________________ णिच्छयणय 2056 - अभिधानराजेन्द्रः - भाग 4 णिज्जरा (तेनेति) तेन कारणेनेदं विनिश्चयं निश्चयव्यवहारयोर्लक्षणं, भाष्यसंदिष्ट णिच्छू ढ न०(निष्ट्यूत) निष्ठीवने, विशे०। आ०म०। "क्ते नाविशेषाऽऽवश्यकनिरूपितं, ग्रहीतव्यमवधारणीयम् / अथ निश्चयव्यव- प्फुण्णाऽऽदयः।।१४।२५८|| इति उद्धृतशब्दस्य निच्छूटाऽऽदेशः प्रा०४ हारयोर्लक्षणमाहनिश्चयो निश्चयनयः, तत्त्वार्थ युक्तिसिद्धमर्थ, वक्ति पाद / उत्क्षिप्ते, भुक्तोज्झने च / वाचा "सो परिव्वायगो हीलिजंतो कथयति / पुनर्व्यवहारो व्यवहारनयो, जनोदितं लोकाभिमतग्राहित्वं णिच्छूढो।" आ०म०१ अ०२ खण्ड। वक्ति / यतो लोकाभिमतमेव व्यवहारः, तस्य ग्राहकं प्रमाणं न भवति, णिच्छ्हणा स्त्री०(निक्षोभणा) निःसरास्माद् गेहादिति भर्त्सने, ज्ञा०१ प्रमाणं तु तत्त्वार्थग्राहकमेवास्ति। तथापि प्रमाणस्य सकलतत्त्वार्थग्राही _श्रु०१६ अ०। निश्चयनयः, एकदेशतत्त्वार्धग्राही व्यवहारश्चायं विवेकः / निश्चयनयस्य णिच्छेय त्रि०(निश्चय) निश्चीयत इति निश्चयः। अवश्यकरणीये, रा०ा विषयत्वम्, अथ च व्यवहारनयस्य विषयत्वमनुभवसिद्ध भिन्नमेवाऽऽस्ते णिच्छोडइत्ता अव्य०(निश्छोट्य) प्राप्मर्थं त्याजयित्वेत्यर्थे, भ०१५ यथा सविकल्पकज्ञानं नष्टप्रकारताऽऽदिकमन्यवादिनो भिन्नमेवाऽऽम- श०। पुरुषान्तरसम्बन्धिहस्ताऽऽद्यवयवतो वियोजयित्वेत्यर्थे, भ०१५ नन्तीति हृदये विमर्शनीयम् // 23 // शासम्बन्धान्तरसंबद्धहस्ताऽऽदौ गृहीत्वा बलात् क्षिप्त्वेत्यर्थे, स्था०५ अथोपचारं निर्दिशति ठा०१उका उपान बाह्यस्याऽभ्यन्तरत्वं यद्, बहुव्यक्तेरभेदता। णिच्छोडणा स्त्री०(निश्छोटना) त्यजास्मदीयवस्त्राऽऽदीत्यादिरूपे यच द्रव्यस्य नैर्मल्य-मिति निश्चयगोचराः॥२४॥ भनि, भ०१५ शाज्ञा (बाह्येति) यद्बाह्यस्य बाह्यार्थस्याऽभ्यन्तरत्वमन्तरङ्गत्वं वर्तत, तदपि णिच्छोलण न०(निश्छोटन) त्वगपनयने, "अंगादाणं णिच्छोलेइ, गोचरम, निश्चयविषय मित्यर्थः / यथा-"समाधिर्नन्दनं धैर्यो, दम्भोलिः णिच्छोलंतं वा साइजइ।" णिच्छोलेति त्वचमपनयति, महामणिं समता सभा। ज्ञान महाविमानं च, वासवश्रीरियं पुनः॥१॥'' इत्यादि प्रकाशयति इत्यर्थः / नि०चू०१ उ० पुण्डरीकाध्ययनाऽऽद्यर्थोऽप्येवं भावनीयः। अथपुनर्बहुव्यक्तेरनेकविशेष णिजुद्ध न०(नियुद्ध) सर्वसन्धिविक्षोभणपूर्वक युद्धे, नि०चू० 12 उ०। स्याभेदता भेदरहित्यं, तदपि निश्चयविषयम् / यथा- ''एगे आया" औ०। ज्ञा० इत्यादि सूत्रम्, तथा वेदान्तदर्शनमपि शुद्धसंग्रहनयाऽऽदेशरूपः णिज्ज (देशी) सुप्ते, देख्ना० 4 वर्ग 25 गाथा। शुद्धनिश्चयनयार्थः संमतिग्रन्थे कथितः। (स चास्मिन्नेव भागे 1861 पृष्ठे णिज्जप्पपाणभोयण न०(निर्याप्यपानभोजन) क०स०। निर्यापनादर्शितः) तथा पुनर्द्रव्यस्य पदार्थस्य यन्नैर्मल्यं तदपि निश्चयविषयम्, ___ कारकेषु दुर्बलेषु पानभोजनेषु, प्रश्न०५ सम्ब० द्वार। नैर्मल्यं तु विमलपरिणतिः बाह्यनिरपेक्षपरिणामः, सोऽपि निश्चयनयाऽर्थो णिजरट्ठया स्त्री०(निर्जरार्थता) ममाऽप्येतान् वाचयतः कर्मनिर्जरा विपुला बोद्धव्यः / यथा-'आया सामाइए, आया सामाइयस्स अट्ठ।' एवमेते __ भविष्यतीति प्रयोजने, 'उग्गहठ्ठयाए णिजरट्टयाए पज्जवजाएणं / ' अभ्यन्तरत्वाऽऽदयो निश्चयगोचरा एव / यथा यथा रीत्या लोकातिक्रा- आ०म०१ अ०१ खण्ड। स्था०। न्तोऽर्थोऽवाप्यो, तथा, तयारीत्या निश्चयनयस्य भेदा भवन्ति / तस्माच णिजरट्ठि(ण) त्रि०(निर्जरार्थिन्) कर्मक्षयकामे, प्रति०। लोकोत्तरार्थभावना समायातीति ज्ञेयम्॥२४|| द्रव्या०८ अध्या०।। णिज्जरण न०(निर्जरण) यतनोपयोगिज्ञानदर्शनविशुद्धव्रते, औ०। दाने णिच्छर पुं०(निर्झर) "चूलिकापैशाचिके तृतीयतुर्ययोराद्य द्वितीयो" ___च, "णिजरणं भवत्थाणं।" व्य०७ उ० ||84325 / / इति चतुर्थस्य झस्य छः। गिरिपतत्प्रस्रवणे, प्रा० ४पाद। णिज्जरमाण त्रि०(निर्जरयत्) निर्जरां कुर्वाणे , भ०१८ श०३ उ०। णिच्छल्ल धा०(छिद्) छेदने, "छि देर्दुहाव-णिच्छल्ल- णिज्जरा स्त्री०(निर्जरा) निर्जरण निर्जरा / कर्मक्षये, आव०३ अ०। निज्झो डणिध्वर-णिल्लू र-लू राः" ||8|4|124 / / इति पञ्चा० / स्था०। दर्श०। ओघ०। आचा०ा कर्मणां जीवप्रदेशेभ्यः णिच्छल्लाऽऽदेशः। णिच्छल्लइ, छिंदइ, छिनत्ति / प्रा०४ पाद। परिशटने, स्था० 10 ठा०। कात्य॑ नानुसमयं विशेषकर्मविपाकहान्या णिच्छल्लिय त्रि०(निश्छल्लिक) छल्लीरहिते, बृ०१ उ०॥ परिशटने, स्था०४ ठा०४उ०। कर्मपुद्गलशाटने, सूत्र०२ श्रु०५ अ०। आव०। स्था०ा नाशे, श्रा० कर्मणोऽकर्मताभवने, स्था०२ ठा०४ उ०। णिच्छाय त्रि० (निश्छाय) गतश्रीके, ज्ञा०३ श्रु०३ अ०। विशोभे, प्रश्र०२ विशरणे परिशटने, स्था०१ ठा०ा अपचये, कर्मा आश्र० द्वार। एगा णिज्जरा। णिच्छिड्डु त्रि०(निश्छिद्र) स्थगितरन्ध्रे, दर्श० 4 तत्त्व। भ०। निर्जरणं निर्जरा, विशरणं परिशटनमित्यर्थः / सा चाष्टविधकर्माणिच्छिण्ण त्रि०(निश्छिन्न) रूपाऽऽदिव्यावृत्तेः पृथक्कृते, विशे०। पेक्षयाऽष्टविधाऽपि, द्वादशविधतपोजनितत्वेन च द्वादशविधाऽपि, णिच्छिय त्रि०(निश्चित) अवश्यंभाविनि, स०६ अङ्ग। निश्चयवति, ज्ञा०१ अकामक्षुत्पिपासाशीताऽऽतपदंशमशकसहनब्रह्मचर्यधारणाऽऽश्रु०१ अ०। प्रना असंशये, स०११ अङ्ग। द्यनेकविधकारणजनितत्वेनाऽनेकविधाऽपि, द्रव्यतो वस्त्राऽऽदेर्भावतः णिच्छुभण न०(निक्षुभण) निष्काशने, व्य०८ उ०ा "असंखडिणि कर्मणामेवं द्विविधाऽपि वा, निर्जरा सामान्यादेकै वेति / ननु च्छुभणे।" नि०चू०१ उ० निर्जरामोक्षयोः कः प्रतिविशेषः? उच्यते-देशतः कर्मक्षयो निर्जरा, णिच्छूड (देशी) निर्दये, दे०ना० 4 वर्ग 37 गाथा। सर्वतस्तु मोक्ष इति। स्था० 1 ठा०। अनु० स०!