________________ णिग्गंथ 2038 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथ देवसु उववजमाणे किं इंदत्ताए उववज्जेज्जा, तायत्तीसगत्ताए उववशेजा, लोगपालत्ताए उववज्जेज्जा, अहमिंदत्ताए उववज्जेज्जा? गोयमा ! अविराहणं पडुच इंदत्ताए उववजेजा, सामाणियत्ताए / उववजेजा, तायत्तीसगत्ताए उववजेजा, लोगपालत्ताए उववजेजा, णो अहमिंदत्ताए उववजेज्जा / विराहणं पडुच अण्णयरेसु उववजेजा / एवं वउसे वि / एवं पडिसेवणाकुसीले वि / कसायकुसीले पुच्छा? गोयमा ! अविराहणं पडुच इंदत्ताए वा | उवव जा०जाव अहमिदंत्ताए उववज्जेज्जा / विराह णं पडुच्च अण्णयरेसु उववज्जेज्जा / णियंठे पुच्छा? गोयमा ! अविराहणं पडुच णो इंदत्ताए उववजेज्जा०जावणो लोगपालत्ताए उववज्जेजा, अहमिंदत्ताए उववज्जेज्जा। विराहणं पडुच अण्णयरेसु उदव ज्जा / पुलागस्सणं भंते ! देवलोगेसु उववजमाणस्स केवइयं कालं ठिई पण्णत्ता? गोयमा ! जहण्णेणं पलिओवमपुहत्तं, उक्कोसेणं अट्ठारससागरोवमाइं।वउसस्स णं पुच्छा? गोयमा! जहण्णेणं पलिओवमपुहत्तं, उक्कोसेणं वायीसं सागरोवमाई / एवं पडिसेवणाकुसीलस्स वि / कसायकुसीलस्स पुच्छा ? गोयमा ! जहण्णे णं पलिओवमपुहत्तं, उक्कोसे णं तेत्तीसं सागरोवमाइं। णियंठस्स पुच्छा? गोयमा ! अजहण्णमणुक्कोसं तेत्तीसं सागरोवमाई / / 13 / / / तत्र च-(अविराहणं पडुच त्ति) अविराधना ज्ञानाऽऽदीनाम्। अथवा लब्धेरनुपजीवनादतस्ता प्रतीत्य अविराधकाः सन्त इत्यर्थः। (अण्णयरेसु उववजेज त्ति) भवनपत्यादीनामन्यतरेषु देवेषूत्पद्यन्ते. विराधितसंयमानां भवनपत्याधुत्पादस्योक्तत्वात् / यच प्रागुक्तम्- ''वेमाणिएसु उववजेज त्ति' तत्संयमाऽविराधकत्वमाश्रित्यावसेयम्। (18) संयमद्वारे संयमस्थानानि, तेषां चाल्पत्वाऽऽदिचिन्त्यते- / पुलागस्स णं भंते ! केवइया संजमट्ठाणा पण्णत्ता? गोयमा ! असंखेज्जा संजमट्ठाणा पण्णत्ता / एवं 0 जाव कसायकुसीलस्स। णियंठस्सणं भंते ! केवइया संजमट्ठाणा पण्णत्ता ? गोयमा! एगे अजहण्णमणुक्कोसए संजमट्ठाणे पण्णत्ते / एवं सिणायस्स वि। एएसि णं भंते ! पुलागवउसपडिसेवणाकसायकुसीले ण / णियंठसिणायाणं संजमट्ठाणाणं कयरे कयरे०जाव विसेसाहिया / वा? गोयमा ! सव्वत्थोवेणियंठस्स सिणायस्स एगे अजहण्णमणुक्कोसए संजमट्ठाणे / पुलागस्स संजमट्ठाणा असंखेज्जगुणा। वउसस्स संजमट्ठाणा असंखेजगुणा / पडिसेवणाकुसीलस्स संजमट्ठाणा असंखेजगुणा / कसायकुसीलस्स संजमट्ठाणा असंखेजगुणा // 14 // तत्र-(पुलागस्सेत्यादि) संयमश्वारिय, तस्य स्थानानि शुद्धिप्रकर्षाप्रकर्षकृता भेदाः संयमस्थानानि, तानि च प्रत्येकं सर्वाss काशप्रदेशाग्रगुणितसर्वाऽऽकाशप्रदेशपरिमाणपर्यवोपेतानि भवन्ति, तानि च पुलाकरयासङ्खयेयानि भवन्ति, विचित्रत्वाचारित्रमोहनीयक्षयोपशमस्य। एवं यावत्कषायकुशीलस्य। (एगे अजहण्णमणुकोसए संजमट्ठाणे त्ति) निर्ग्रन्थस्यैकं संयमस्थानं भवति, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वादेकत्वादेव चतदजघन्योत्कृष्ट, बहुष्वेव जघन्योत्कृष्टभावसद्भावादिति। अथ पुलाकाऽऽदीनां परस्परतः संयमस्थानाल्पबहुत्वमाह-(एएसि णमित्यादि) सर्वेभ्यः स्तोकं सर्वस्तोकं निर्गन्थस्य स्नातकस्य च संयमस्थानं, कुतो यरमादेकं किंभूतं तदित्याह-(अजहण्णेत्यादि) एतचैवं शुद्धेरेकविधत्वात्, पुलाकाऽऽदीनां तूक्तक्रमेणासंख्येयगुणानि तानि क्षयोपशमवैचित्र्यादिति। (16) अथ निकर्षद्वारम्-तत्र निकर्षः सन्निकर्षः पुलाकाऽऽदीनां परस्परेण संयोजनं, तस्य च प्रस्तावनार्थमाह-- पुलागस्स णं मंते ! केवइया चरित्तपज्जवा पण्णता? गोयमा ! अणंता चरित्तपज्जवा पण्णत्ता। एवं०जाव सिणायस्स। पुलाए णं भंते ! पुलागस्स सट्ठाणसण्णिगासेणं चरित्तपज्जवेहिं किं हीणे, तुल्ले, अब्भहिए? गोयमा ! सिय हीणे, सिय तुल्ले, सिय अन्महिए। जइहीणे अणंतभागहीणे वा, असंखेजभागहीणे वा, संखेजभागहीणे वा, संखेजगुणहीणे वा, असंखेजगुणहीणे वा, अणंतगुणहीणे वा / अह अब्भहिए अणंतभागमभहिए वा, असंखेज्जभागमब्भहिए वा, संखेजभागमभहिए वा, संखेजगुणमन्महिए वा, असंखेजगुणमब्भहिए वा, अणंतगुणमब्भहिए वा / पुलाए णं भंते ! वउसस्स परट्ठाणसण्णिगासेणं चरित्तपजवेहिं किं हीणे, तुल्ले, अब्भहिए? गोयमा ! हीणे, णो तुल्ले, णो अब्भहिए अणंतगुणे / एवं पडिसेवणाकुसीले वि। कुसायकुसीलेणं समं छट्ठाणवडिए जहेव सट्ठाणे / णियंठस्स जहा वउसस्स / एवं सिणायस्स वि। वउसे णं भंते ! पुलागस्स परट्ठाणसण्णिगासेणं चरित्तपञ्जवेहिं किं हीणे, तुल्ले, अब्महिए? गोयमा ! णो हीणे, णो तुल्ले, अब्भहिए, अणंतगुणमब्भहिए। वउसे णं भंते ! वउसस्स सट्ठाणस्स सण्णिगासेणं चरित्तपज्जवेहिं पुच्छा? गोयमा ! सिय हीणे, सिये तुल्ले, सिय अब्महिए। जइहीणे छट्ठाणवडिए। वउसे णं भंते ! पडिसेवणाकुसीलस्स परट्ठाणसण्णिगासेणं चरित्तपज्जवेहिं किं हीणे छट्ठाणवडिए? एवं कसायकुसीलस्स वि? वउसे णं भंते ! णियंठस्स परट्ठाणसण्णिगासे णं चरित्तपुच्छा ? गोयमा ! हीणे, णो तुल्ले, णो अन्भहिए अणंतगुणहीणे / एवं सिणायस्स वि। पडिसेवणाकुसीलस्स एवं चेव / वउसस्स वत्तव्वया भाणियव्वा / कसायकुसीलस्स सण्णिगासेणं एस चेव वउसवत्तव्वया, णवरं पुलाएण वि समं छट्ठाणवडिए। णियंठे णं भंते ! पुलागस्स परट्ठा