________________ णिग्गूढ 2054 - अभिधानराजेन्द्रः - भाग 4 णिच्चभत्तिय णिग्गूढ त्रि०(निगूढ) स्थिरतया स्थापिते, सूत्र०२ श्रु०७अ०। णिचय पुं०(निचय) द्रव्योपचये तन्निमित्ताऽऽपादितकर्मनिचये, सूत्र०१ णिग्गोह पुं०(न्यग्रोध) वटवृक्षे, अनु० स्था० स० जी०। श्रु०१० अ०। आचालाराका औलाशूकराऽऽदिसंघाते, पिं०। संचये, ओघ०। णिग्गोहपरिमंडलन०(न्यग्रोधपरिमण्डल) न्यग्रोधवत्परिमण्डलं यस्य | णिचिक्खिल्ल पुं०(निश्चिखिल) कर्दमाभावे, व्य०६ उ०। तन्नयग्रोधपरिमण्डलम् / कर्म०६ कर्म०। प्रज्ञा०। जी० नाभेरुपरि णिचिय त्रि०(निचित) निविडे, अनु०। प्रश्न रा०1 स्था० औ० भ०| न्यग्रोधवन्मण्डले, आद्यसंस्थानयुक्तत्वेन विशिष्टाऽऽकारे द्वितीय- निविडतरचयमापन्ने, आ०म०१अ०१खण्ड। संस्थाने, अनु०॥ यथा न्यग्रोध उपरिसंपूर्णावयवोऽधस्तनभागे पुनर्न | णिच त्रि०(नित्य) शाश्वते. उत्त० 18 अ०। आव० संघा०। सर्वदातथा, तथेदमपि नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभागम- ऽवस्थायिनि, आचा०१ श्रु०१अ०५ उ० उत्पत्तिविनाशरहिते, प्रव०१ धस्तु हीनाधिकप्रमाणमिति / स्था०६ ठा०। पं०सं०। कर्म। द्वार। अविनाशधर्मिणि, स्यानधन अविचलितस्वभावे, दश०१ अ०। णिग्गोहपरिमंडलणाम न०(न्यग्रोधपरिमण्डलनामन्) न्यग्रोध- अव्यवच्छिन्नरूपे, विशे०। अप्रच्युतानुत्पन्नस्थिरैकस्वभावे, आचा०१ परिमण्डलनिबन्धने नामकर्मभेदे, कर्म०१ कर्म०। श्रु०५ अ०५ उ०स्था०। दश। अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया णिग्घट्ट (देशी) कुशले, देना० 4 वर्ग 4 गाथा। कूटस्थनित्यत्वेन व्यवस्थापिते, आचा०१ श्रु०५ अ०१ उ०। ध्रुवे, प्रश्र०३ णिग्घाय पुं०(निर्घात) वैक्रियाशनिप्रपाते, जी० 1 प्रति०। प्रज्ञा०। आश्र० द्वार / औला सर्वकाले, राधा कल्प० जी०व्या प्रश्न। विद्युत्प्रपाते, जी०१ प्रति०४ उ०। साभ्रे निरभ्रे वा गगने व्यन्तरकृते सर्वदेत्यर्थे , संथा। जंगप्रश्न०। रा० स्था० सूत्र०ा उत्त। 'रागदोसे यजे पावे, पावकम्मपवत्तणे / जे भिक्खूरुभई णिचं, से न अत्थइ मंडले महागर्जितध्वनौ, स्था०१० ठा०। आव०ा नि०चूल निर्जरणे, सूत्र०१ // 1 // " उत्त० 31 अ "णिचं नीयकम्मोवजीविणो / " नित्यं सदा श्रु०१५ अग नीचा-न्यधमजनोचितानि कर्माण्युपजीवन्ति तैर्वृत्तिं कुर्वन्तियेते तथा / णिग्घायण न०(निर्घातन) निराधिक्येन घातो निघतिः / निर्जरणे, प्रश्न०३ आश्र० द्वार। आ०चू० 5 अ० णिचउग्गाह पुं०(निश्चयोद्ग्राह) निश्चयनयोपन्यासे, "तेनाऽऽदौ णिग्घायणट्ठ पुं०(निर्घातनार्थ) निर्धातननिमित्ते, ''पावाण कम्माण निश्चयोद्ग्राहो, नग्नानामपहस्तितः / रसायनीकृतविषप्रायोऽसौ न णिग्घायणट्टाए।" आव०५अ०ा निर्यातनमुच्छेदः, स एवार्थः प्रयोजन जगद्धितः" 1176 || निश्चयनयोद् ग्राहो निश्चयनयोपन्यासः / नयो। तस्मै / ध०२ अधि। णिचंधकारतमसन०(नित्यान्धकारतमस) नित्यमेवान्धकारतमसं येषु णिग्धिण त्रि०(निघृण) न विद्यते घृणा पापजुगुप्सालक्षणा यत्र स निघृणः / ते तथा / मेघावच्छिन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलेषु नरकेषु, प्रश्र०१ आश्र० द्वार। न विद्यते घृणा पापजुगुप्सा यस्य सः। प्रव० 274 सूत्र०२ श्रु०२ अ० द्वार / प्रश्नका निर्दये, ज्ञा०१ श्रु०६ अ० आव०) "डो दीर्घा वा" निचंपरदार पुं०(नित्यपरदार) प्रतिक्रमणसूत्रमध्ये श्राविकाः ''निचंपर॥३॥३८॥ इति संबुद्धौ वा दीर्घः। रे रेणिग्घिणया!' प्रा०३ पाद। दारगमणविरईओ।" इत्यादिपाठं कथयन्त्युत "निच्चं कापुरिसगमणणिग्घिणता स्त्री०(निपुणता) निर्दयतायाम्, पञ्चा० 10 विव० विरईओ।'' इत्यादि चेति प्रश्ने, उत्तरम्-प्रतिक्रमणसूत्रपाठस्तु णिग्घिणमइ त्रि०(निघृणमति) परस्य द्रव्यादविरते, प्रश्न०३ आश्रद्वार। श्राद्धश्राविकाणां सदृश एवज्ञायते, येनैतवृत्तौ स्त्रियं प्रति परपुरुषवर्जनणिग्घेउं अव्य०(निगृहीतुम) निरुध्येत्यर्थे, "पुवपयत्तेण सक्कितो मुपलक्षणा द्रष्टव्यमिति व्याख्यातमस्तीति। 35 प्र०ा सेन०२ उल्ला०1 णिग्घेउं / ' नि०चू०१ उ। णिच्चच्छणिय त्रि०(नित्यक्षणिक) नित्यं सर्वदा क्षणा उत्सवा यत्राऽसौ णिग्योर (देशी) निर्दये, दे०ना० 4 वर्ग 37 गाथा। नित्यक्षणिकः सार्वदिकोत्सवयुक्ते, ज्ञा०१ श्रु०४ अ० णिग्घोस पुं०(निर्घोष ) नितरां घोषो निर्घोषः / तं०। आव०। महा- | णिचतल्लित्त त्रि०(नित्यतल्लिप्त) सदैव तत्परे, पञ्चा० 17 विव०॥ प्रयत्नोत्पादिते शब्दे, भ०६ श०३३ उ०। महाशब्दे, कल्प०५ क्षण।। णिचदुक्खिय त्रि०(नित्यदुःखित) सदा दुःखाऽऽकुले, तं०। रा०ा आ०म०। विपा०महाध्वनौ, प्रश्र०१ आश्र० द्वार। जी०। आचा णिच्चदोस पुं०(नित्यदोष) अविनाशिदोषे, स्था०। तथा नित्यो यो ज्ञा०ा राम दोषोऽभव्यानां मिथ्यात्वाऽऽदिरनाद्यपर्यवसितत्वात्, सदोषः सामान्याणिघंटु पुं०(निघण्टु) नामसड् ग्रहे, कल्प०२ क्षण / कोशे, औ०। पेक्षया विशेषः अथवा-सर्वथा नित्ये वस्तुनि अभ्युपगते यो दोषो नामकोशे, "णिघंटुछट्ठाणं संगोवंगाणं चउण्हं वेयाणं / " नि०१ श्रु०१ बालकुमाराऽऽद्यवस्थाभावाऽऽपत्तिलक्षणः, सदोषः सामान्यापेक्षया वर्ग 5 अ०। कल्पका दोषविशेष इति / स्था०१० ठा०। णिघस पुं०(निकष) कषपट्टगतायां कषितसुवर्णरेखायाम, अनु०। नि०५०। / णिचपिंड पुं०(नित्यपिण्ड) निमन्त्रितस्य नित्यं गलतो ग्राह्ये पिण्डे, आ०म० / भ०। चं०प्र० प्र०ा कषपट्टके, सर्वेषामभिधानानामागमी प्रव०२ द्वार। निकषः हेमरजतकल्पजीवाऽऽदिपदार्थपरिज्ञानहेतुत्वात् कषपट्टकः। / णिचमत्त न०(नित्यभक्त) अनवरतभोजने, पञ्चा०६ विव०॥ अनु णिच्चभत्तिय पुं०(नित्यभक्तिक) नित्यमेकाशनिनि साधी, कल्प०६ क्षण।