम्। णिजाअ (देशी) उपकारे, देवना०४ वर्ग 34 गाथा। वितन्वता तपस्यादि, सकामा शमिनां मता / / 3 / / णिजाण न०(निर्याण) यान्ति तदिति यानम्, "कृत्यल्युटो बहुलम्' एकेन्द्रियाऽऽदिजन्तूनां, संज्ञानरहिताऽऽत्मनाम्। // 3 / 3 / 113 / / इति (पाणिनि) वचनात्कर्मणि ल्युट् / निरुपम याने शीतोष्णवृष्टिदहन-च्छेदभेदाऽऽदिभिः सदा।।४।। निर्याणम् / ईषत्प्राग्भाराऽऽख्ये मोक्षपदे, आव०४ अ०। ज्ञा०ा भावे ल्युट् / कष्टं वेदयमानाना, यः शाटः कर्मणां भवेत्। संसारात्पलायने, आ०चू०४अ० अनावृत्तिगमने, औ०। आचा०ा स्था०। अकामनिर्जरामेना-मामनन्ति मनीषिणः / / 5 / / भरणकाले शरीरान्निर्गमे, स्था०३ ठा०४ उ०। नगरान्निर्गमे, स्था०३ ठा०४ उ०। पुरस्य निर्गमनमार्गे, सू०प्र०४ पाहु। च०प्र०ा "रायादियाण तपःप्रभृतिभिर्वृद्धिं, व्रजन्ती निर्जरा यतः। णिग्गमवाणं णिज्जाणिया, णगरगमेवा जं पियंतं णिजाणं' नि०चू०८ उ०। ममत्वं कर्म संसार, हन्यात्तां भावयेत्ततः॥६॥" णिज्जाणकहा स्त्री०(निर्याणकथा) राजकथाभेदे, स्था०४ ठा०२ उ०। प्रव०६७ द्वार। (व्याख्या 'रायकहा' शब्दे द्रष्टव्या) णिज्जराहेउ पुं०(निर्जराहेतु) क०स० कर्मक्षयकारणे, ब०स०। णिजाणमग्ग पुं०(निर्याणमार्ग) निर्वाणस्य मोक्षपदस्य मार्गो कर्मक्षयजनके, पञ्चा० 12 विव०। निर्याणमार्गः / विशिष्टनिर्याणप्राप्तिकारणे, "इणमेव णिग्गंथं पावयणं णिज्जरिज्जमाण त्रि०(निर्जीयमान) नितरामपुनर्भावेन क्षीयमाणे णिजाणमग्गं णिव्वाणमग्गं / " आव०४ अ० धाज्ञा०ा सिद्धिक्षेत्रगमकर्मपुद्गले, भ०१ श०२ उ०। स्था०। नोपाये, भ०६ श०३३ उ०। निर्याणस्य मरणकाले शरीरिणः शरीरान्निर्गणिज्जरिय त्रि०(निर्जरित) सर्वथा क्षयं नीते, तं०। "णिज्जरियजरामरणं, मस्य मार्गो निर्याणमार्गः / पादाऽऽदिके, स्था०। वंदित्ता जिणवरं महावीरं / ' वन्दित्वा कायवाग्मनोभिः स्तुतिं विधाय पंचविहे जीवस्स णिजाणमग्गे पण्णत्ते।तंजहा-पाएहिं, उरूहिं, जिना रागद्वेषाऽऽदिजयनशीलाः सामान्यकेवलिनः, तेषु तेभ्यो वा वरः उरेणं, सिरेणं, सव्वंगेहिं। पाएहिं णिज्जाणमाणे निरयंगामी भवइ, प्रधानातिशयापेक्षया श्रेष्ठो जिनवरस्तम्। तं०। उरूहिं णिज्जाणमाणे तिरियगामी भवइ, उरेणं णिज्जाणमाणे णिज्जवग पुं०(निर्यापक) निर्यापयति तथा करोति यथा गुर्वपि प्रायश्चित्तं मणुयगामी भवइ, सिरेणं णिज्जाणमाणे देवगामी भवइ, सव्वंगेहिं शिष्यो निर्वाहयतीति निर्यापकः / स्था०८ ठा०। प्राकृतत्वाद्रूपनिष्पत्तिः। णिजाणमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते।