________________ णिग्गंथ 2046 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथी (24) लेश्याद्वारे पुलाकाऽऽदीना सलेश्यालेश्यत्वं निरूप्य, कृष्णशुक्ला ऽऽदिलेश्यानिरूपणम्। (25) परिणामद्वारे पुलाकाऽऽदीनां वर्द्धमानहीयमानावस्थितपरि णामत्वप्रदर्शनम्। (26) परिणामाधिकारादेव जघन्योत्कर्षाऽऽदिभेदेन कालनिरूपणम्। (27) बन्धद्वारे पुलाकाऽऽदीनां कर्मप्रकृतिबन्धविचारः / (28) वेदनद्वारे तेषामेव कर्मप्रकृतिवेदविमर्शः। (26) उदीरणाद्वारे तेषामेव कर्मप्रकृत्युदीरणाऽध्यवसायः। (30) उपसंपद्धानद्वारे पुलाकाऽऽदीना पुलाकत्वाऽऽदित्यागोपादाननि रूपणम्। (31) संज्ञाद्वारे पुलाकाऽऽदीनां संज्ञोपयुक्तनोसंज्ञोपयुक्तत्वविचारणम्। (32) आहारकद्वारे पुलाकाऽऽदीनामाहारकानाहारकत्वप्ररूपणम् / (33) भवद्वारे पुलाकाऽऽदीनां भवग्रहणनिरूपणम् / (34) आकर्षद्वारे जघन्योत्कर्षभेदेनाऽऽकर्षविमर्शः / (35) कालद्वारे पुलाकाऽऽदयः कियचिरं भवन्तीति प्रतिपादनम्। (36) अन्तरद्वारे जघन्योत्कर्षतः तेषामेवान्तरनिरूपणम्। (37) समुद्धातद्वारे तेषां समुद्घातविचारः।। (38) क्षेत्रद्वारे संख्येयासंख्येयसर्वलोकाऽऽदिभवनभावना। (36) स्पर्शनाद्वारे संख्येयासंख्येयभागेन स्पर्शनप्रतिपादनम्। (40) भावद्वारे पुलाकाऽऽदीनां क्षायोपशमिकाऽऽदिभावविचारः / (41) परिमाणद्वारे तेषामेव परिमाणनिर्देशः। (42) अल्पबहुत्वद्वारे पुलाकाऽऽदीनामल्पबहुत्वनिदर्शनम्। (43) निर्ग्रन्थानां प्रकारान्तरेण चातुर्विध्यम्। (44) प्रथमाप्रथमचरमाचरमसमययथासूक्ष्मनिर्ग्रन्थाऽऽदिभेदेनपञ्चवि धत्वम्। (45) कूजनताकर्करणताऽपध्यानताऽऽदिभेदेन निर्गन्थानां, निर्गन्थी नामसुखत्वाऽऽदि प्ररूप्य, तद्वैपरीत्येन सुखत्वाऽऽदिनिरूपणम्। *नैन्थ्य न०1 निर्ग्रन्थानामिदं नैर्ग्रन्थ्यम् / विशे०। आव०। आर्हते प्रवचने, सूत्र०२ श्रु०६ अ० आ०म० णिग्गंथधम्म पुं०(निर्ग्रन्थधर्म) निर्गतो बाह्याभ्यन्तररूपो ग्रन्थो-- ऽस्थास्तीत निर्ग्रन्थः, स चाऽसौ धर्मश्च निर्ग्रन्थधर्मः / श्रुतचारित्राऽऽख्ये क्षान्त्यादिके वा सर्वज्ञोक्ते धम, सूत्र०२ श्रु०६ अ० णिग्गंथपावयण न०(नैर्ग्रन्थ्यप्रावचन) निर्ग्रन्थानां साधूनामिद नैर्ग्रन्थ्य, प्रावचनमिति प्रकर्षणाभिविधिनोच्यन्ते जीवाऽऽदयो यस्मिन्निति प्रावचनम् / जैनाऽऽगमे,'इणमेव णिग्गथे पावयणे सच्चे अढे, सेसमणट्टे।''आव०४ अ० स्था०ा आ०चूला णिग्गंथी स्त्री०(निन्थी) निग्रन्थः साधुः, तेषामियं निर्ग्रन्थी। साध्व्याम्, स्था०२ ठा०१उका सा चतुर्विधा चत्तारि णिग्गंधीओ पण्णत्ताओ, तं जहा-रायणिया समणी णिग्गंथी०जाव आराहिया भवइ 41 निर्ग्रन्थसूत्रवत्, स्था०४ ठा०३उ०। (निर्ग्रन्थ्या अधिकारा यथा-- स्थानमुक्ताः, वक्ष्यन्ते च / यथा 'गहण' शब्दे तृतीयभागे 856 पृष्ठे पतन्त्याः प्रस्खलन्त्या ग्रहणमुक्तम्) नवरमिहछहिं ठाणेहिं णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ। तं जहा-खित्तचित्तं, दित्तचित्तं, जक्खाइट्ट, उम्मायपत्तं, उवसग्गपत्तं, साहिगरणं / ६ठा० उ०॥ (क्षिप्तचित्ताऽऽदीनां प्ररूपणा 'खित्तचित्त' आदिशब्देषु द्रष्टव्या) चउहिं ठाणेहिं णिग्गंथे णिग्गंथिं आलवमाणे वा संलवमाणे वा णाइक्कमइ / तं जहा-पंथं पुच्छमाणे, पंथं देसमाणे, असणं वा पाणं वा खाइमं वा साइमं वा दलयमाणे वा, दवावेमाणे वा। "चउहिं" इत्यादि स्फुटं, किं तु आलपन्नीषत्प्रथमतया वा जल्पन्, संलपन मिथो भाषणेन, नातिक्रामतिनलचयति निम्रन्थाचारम्-''एगो एगत्थिए सद्धिं, नेव चिट्टे न संलवे।" विशेषतः साध्व्या इत्येवं रूप, मार्गप्रश्नाऽऽदीनां पुष्टाऽऽलम्बनत्वादिति। तत्र मार्ग पृच्छन् प्रश्रनीयसाधर्मिकगृहस्थपुरुषाऽऽदीनामभावे-हे आर्ये! कोऽस्माकमितो गच्छतां मार्गः? इत्यादिना क्रमेण मार्ग वा तस्या देशयन्-धर्मशीले ! अयं मार्गस्ते इत्यादिना क्रमेण, अशनाऽऽदि च ददद्धर्मशीले ! गृहाणेदमशनाऽऽदीत्येवं, तथाऽशनाऽऽदिदापयन् आर्ये! दापयाम्येतत् तुभ्यम्, आगच्छेह गृहाऽऽदावित्यादिविधिनेति / स्था०४ ठा०२ उ०। (निर्ग्रन्थैर्निर्ग्रन्थिकाभिश्च सह कायोत्सर्गोन कार्यः, इति'ठाण' शब्देऽस्मिन्नेव भागे 1665 पृष्ठे उक्तम्) सचेला निर्ग्रन्थी, अचेलश्च निर्ग्रन्थः सह संवसतःपंचहिं ठाणेहिं समणे णिग्गंथे अचेलए सचेलियाहिं णिग्गंथीहिं सद्धिं संवसमाणे णाइक्कमइ / तं जहा–खित्तचित्ते समणे निग्गंथे निग्गंथेहिं अविजमाणे हिं अचेलओ सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे नाइकमइ / एवमेएणं गमएणं दित्तचित्ते, जक्खाइटे, उम्मायपत्ते, निग्गंथीपव्वावियए समणे निग्गंथेहिं अविजमाणेहिं अचेलए सचेलियाहिं निगंथीहिं सद्धिं संवसमाणे णाइक्कमइ।। अचेलः क्षिप्तचित्तत्वाऽऽदिना क्षिप्तचित्तः शोकेन, तत्प्रतिजागरकाः साधवो न विद्यन्ते, ततो निर्ग्रन्थिकाः पुत्राऽऽदिकमिव तं संगोपायन्तीति न ततोऽप्यसावाज्ञामतिक्रामति / दृप्तचित्तो हर्षातिरेकात्, यक्षाऽऽविष्टो देवाधिष्ठितः, उन्मादप्राप्तो वाताऽऽदि-क्षोभात् / निर्ग्रन्थिकया कारणवशात् पुत्राऽऽदिः प्रव्राजितः, स च बालत्वादचेलो महानपि वा तथाविधवृद्धत्वाऽऽदिनेति / स्था०५ ठा०२ 70 / (अथ निग्रन्थीनां मासकल्पविहारवक्तव्यतायां सर्वा वक्तव्यता) से गामंसि वा०जाव रायहाणिंसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गथीणं हेमंतगिम्हासु दो मासा वत्थए / / 8 / /