________________ णिगंथ 2037- अभिधानराजेन्द्रः - भाग 1 णिग्गंथ सुसमाकाले होज्जा 2, सुसमदुस्समाकाले या होज्जा 3, दुस्स- / मसुसमाकाले वा होजा 4, णो दुस्समाकाले होज्जा ए.णो दुस्समदुस्समाकाले होजा 6 / संतिभावं पडुच्च णो सुसमसुसमाए होन्जा 1, णो सुसमाए होज्जा 2, सुसमदुस्समाए होजा 3, दुस्समसुसमाए होज्जा 4, दुस्समाए होज्जा 5, णो दुस्समदुस्समाए होज्जा 6 जदि उस्सप्पिणीकाले होज्जा किं दुस्समदुस्समाकाले होज्जा 1, दुस्समाकाले होज्जा 2, दुस्समसुसमाकाले होजा 3, सुसमदुस्समाकाले होज्जा 4, सुसमाकाले होज्जा 5, सुसमदुस्समाकाले होजा 6? गोयमा ! जम्मणं पडच णो दुस्समसुसमाकाले होना 1, दुस्समाकाले होज्जा 2, दुस्समसुसमा-काले वा होज्जा 3, सुसमदुस्समाकाले वा होज्जा 4, णो सुस–माकाले वा होज्जा 5, णो सुसमसुसमाकाले वा होजा 6 / संतिभावं पडुच्च णो दुस्समदुस्समाकाले होजा 1, णो दुस्स-माकाले होज्जा 2, दुस्समसुसमाकाले होज्जा 3, सुसमदुस्समा-काले वा होजा 4, णो सुसमाकाले होज्जा 5, णो सुसमसुसमा-काले होज्जा 6 / जइ णो ओसप्पिणी णो उस्सप्पिणी काले होजा किं सुसमसुसमापलिभागे होज्जा 1, सुसमापलिभागे होज्जा 2, सुसमदुस्समापलिभागे होज्जा 3, दुस्समसुसमापलिभागे होज्जा 4 ? गोयमा ! जम्मणं संतिभावं पडुच्च णो सुसमसुसमापलिभागे होजा 1, णो सुसमापलिभागे होन्जा 2, णो सुसमदुस्समापलिभागे होज्जा 3, दुस्समसुसमापलिभागे होजा 4 / वउसे णं भंते ! पुच्छा? गोयमा ! ओसप्पिणीकाले वा होजा, उस्सप्पिणीकाले वा होजा, णो ओसप्पिणीकाले वा होजा, णो उस्सप्पिणीकाले वा होज्जा / जइ ओसप्पिणीकाले होज्जा किं सुसमसुसमाकाले वा होज्जा पुच्छा ? गोयमा ! जम्मणं संतिभावं पडुच्च णो सुसमसुसमाकाले होज्जा 1, णो सुसमाकाले होज्जा 2, सुसमदुस्समाकाले होजा 3. दुस्समसुसमाकाले वा होज्जा 4, दुस्समाकाले वा होजाए, णो दुस्समदुस्समाकाले होज्जा 6 / साहरणं पडुच अण्णयरे समाकाले जदि ओसप्पिणीकाले होजा किं दुस्समदुस्समाकाले होजा? गोयमा ! जम्मणं पडुच्च णो दुस्समदुस्समाकाले होज्जा, जहेव पुलाए। संतिभावं पडुच णो दुस्समदुस्समाकाले होजा। एवं संतिभावेण वि जहा पुलाएजाव णो सुसमसुसमाकाले होजा। साहरणं पडुच्च अण्णयरे समाकाले होजा, जहा णो ओसप्पिणी णो उस्सप्पिणीकाले होज्जा पुच्छा? गोयमा ! जम्मणं | संति भावं पडुच णो सुसमसुसमापलिभागे होज्जा / जहेव पुलाए०जाव दुस्स-मसुसमापलिभागे होज्जा / साहरणं पडुच अण्णयरे पलिभागे होजा, जइ वउसे, एवं पडिसेवणाकुसीले वि। एवं कसाय-कुसीले वि। णियंठो, सिणाओ य जहा पुलाए; णवरं एएसिं अब्भहियं साहरणं भाणियव्वं; सेसं तं चेव / / 12 / / त्रिविधः कालोऽवसर्पिण्यादिः। तत्राऽऽद्यद्वयं भरतैरावतयोः, तृतीयस्तु महाविदेह हैमवताऽऽदिष / (सुसमदुस्समाकाले वा होज त्ति) आदिदेवकाले इत्यर्थः / (दुस्समसुसमाकाले वेति) चतुर्थे अरके इत्यर्थः / उक्तात्समादयात्राऽन्यत्राऽसौ जायते / (संतिभाव पडुचेत्यादि) अवसर्पिण्या सद्भावं प्रतीत्य तृतीयचतुर्थपञ्चमाऽऽरकेषु भवेत्, तत्र चतुर्थारके जातः सन्पश्चमेऽपि वर्तते, तृतीयचतुर्थारकसद्धावस्तु तज्जन्मपूर्वक इति / (जइ उस्सप्पिणीत्यादि) उत्सर्पिण्यां द्वितीयतृतीयचतुर्थेष्वरकेषु जन्मतो भवति, तत्र द्वितीयस्याऽन्ते जायते, तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थ-योस्तु जायते, चरणं च प्रतिपद्यत इति / सद्भाव पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति। (जइणो ओसप्पिणीत्यादि) (सुसमसुसमापलिभागे त्ति) सुषमसुषमायाः प्रतिभागः सादृश्यं यत्र काले स तथा / स च देवकुरूत्तरकुरुषु। एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुषमदुःषमाप्रति-भागो हैमवतैरण्यवतेषु, दुःषमसुषमाप्रतिभागो महाविदेहेषु / (नियंठो, सिणाओ य जहा पुलाए त्ति) एतौ पुलाकवद्वक्तव्यौ। विशेष पुनराह-(नवरं एएसिं अब्भहियं साहरणं भाणियध्वं ति) पुलाकस्य हि पूर्वोक्तयुक्त्या संहरणं नास्त्येतयोश्च तत्सम्भवतीति कृत्वा तद्वाच्यं, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवोऽसौ पूर्वसंहृतयोर्निग्रन्थस्नातकत्वप्राप्ती द्रष्टव्यः, यतो नापगतवेदानां संहरणमस्तीति / यदाह' 'समणीमवगयवेयं, परिहारपुलायमप्पमत्तं च / चोद्दसपुवि आहारंग च न य कोइ संहरइ।।१।।'ति। (17) गतिद्वारे सौधर्माऽऽदिका देवगतिरिन्द्राऽऽदयस्त - दास्तदायुश्च पुलाकाऽऽदीनां निरूप्यते-- पुलाए णं भंते ! कालगए समाणे कं गतिं गच्छइ? गोयमा ! देवगतिं गच्छइ। देवगतिं गच्छमाणे किं भवणवासीसु उवव जेज्जा, वाणमंतरेसु उववजेजा, जोइसियवेमाणिएसु उववज्जेज्जा? गोयमा ! णो भवणवासीणोवाणमंतरणोजाइसिय-वेमाणिएसु उववजेजा। वेमाणिएसु उववजमाणे जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं सहस्सारे कप्पे उववजेजा / वउसे णं एवं चेव, णवरं उक्कोसेणं अच्चुए कप्पे / पडिसेवणाकुसीले जहा वउरो / कसायकुसीले जहा पुलाए, णवरं उक्कोसेणं अणुत्तरविमाणेसु य / णियंठे णं भंते ! एवं चेव, जाव० वेमाणिएसु उववजमाणे अजहण्णमणुक्कोसं अणुत्तरविमाणेसु उववज्जेज्जा / सिणाए णं भंते ! कालगए समाणे कं गतिं गच्छति? गोयमा ? सिद्धगतिं गच्छति। पुलाए णं भंते!