________________ णिज्जुत्ति 2061 - अभिधानराजेन्द्रः - भाग 4 णिज्जुत्तिअणुगम प्राप्ते शाकपार्थिवाऽऽदिदर्शनाद् युक्तलक्षणस्य पदस्यलोपान्नियु-क्तिरिति नास्या ईदृशो मातङ्गकुलजन्माऽऽदिको विपाकः, अनया च भर्तृमित्रे भवति। ननु यदि प्रथममेव सूत्रेऽर्थाः संबद्धा एव सन्ति, तर्हि किमितिते प्राघूर्णके समायाते मुखमोटको दत्त आसीद् अनया तु सत्यपि विभवे नियुक्तया व्याख्यायन्ते, संबद्धानां स्वयमेव विनेयवर्गेणावबुध्यमा- भिक्षाचरेष्वागच्छत्सु सदैव नास्तिनास्तीत्यावेद्यो ष्ट, तेनेदृश ईदृशश्च नत्वात? तत आह-(तह वियेत्यादि) यद्यपि सूत्रे संबद्धा एवार्थाः सन्ति, दुःखविपाको जात इत्यादि / तथाऽत्रापि श्रोतृवैचित्र्यं पश्यन् तथाऽपि तान् सूत्रे निर्युक्तानपि अर्थान्, विभाषितुं व्याख्यातु, सर्वानुग्रहप्रवणबुद्धिराचार्यः सूत्रे निर्युक्तानप्यान्नियुक्त्या विभाषते सूत्रपरिपाटी सूत्रपद्धतिः, एषयतीव एषयति प्रयोजयति। इयमत्र भावना- इति / / 1086 // अप्रतिबुध्यमाने श्रोतरि गुरुं तदनुग्रहार्थ सूत्रपरिपाट्येव विभाषितु अथवा-नियुक्तिगाथोत्तरार्द्धमन्यथा व्याख्यायते। मेषयति-''इच्छत इच्छत मा प्रतिपादयितुम्" इतीत्थं प्रयोजयतीवेति / कथम्? इत्याहक्वचित् सूत्रपरिपाटीमिति पाठः। तत्रैवं व्याख्याशिष्य एव सूत्रपरिपाटीम अहवा सुयपरिवाडी,सुओवएसोऽयमेव जदवस्सं। नवबुध्यमानो गुरुमिच्छायां प्रवर्त्तयति-"इच्छत इच्छत मम विभाषितुं सोयव्वं निस्संकिय-सुयविणयत्थं सुबोहं पि॥१०६०।। व्याख्यातुं सूत्रपरिपाटीम्" इति।व्याख्या च नियुक्तिरतः पुनर्योजनरूपा नियुक्तिरित्थमदोषायेति। आ०म०१ अ०१ खण्ड। अथवा-श्रुतपरिपाटी श्रुतस्य विधिः श्रुतस्योपदेशोऽयमेव यदवश्य विस्तरतो व्याख्यातुं भाष्यकारः प्राऽऽह सुबोधमपि श्रुतं निःशङ्कितत्वहेतोविनयोपचारार्थ च मुमुक्षुभिः श्रोतव्यम्। अत एवंभूता सूत्रपरिपाटी यद्यपि सूत्रे निर्युक्ता एवार्थाः सन्ति, तथाऽपि जं निच्छयाऽऽइजुत्ता, सुत्ते अत्था इमीऍ वक्खाया। विभाषितु व्याख्यानयितुमेषयति प्रयोजयतीत्येषोऽत्र भावार्थः तेणेयं णिज्जुत्ती, णिजुत्तत्थाऽभिहाणाओ॥१०८६|| स्वयमेवावगन्तव्य इति / / 1060 // यद्यस्मात्सूत्रे निश्चयेनाऽऽदिशब्दादाधिक्येन, आदौ साधु वा युक्ताः "सूत्रपरिपाटीम्" इति पाठान्तरं वचित् / तत्राऽऽहसंबद्धा निर्युक्ता एव सन्तोऽर्था अनया नियुक्त्या व्याख्याताः, तेन इच्छइ विभासिउं मे, सुयपरिवाडि न सुट् ठु बुज्झामि। तस्मात्कारणादियं निर्युक्तार्थाऽभिधानान्निर्युक्तानां युक्ति-युक्तशब्द नातिमई वा सीसो, गुरुमिच्छावेइ वोत्तुं जे ||1061|| लोपान्नियुक्तिर्भवति // 1056 // 'वा' इत्यथवा, नातिशयेन मतिर्यस्यासौ नातिमतिर्मन्दमतिः शिष्यो अथ प्रेर्यमाशङ्कय परिहरन्नाह गुरुमाचार्यम् (इच्छावेइ त्ति) एषयति प्रयोजयति वक्तुम्, 'जे' सुत्ते निजुत्ताणं, निजुत्तीए पुणो किमत्थाणं / इत्यलड्कारार्थः / कथं वक्तुमेषयति? इत्याह-(इच्छह विभासिउं में निद्भुत्ते वि न सव्वे, कोइ अवक्खाणिए मुणइ / / 1087 // त्ति) इच्छत इच्छत विभाषितुंमम श्रुतपरिपाटीं सूत्रपद्धति, नाहमेतांस ननु सूत्र व निर्युक्तानां निबद्धाना सतामर्थानां तद्व्याख्यानार्थ सुष्ठ बुद्ध्ये-प्रथममेव नियुक्तत्वेन सतोऽप्येततदभिधेयानर्थान्मन्दभतिक्रियमाणया नियुक्त्या किं पुनःकार्यम्? न किञ्चिदित्यर्थः / ये हि सूत्रे त्वाद् भवद्भिरव्याख्यातान्नाह सम्यगवगच्छामीत्यर्थः / अथ वाएव विद्यमानार्थाः सन्ति, तान्स्वत एव विनेयवर्गों ज्ञास्यति, प्रक्रमादेवेह नियुक्तिः प्रयोक्त्रीविवक्ष्यते, ततश्वेत्थमक्षरयोजना-यद्यपि अतस्तद्विभाषणप्रवृत्ता वृथैय नियुक्तिरिति भावः / अत्रोत्तरम्-(निज्जुत्ते सूत्रे नियुक्तत्वेन सन्त एवार्थास्तथाऽपि तानप्रतिबुद्ध्यमानः श्रोता यदैवं वीत्यादि) सूत्रे निर्युक्तानपि सतः सर्वानप्यर्थान् कोऽपि / वक्तिनातिमतिर्मन्दमतिरहं सदामपि सूत्रपरिपाटी सुष्टु न बुध्ये तथाविधप्रज्ञापाटवरहितः शिष्यो निर्युक्त्याऽव्याख्यातान्न मुणति सम्यग्नावगच्छामि, अत इच्छतेच्छत प्रभो ! एतां मम विभाषितुमिति। नाऽवबुद्ध्यत इति // 1087 // तदित्थं वदति तस्मिन् श्रोतरि नियुक्तिरेव गुरुं सूत्रपरिपाटीं वक्तुमेषयति ततः किम्? इत्याह प्रयोजयति-इच्छतेच्छतास्मै महानुभावायैतां विभाषितुम् / ततो तो सुयपरिवाडि चिय, इच्छावेइ तमणिच्छमाणं पि। नियुक्तिद्वारेणैव तस्य शिष्यस्य गुरुस्ता विभाषत इति / तदेवं निजुत्ता निजुत्ते वितदत्थे,वोत्तुं तदणुग्गहठ्ठाए॥१०५८|| ते अत्था' इत्यादिप्राक्तननियुक्तिगाथा व्याख्याता / / 1061 / विशेष ततः श्रुतपरिपाट्येव सूत्रपद्धतिरेव विभाषितुमनिच्छन्तमपि तं नंगा आव०ा औ०। आचा०) नियुक्तिकरिमाचार्य तस्य सूत्रस्यास्तिदर्थान् सूत्रे निर्युक्ता- णिज्जुत्तिअणुगम पुं०(निर्युक्त्यनुगम) नियुक्ति मस्थापनाऽऽदि-प्रकारैः नप्यनवबुद्ध्यमाने श्रोतरि तदनुग्रहार्थं तान् वक्तु मेषयतीव एषयति सूत्रविभजनेत्यर्थः, तद्रूपोऽनुगमस्तस्या वाऽनुगमो-व्याख्यानं प्रयोजयति, अतस्तानाचार्यो नियुक्त्या विभाषते, इति तस्याः निर्युक्त्यनुगमः। अनुगमभेदे, (अनु०) साफल्यमिति // 1058|| सच त्रिविधःअत्र दृष्टान्तमाह से किं तं णित्तिअणुगमे? णिज्जुत्तिअणुगमे तिविहे पण्णत्ते। फलयलिहियं पि मंखो, पढइ पभासइ तहा कराऽऽईहिं! तं जहा-निक्खेवनिजुत्तिअणुगमे, उवग्घायनिजुत्तिअणुगमे, दाएइ य पइवत्थु, सुहवोहत्थं तह इह पि / / 1056 / / सुत्तफासियनिजृत्तिअणुगमे। यथा मङ्खः फलके नानाप्रकारं लिखितमपि वस्तु ग्रन्थतः पठति, निक्षेपो नामस्थापनाऽऽदिभेदभिन्नः, तस्य तद्विषया वा नियुक्तिः पूर्वोअर्थतश्च प्रभाषतेव्याचष्टे, शलाकाऽगुल्यादिना च बालगोपाला- क्तशब्दार्था निक्षेपनियुक्तिः, तस्या वाऽनुगमो निक्षेपनियुक्त्यनुगमः / तथा ङ्गनाऽऽदिमुग्धप्रबोधनार्थं प्रतिवस्त्वपरजन्माऽऽचीर्ण कर्मविपाका- उपोद्घातेन व्याख्येयस्य सूत्रस्थ व्याख्या विधिसमीपीकरणमुपोद्घातऽऽदिक दर्शयति / यथा-अन्यजन्मन्यनया भर्त्ता साटिकया वञ्चितस्ते- / नियुक्तिः, तद्रूपस्तस्यावाअनुगम उपोद्घातनियुक्त्यनुगमः। तथासूत्रस्पृशतीति