________________ णिग्गंथ 2034 - अभिधानराजेन्द्रः - भाग 4 णिगंथ (जाणगसरीरभविए त्ति) ज्ञशरीरनिर्गन्थो, भव्यशरीरनिर्ग्रन्थश्च / पश्चात्कृतपुरस्कृतनिर्गन्थपर्यायतयाऽयं घृतकुम्भ इत्यादिन्यायतः प्राग्वद्भावनीयः / तद्व्यतिरिक्ताश्व निवाऽऽदिषु / आदिशब्दात्पावस्थाऽऽदिपरिग्रहः / भावनिर्गन्थोऽप्यागमतो,नो आगमतश्व, तत्राऽऽगमतस्तथैव। नो आगमतस्तु स्वत एवाऽऽह नियुक्तिकृत्-भावे निर्ग्रन्थः, खलुक्यालङ्कारे, पञ्चविधः पञ्चभेदो भवति ज्ञातव्य इति गाथाऽर्थः। उत्त० (पाईटीका)६अ (5) पञ्चविधनिर्ग्रन्थस्वरूप चेदम्कइणं भंते ! णियंठा पण्णता? गोयमा ! पंच णियंठा पण्णत्ता। तं जहा-पुलाए, वउसे, कुसीले, णियंठे, सिणाए। (णियंठ त्ति) निर्गताः सबाह्याभ्यन्तरग्रन्थादिति निर्ग्रन्थाः साधवः, एतेषां च प्रतिपन्नसर्वविरतीनामपि विचित्रचारित्रमोह-नीयकर्मक्षयोपशमाऽऽदिकृतो भेदोऽवसेयः। तत्र-(पुलाए त्ति) पुलाको निःसारोधान्यकणः, पुलाकवत्पुलाकः संयमसारापेक्षया, स च संयमवानपि मनाक् तमसारं कुर्वन् पुलाक इत्युच्यते। (वउसे त्ति) वकुशं शवलं, कुत्रमित्यनथान्तरम्, ततश्च वकुशसंयमयोगाद्वकुशः। (कुसीले ति) कुत्सितं शीलं चरणमस्येति कुशीलः। (नियंठे त्ति) निर्गतो ग्रन्थान्मोहनीयकर्माऽऽख्यादिति निन्थः / (सिणाए त्ति) स्नात इव स्नातो घातिकर्मलक्षणमलपटलक्षालनादिति। भ०२५ श०६ उ०। तओ णियंठाणोसण्णोवउत्ता पण्णत्ता / जहा-पुलाए, णियंठे, सिणाए। तओ णियंठा सण्णणोसण्णोवउत्ता पण्णत्ता। तं जहावउसे, पडिसेवणाकुसीले, कसायकुसीले। (तओ इत्यादि) निर्गता ग्रन्थात् सबाह्याभ्यन्तरादिति निर्ग्रन्थाः / संयताः, 'नो' संज्ञायामाहाराऽऽद्यभिलाषरूपायां, पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः, तत्र पुलाको लब्ध्युपजीवनाऽऽदिना संयमासारताकारको वक्ष्यमाणलक्षणः, निग्रन्थ उपशान्तमोहः, क्षीणमोहो वेति / स्नातको घातिकर्ममलक्षालनावाप्तशुद्धज्ञानस्वरूपः / तथा त्रय एव संज्ञोपयुक्ताः, नोसंज्ञोपयुक्ताश्चेति संकीर्णस्वरूपाः, तथा स्वरूपत्वात्। तथा चाऽऽह-(सन्न नोसन्नोवउत्त त्ति) संज्ञा चाहाराऽऽदिविषया, नोसंज्ञा च तदभावलक्षणा। संज्ञानोसंज्ञ, तयोरुपयुक्ता इति विग्रहः। पूर्वह्रस्वता प्राकृतत्वादिति / तत्र वकुशः | शरीरोपकरणविभूषाऽऽदिना सबलचारित्रपटः, प्रतिसेवनया मूलगुणाऽऽदिविषयया कुत्सित शीलं यस्य स तथा। एवं कषायकुशील इति। स्था०३ ठा०२ उ०। ध०र०। ध०। पं०भा०। पं०यू०। दर्शा (पुलाकाऽऽदीनां व्याख्या स्वस्वस्थाने) (6) एते पुलाकाऽऽदयः पञ्च निग्रन्थविशेषाएभिः संयमा ऽऽदिभिरनुगमविकल्पैः साध्या भवन्तिपण्णवण वेय रागे, कप्प चरित्त पडिसेवणा णाणे / तित्थे लिंग सरीरे, खित्ते काले गति संजम णिकासे / / 1 / / जोगुवओग कसाए, लेसा परिणाम बंधवेदे य। कम्मोदीरण उवसं-पजहण्ण सण्णा य आहारे / / 2 / / भव आगरिसे कालं-तरे य समुधाय खेत्त फुसणा य। भावे परिणामे खलु, अप्पाबहुयं णियंठाणं / / 3 / / भ०२५श०६ उ01 (7) तत्र वेदद्वारेपुलाए णं भंते ! किं सवेयए होज्जा, अदेदए होज्जा? गोयमा ! सवेयए होजा, णो अवेदए होज्जा / जइ सवेदए होजा किं इत्थीवेदए होज्जा, पुरिसवेदए होज्जा, पुरिसणपुंसगवेयए होजा? गोयमा ! णो इत्थीवेयए होजा, पुरिसवेयए होज्जा, पुरिसणपुं-- सगवेयए होज्जा / वउसे णं भंते ! किं सवेयए होज्जा, अवेदए होजा? गोयमा ! सवेदए होज्जा, णो अवेदए होजा। जइ सवेदए होजा किं इत्थीवेयए होजा, पुरिसवेयए होज्जा, पुरिसणपुंसगवेयए होजा? गोयमा ! इत्थीवेयए होज्जा, पुरिसवेयए होज्जा, पुरिसणपुंसगवेयए होजा / एवं पडिसेवणाकुसीले वि। कसाय कुसीले णं भंते ! किं सवेयए पुच्छा? गोयमा ! सवेयए वा होजा, अवेदए वा होजा / जइ अवेदए होजा किं उवसंतवेदए होजा, खीणवेदए होज्जा ? गोयमा ! उवसंतवेदए वा होज्जा, खीणवेदए वा होज्जा। जइ सवेदए होज्जा किं इत्थीवेदए होज्जा पुच्छा? गोयमा ! तिसु वि जहा वउसे णियंठे णं भंते ! किं सवेदए पुच्छा? गोयमा ! णो सवेदए होजा, अवेदए होजा। जइ अवे-दए होजा किं उवसंतवेदए होजा, खीणवेदए वा होज्जा पुच्छा? गोयमा! उवसंतवेदए वा होजा, खीणवेदए वा होजा। सिणाए णं भंते ! किं सवेयए होज्जा? जहा णियंठे तहा सिणाए वि, गवरं णो उवसंतवेदए होजा, खीणवेदए होजा। पुलाकवकुशप्रतिसेवनाकुशीलानामुपशमक्षपकश्रेण्योरभावात् / (नो इत्थीवेयए त्ति) स्त्रियाः पुलाकलब्धेरभावात्। (पुरिसनपुंसगवेयए त्ति) पुरुषः सन् यो नपुंसकवेदको वर्द्धितकत्वाऽऽदिभावात्। (वेदए वा होजा, खीणवेदए वा होज्ज त्ति) सूक्ष्मसंपरायगुणस्थानकं यावत्कषायकुशीलो भवति, स च प्रमत्ताप्रमत्तापूर्वकरणेषु सवेदः, अनिवृत्तिबादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात्, सूक्ष्म-सम्पराये चेति। (नियंठे णमित्यादि) (उवसंतवेयए वा होजा, खीणवेयए वा होज त्ति) श्रेणिद्वये निर्ग्रन्थत्वभावादिति / (सिणाए णमित्यादि) (णो उवसंतवेदए होद्धा, खीणवेदए होज ति) क्षपक श्रेण्यामेव स्नातकत्वभावादिति। (8) रागद्वारेपुलाए णं भंते ! किं सरागे होना, वीयरागे होजा? गोयमा ! सरागे होजा, णो वीयरागे होजा, एवंजाव