________________ णिग्गंथ 2044 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथ णि समुग्घाया पण्णत्ता / तं जहा-वेयणासमुग्घाए, कसाय--- समुग्घाए, मारणंतियसमुग्घाए / वउसस्स णं भंते ! पुच्छा? गोयमा ! पंच समुग्घाया पण्णत्ता / तं जहा-वेयणासमुग्घाए, जाव तेयासमुग्घाए / एवं पडिसेवणाकुसीले वि / कसायकु-- सीलस्स पुच्छा? गोयमा ! छ समुग्घाया पण्णत्ता / तं जहा-- वेयणासमुग्धाए, जाव आहारगसमुग्घाए। णियंठस्सणं पुच्छा? गोयमा ! णत्थि एको वि। सिणायस्स णं पुच्छा? गोयमा! एगे केवलिसमुग्घाएपण्णत्ते / / 31 / / (कसायसमुग्धाए इत्यादि) चारित्रवता संज्वलनकषायोदयसम्भवेन कषायसमुद्धातो भवतीति। (मारणंतियसमुग्घाए त्ति) इह च पुलाकस्य मरणाभावेऽपि मारमान्तिकसमुद्धातो न विरुद्धः, समुद्धातानिवृत्तस्य कषायकुशीलत्वाऽऽदिपरिणामे सति मरणाभावात् / (नियंठस्स सि) (नऽस्थि एको वित्ति) तथास्वभावत्वादिति। (38) अथ क्षेत्रद्वारम्पुलाए णं भंते ! लोगस्स किं संखेज्जइभागे होज्जा, असंखेजइलोगे होजा, संखेज्जेसु भागेसु होज्जा, असंखेज्जेसु भागेसु होजा, सव्वलोए होजा? गोयमा ! णो संखेजइभागे होज्जा, असंखेजइभागे होज्जा, णो संखेज्जेसु भागेसु होज्जा, असंखेओसु भागेसु होजा, णो सव्वलोए होज्जा / एवं०जाव णियंठे। सिणाए णं पुच्छा? गोयमा ! णो संखेजइभागे होजा, असंखेजइभागे होज्जा, णो संखेजेसु भागेसु होज्जा, असंखेजेसु भागेसु होज्जा, सव्वलोए वा होज्जा // 32 / / तत्र क्षेत्रमवगाहनाक्षेत्रं, तत्र (असंखेजइभागे होज त्ति) पुलाकशरीरस्य लोकासङ्खयेयभागमात्रावगाहित्वात्। (सिणाए णमित्यादि) (असंखेजइभागे होज त्ति) शरीरस्थो दण्डकपाटकरणकाले चलोकासङ्खयभागवृत्तिः, केवलिशरीराऽऽदीनां तावन्मात्रत्वात्। (असंखेजेसु भागेसु त्ति) मथिकरणकाले बहोलॊकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्खये येषु भागेषु स्नातको वर्तते, लोकापूरणे च सर्वलोके वर्तत इति // 32 // (36) स्पर्शनाद्वारे-- पुलाए णं भंते ! सव्वलोगस्स किं संखेज्जइभागं फुसइ, असंखेज्जइभागं फुसइ, एवं जहा ओगाहणा भणिया, तहा फुसणा विभाणियव्वा०जाव सिणाए।॥३३॥ स्पर्शना क्षेत्रवन्नवर क्षेत्रमवगाढमात्र, स्पर्शनान्त्ववगाढस्य तत्पाचवर्तिनश्चेति विशेषः // 33 // (40) भावद्वारेपुलाए णं भंते ! कयरम्मि भावे होला ? गोयमा ! खओवसमिए भावे होजा, एवं०जाव कसायकुसीले / णियंठे पुच्छा? गोयमा ! उवसमिए वा, खइए वा भावे होजा। सिणाए पुच्छा? गोयमा ! खइए भावे होला / / 34 / / भावद्वार व्यक्तमेव। (41) परिमाणद्वारे-- पुलाया णं भंते ! एगसमएणं केवइया होजा ? गोयमा ! पडि--- वजमाणए पडुच सिय अत्थि, सिय णत्थि / जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं सयपुहत्तं / पुथ्वपडिवण्णए पडुच सिय अत्थि, सिय णत्थि / जइ अत्थि जहणणेणं एक्को वा दो वा तिष्णि वा, उक्कोसेणं सहस्सपुहत्तं / वउसाणं भंते ! एगसमएणं पुच्छा ? गोयमा ! पडिवजमाणए पडुच्च सिय अत्थि, सिय णत्थिा जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सयपुहत्तं / पुच्वपडिवण्णए पडुच जहण्णेणं कोडि-सयपुहत्तं, उक्कोसेण वि कोडिसयपुहत्तं / एवं पडिसेवणाकुसीले वि। कसायकुसीला णं पुच्छा? गोयमा ! पडिवजमाणए पडुच्च सिय अत्थि, सिय णत्थिा जइ अस्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं को डिसहस्सपुहत्तं / पुटवपडिवण्णए पडुच्च जहण्णेणं कोडिसहस्सपुहत्तं, उक्कोसेण वि कोडिसहस्सपुहत्तं। णियंठाणं पुच्छा? गोयमा ! पडिवज्जमाणए पडच सिय अस्थि, सिय णत्थि / जइ अत्थि जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं वावटुं सतं, अट्ठसयं खवगाणं चउपण्णं उवसमगाणं। पुव्यपडिवण्णए पडुच्च सिय अस्थि, सिय णत्थि / जह अस्थि जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं सतपुहत्तं / सिणाता णं पुच्छा ? गोयमा ! पडिवजमाणए पडुच सिय अस्थि, सिय णत्थि। जइ अत्थिजहणणेणं एको वा दो वा तिण्णि वा, उक्कोसेणं अट्ठसयं / पुव्वपडिवण्णए पडुच जहणणेणं कोडिपुहत्तं, उक्कोसेण वि कोडिपुहत्तं ||35|| (पुलाया णमित्यादि) ननु सर्वसंयतानां को टिसहस्रपृथक्त्वं श्रूयते / इह तु केवलानामेव कषाकुशीलानां तदुक्तं, ततः पुलाकाऽऽदिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः? उच्यते-कषायकुशीलानां यत्कोटिसहसपृथक्त्वं, तद् द्विवाऽऽदिक टिसहस्ररूपं कल्पयित्वा पुलाकवकुशाऽऽदिसङ्ख्या तत्र प्रवेश्यते, ततः समस्तं संयतमानं यदुक्तं, तन्नातिरिच्यत इति। (42) अल्पबहुत्वद्वारेएएसि णं भंते ! पुलागवउसपडिसेवणाकुसीलकसायकुसीलणियंठसिणाताणं कयरे कयरे०जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा णियंठा, पुलागा संखेज्जगुणा, सिणाया संखेज्जगुणा, वउसा संखेनगुणा, पडिसेवणाकुसीला संखेज्ज-- गुणा, कसायकुसीला संखेजगुणा // 36 / / (सव्वत्थोवा णियंठ त्ति) तेषामुत्कर्ष तोऽपि शतपृथवत्वस ख्यत्वात् / (पुलागा संखेनगुण ति) तेषामुल्कर्षतः सहस्रपृथवत्वसङ्ख्यत्वात् / (सिणाया संखेजगुण ति) तेषामुत्कर्षतः कोटिपृथक्त्वमानत्वात् / (वउसा संखेजगुण ति) तेषामुत्कर्षतः कोटिशतपृथक्त्वमानत्वात् / (पडिसेवणाकुसीला संखेजगु