________________ णिचभाव 2055 - अभिधानराजेन्द्रः - भाग 4 णिच्छयणय णिच्चभाव पुं०(नित्यभाव) सर्वदा सद्भावे, पञ्चा०६ विव०) णिच्छइय पुं०(नैश्चयिक) निश्चये भवो नैश्वयिको नयः / निश्चयनये, णिचर धा०(कथ) दुःखकथने, “दुःखे णिव्वरः"!!८४३।। इति | विशे०। भ०। दुःखविषयस्य कर्णिचर इत्यादेशः / "णिचरइ' दुःखं कथयतीत्यर्थः। णिच्छक त्रि०(देशी) निर्लज्जे, बृ०१ उ०॥ धृष्टे, व्य०५ उ०। अनवसरज्ञ, प्रा०४ पाद। ज्ञा०१ श्रु०६अ णिचल धा०(मुच) दुःखमोचने, "दुःखे णिव्वरः"||CIE२|इति णिच्छय पुं०(निश्चय) निराधिक्ये चयनं चयः पिण्डीभवनमधिक-श्चयो दुःखविषयस्य मुचेर्णिचलाऽऽदेशः / “णिच्चलइ / दुःखं मुञ्चतीत्यर्थः। निश्चयः / अनु० निरधिकश्चयो निश्चयः / सामान्ये, आ०चू० 10) प्रा०४ पाद। परमार्थे , पं०व०३ द्वार / पञ्चा० / आ० म०। आव० सूत्र०। औ०। *निश्चल त्रि०ा "हस्वात् थ्य-श्व-त्स-प्सामनिश्चले" // 2 // 21 // अवश्यङ्करणाभ्युपगमे तत्त्वनिर्णये, भ०२ श०५ उ०। आ० म०। सूत्र०। इति श्वभागस्य च्छो न, अनिश्चलेतिपर्युदासात् / प्रा०२ पाद। अचले, ज्ञा०ा नियमे, अव्यभिचारे, निश्चयपरिच्छेदे, सम्म०३ काण्ड। इत्थमेवेदं उत्त०५ अ० "उअ णिच्चलणिप्पंदा, भिसिणीपत्तम्मि रेहइ बलाया।" विधेयमित्येवंरूपनिर्णये, भ०१८ श०२ उ०। प्रा०२ पाद / गमागमाऽऽदिरहिते, ज्ञा०१ श्रु०२ अारा०। णिच्छयकहा स्त्री०(निश्चयकथा) अपवादे, "अपवादो णिच्छयकहा णिञ्चलपय न०(निश्चलपद) मोक्षे, पं०व०४ द्वार। रा०। भण्णति / " ऋजुसूत्राऽऽदिभिः शुद्धनयैः क्रियमाणायां कथायाम्, णिचवाय पुं०(नित्यवाद) नित्यैकान्तवादे, स्या०। नि०चू०५ उ०। णिचसंदण त्रि०(नित्यस्यन्दन) नित्यस्रवणशीले सततवाहिनि, कल्प० / णिच्छयगोयर पुं०(निश्चयगोचर) निश्चयविषये, द्रव्या०८ अध्या०। क्षण। णिच्छयणय पुं०(निश्वयनय) तत्त्वनयमतेपरिणामवादे, पञ्चा०१३ विव०। णिचसति स्त्री०(नित्यस्मृति) सार्वदिकस्मरणे, पञ्चा०१ विव०। प्रा०। द्रव्यास्तिकनये, सम्म० 3 काण्ड / ऋजुसूत्राऽऽद्यास्तु चत्वारो णिच्चसहाय पुं०(नित्यसहाय) अवस्थितसहाये, व्य०६ उ०॥ निश्चयनयाः / बृ० 4 उ०। (निश्चयनयस्वरूप 'णय' शब्देऽस्मिन्नेव भागे णिच्चसुह त्रि०(नित्यसुख) सदा सौख्ये, आव०६ अ०। 1862 पृष्ठे प्रतिपादितम्) णिचाणिच त्रि०(नित्यानित्य) स्थितिभवनभङ्गरूपापेक्षया नित्ये, निश्चयव्यवहारयोः पार्थक्यम्भवनभङ्ग रूपापेक्षयाऽनित्ये, स्था० 1 ठा०। निश्चयाद् व्यवहारेण, कोपचार विशेषता? सर्वस्यैव वस्तुन उत्पादव्ययध्रौव्ययुक्तता। इत्यत्र प्रमाणम् मुख्यवृत्तिर्यदैकस्य, तदाऽन्यस्योपचारता / / 22 / / "असतो नस्थि पसूई, होज व जइ होउ खरविसाणस्स। (निश्चयेति) निश्चयाद् निश्चयनयाद् व्यवहारेण सहोपचारविशेषता न य सव्वहा विणासो, सव्वुच्छेयप्पसंगाओ।।१६६८॥ काऽस्ति? व्यवहारविषये उपचारोऽस्ति, निश्चये उपचारो नास्त्ये तावद्विशेषता / यदैकनयस्य मुख्यवृत्तिर्गृह्यते, तदापरनयस्योपचातोऽवत्थियस्स केणइ, विलओ धम्मेण भवणमन्नेण। रवृत्तिरायाति / रत्नाकरवाक्ये स्याद्वादरत्नाकरे च प्रसिद्धमस्तिसव्वुच्छेओन मओ, संववहारोवरोहाओ" ||1666 / / 'स्वस्यार्थसत्यत्वस्याभिमानोऽखिलनयानाम्-न्योऽन्यं वर्तते, फलात् अन्यत्र विवृतम्। विशे०। (सादिश्रुतप्रकरणेऽप्येतत) सत्यत्वं तु सम्यग्दर्शनयोग एवास्ति।" एवं च प्रकृतमर्थ व्याख्यायतेणिचालोग पुं०(नित्यालोक) चतुःषष्टितमे महाग्रहे, "दोणिचालोया।" निश्चयनयाद् व्यवहारनयेन सहोपचारविशेषता काऽस्ति? या स्था०२ ठा०३ उ०ा कल्प०। सू०प्र० ०प्र०ा नित्यमालोक उद्योतो उपचारविशेषता वर्तते, तां दर्शयति-यदैकस्य कस्यचिन्नयस्य मुख्यता यत्रेति। सर्वकालमुद्द्योतमाने, कल्प०३ क्षण। मुख्यभावो वर्तते, तदाऽन्यस्याऽन्यनयस्य उपचारता गौणत्वं भवतीति णिच्चिद वि०(निश्चिन्त) "अधः क्वचित्" ||4261 / / इति शौर ज्ञेयम् / यथाहि-निश्चयेन आत्मेति शब्द एतस्य निश्चयार्थस्तुसेन्यां तस्य दः / चिन्ताविकले, प्रा०४ पाद। "असंख्यातप्रदेशी निरञ्जनोऽनन्तज्ञानाऽऽदिगुणोपेतो नित्यो णिचुञ्जोय पुं०(नित्योद्योत) पञ्चषष्टितमे महाग्रहे, "दो णिचुज्जोया।" विभुःकर्म दोषैरसङ्ग तः सिद्ध इव देहे उपलभ्यते / " तदाऽस्य स्था०२ ठा०३ उ०। कल्प। चं०प्र०ा सू०प्र०। व्यवहारणौपाधिकस्य जडशरीराऽऽदेः सङ्गतस्यौदयिकाऽऽदिभावोपगणिचुट्विग्ग त्रि०(नित्योद् विग्न) सदाऽप्रशान्ते, दश०५ अ०२ उ०। तनरनैरयिकाऽऽदिभावस्पर्शतोऽपि गौणत्वं भासते / अथ च 'अतति सदोदासीने, अष्ट० 22 अष्टा सातत्येन गच्छति तांस्तान्पर्यायानित्यात्मा / ' संसारस्थो देहाऽऽणिचेट्ट त्रि० (निश्चेष्ट) व्यापाररहिते, ज्ञा०१ श्रु०२ अ०। दिसंगतो जन्ममरणजरायौवनाऽऽदिक्लेशमनुभवमानः प्रत्यक्षप्रमाणेन णिचेयणय त्रि० (निश्चेतनक) चैतन्यवर्जिते शरीरे, तं०। व्यवहाराऽऽदेशाद्देवो मनुष्यो नारकास्तिर्यक् चकथ्यते, तत्र सिद्धत्वस्य णिचोउआ स्त्री०(नित्यर्तुका) नित्यं सदा, न त्र्यहमेव ऋत् रक्त- गौणत्वम् // 22 प्रवृत्तिलक्षणो यस्याः सा नित्यर्तुका / सदा रजस्वलायाम्, सा च गर्म न __ अथ पुनस्तदेव प्रतिपादयतिधरते। स्था०५ ठा०२ उ० तेनेदं भाष्यसदिष्टं, ग्रहीतव्यं विनिश्चयम् / णिचोयग त्रि० (नित्योदक) प्रचुरजले, कल्प० 6 क्षण। तत्त्वार्थ निश्चयो दक्ति, व्यवहारा जनोदितम् / / 23 / /