________________ णिग्गंथ 2045 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथ ण त्ति) कथमेतत्? तेषामप्युत्कर्षतः कोटिशतपृथक्त्वमानतयो निर्ग्रन्थशब्दस्थविषयसूचीतत्वात्, सत्यम्, किन्तु वकुशानां यत्कोटिशतपृथक्त्वं तद् द्वि- (1) निर्ग्रन्थशब्दव्याख्यायामहिरण्यसुवर्णकपदोपादानेन बाह्याभ्यन्तरवाऽऽदिकोटिशतमानं, प्रतिसेविनां तु कोटिशतपृथक्त्वं चतुःषट्- परिग्रहशून्यत्वं निर्ग्रन्थस्य लक्षणमुक्तम्। कोटिशतमानमिति न विरोधः कषायिणांतुसङ्ख्यातगुणत्वं व्यक्तमेव, (2) क्रोधाऽऽदेर्निर्गमानिर्गमाभ्यां क्षपक श्रेणिमुपकल्प्य निग्रन्थविचारः / उत्कर्षतः कोटिसहखपृथक्त्वमानतया तेषामुक्तत्वादिति। भ०२५ श०६ (3) ये कषायैर्मुक्ता निर्गन्थास्तेषां कषायाणां क्षयकरणायोद्यतत्वेन उ०ा उत्तका ('अणगारधम्म' शब्दे प्र०भा० 276 पृष्ठे, 'समणधम्म' शब्दे निग्रहपरमत्वं प्रसाध्य, सतामपि कषायाणामसत्कल्पनाकरणात् च क्षान्त्यादिनिन्थधर्मो दृश्यः) सरागसयतत्वेन निर्ग्रन्थत्वाभिधानम्। (४३)चत्तारि णिग्गंथा पण्णत्ता। तं जहा-रायणिए समणे णिग्गंथे (4) निर्ग्रन्थनिक्षेपे नामस्थापनाद्रव्यभावानां मध्ये द्रव्यस्यागमनो महाकम्मे महाकिरिए अणायावी असमिए धम्मस्स अणाराहए आगमभेदेन निर्ग्रन्थत्रैविध्यं प्ररूप्य, ज्ञशरीरभव्यशरीराऽऽदि-- भवइ 1, रायणिए समणे णिग्गंथे अप्पकम्मे अप्प-किरिए आयावी प्ररूपणम्। समिए धम्मस्स आराहए भवइ 2, ओमरायणिए समणे णिग्गंथे महाकम्मे महाकिरिए अणायावी असमिए धम्म-स्स अणाराहए पुलाकवकुशकुशीलनिर्ग्रन्थस्नातकभेदेन पञ्चविधनिन्थस्वरूपं निरूप्य, निर्ग्रन्थाना नोसंज्ञोपयुक्तत्वेन पुलाकाऽऽदिभेदत्रयप्ररूपभवइ 3, ओमरावणिए समणे णिग्गंथे अप्पकम्मे अप्पकिरिए ___णानन्तरं संज्ञनोसंझोपयुक्तत्वेन वकुशाऽऽदिभेदत्रयप्ररूपणम्। आयावी समिए धम्मस्स आराहए भवइ 4 / निगर्ता बाह्याभ्यन्तरग्रन्थाद् निर्ग्रन्थाः साधवः, रत्नानि भावतो (6) पुलाकाऽऽदयः पञ्च निर्गन्थविशेषायैः साध्या भवन्ति, तेषां निरूप णाय द्वारगाथाः। ज्ञानाऽऽदीनि, तैर्व्यवहरतीति रात्निकः, पर्यायज्येष्ठ इत्यर्थः, श्रमणो निर्ग्रन्थो, महान्ति गुरूणि स्थित्यादिमिस्तथाविधप्रमाणाऽऽद्यभिव्य (7) वेदद्वारेपुलाकाऽऽदीनां स्त्रीपुन्नपुंसकवेदत्वप्ररूपणम्। झ्यानि कर्माणि यस्य स महाकर्मा / महती क्रिया कायिक्यादिका (8) रागद्वारे पुलाकाऽऽदीनां सरागवीतरागत्वविचारः, तथा कल्पद्वारे कर्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति आतापनां शीताऽऽदि तेषां स्थितकल्पाऽऽदिविवेकः। सहनरूपां करोतीत्यनातापी, मन्दश्रद्धत्वादिति / अत एवासमितः (E) चरित्रद्वारे पुलाकाऽऽदीनां सामायिकच्छेदोपस्थापनीयाऽऽदिसमितिभिः / स चैवभूतो धर्मस्यानाराधको भवतीत्येकः / अन्यस्तु विमर्शः। पर्यायज्येष्ठ एवाल्पकर्मा लघुकर्माऽल्पक्रिय इति द्वितीयः। अन्यस्तु अवमो (10) प्रतिसेवनाद्वारे प्रतिसेवकाप्रतिसेवकाऽऽदिविचारः। लघुः पर्यायेण रात्निकोऽवमरात्निकः / स्था०४ ठा०३उ०। निर्गतो (11) ज्ञानद्वारे पुलाकाऽऽदीनामाभिनिबोधिकश्रुतावधिज्ञाननिरूपणम्। मोहनीयकर्मलक्षणाद् ग्रन्थादिति निर्ग्रन्थः। निर्ग्रन्थभेदे, भ० 25 श०६ (12) तीर्थद्वारे पुलाकाऽऽदीनां तीर्थातीर्थविचारः। उ०। प्रवन (13) लिङ्गद्वारे पुलाकाऽऽदीनां द्रव्यभावलिङ्गं प्रतीत्य सलिङ्गान्य(४४) स च पञ्चविधः प्रथमसमयाऽऽदि: लिङ्गप्ररूपणम्। णियठ पचविह पण्णत्त / त जहा-पढमसमयाणयठ, अपढ- (14) शरीरद्वारे पुलाकाऽऽदीनामौदारिकवैक्रियाऽऽहारकाऽऽदिनिरूपणा। मसमयणियंठे, चरिमसमयणियंठे, अचरिमसमयणियंठे, अहा (15) क्षेत्रद्वारे पुलाकाऽऽदीनां जन्मास्तिभाव प्रतीत्य, कर्मभूम्यकर्मसुहमणियंठे णामं पंचमे। भूमिप्ररूपणा। निर्गतो ग्रन्थान्मोहनीयाऽऽख्यान्निर्ग्रन्थः क्षीणाकषाय उपशान्तमोहो (16) कालद्वारे पुलाकाऽऽदीनामवसर्पिण्युत्सर्पिणीकालाभिधानम्। वा, क्षालितसकलघातिकर्ममलपटलत्वात्। स्था०५ ठा०३ उ०। (17) गतिद्वारे पुलाकाऽऽदीनां देवगत्यादिनिरूपणम्। (45) तओ ठाणा णिग्गंथाण वा णिग्गंथीण वा अहियाए असुहाए (18) संयमद्वारे पुलाकाऽऽदीनां संयमस्थाननिदर्शनम्। अक्खमाए अणिस्सेयसाए अणाणुगामियत्ताए भवइ / तं जहा (16) निकर्षद्वारे पुलाकाऽऽदीना चरित्रपर्यवानन्त्यं प्ररूप्य, परस्परेण कूअणया, कक्करणया, अवज्झाणया / तओ ठाणा णिग्गंथाण वाणिग्गंथीण वा हियाए सुहाए खमाए णिस्सेयसाए, अणुगामि हीनतुल्याभ्यधिकत्वकथनम्। यत्ताए भवइ। तं जहाअकूयणया, अकक्करणया, अणवज्झाणया। (20) पर्यवाधिकारात् तेषामेव जघन्याऽऽदिभेदानां पुलाकाऽऽदिसं"तओ' इत्यादि स्पष्टम् / किन्तु अहिताय अपथ्याय, असुखाय बन्धिनामस्पत्वाऽऽदिप्ररूपणम् / दुःखाय, अक्षमाय अयुक्तत्वाय, अनिःश्रेयसाय अमोक्षाय, अना (21) योगद्वारे पुलाकाऽऽदीनां सयोग्ययोगित्वं प्रसाध्य, मनोवाक्नुगामिकत्वाय न शुभानुबन्धायेति / कूजनता आर्तस्वरकरणम्, काययोगित्वप्रसाधनम्। कर्क रणता शय्योपध्यादिदोषोद्भावनगर्भप्रलपनम् / अपध्यानता (22) उपयोगद्वारे पुलाकाऽऽदीनां साकारानाकारोपयुक्तत्वविचारः। आर्तरौद्रध्यायित्वमिति। उक्तविपर्ययसूत्रं व्यक्तमेव / स्था०३ ठा०३ उ० (23) कषायद्वारे पुलाकाऽऽदीनां सकषायाकषायत्वं प्ररूप्य, क्रोध(निर्ग्रन्थानां निर्ग्रन्थीनामेकत्र संवसनं 'संवास' शब्दे निषेत्स्यते ) मानमायालोभाऽऽदीनां विमर्शः।