________________ णिग्गंथ 2035 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथ कसायकुसीले / णियंठे णं भंते ! किं सरागे होज्जा पुच्छा? संजमे होजा। णियंठे णं पुच्छा? गोयमा! णो सामाइयसंजमे गोयमा ! णो सरागे होजा, वीयरागे होजा। जइ वीयरागे होजा वा होजा०जावणो सुहमसंपरायसंजमे वा होज्जा, अहक्खाकिं उवसंतकसायवीयरागे होजा,खीणकसायवीयरागे होजा? यसंजमे वा होजा। एवं सिणाते ति॥शा गोयमा ! उवसंतकसायवीयरागे होज्जा, खीणकसायवीयरागे चरित्रद्वारं व्यक्तमेव। होजा। सिणाते एवं चेव, णवरंणो उवसंतकसायवीयरागे होजा, (10) प्रतिसेवनाद्वारेखीणकसायवीयरागे होजा। पुलाए णं भंते ! किं पडिसेवए होज्जा, अपडिसेवए होजा? (पुलाए णं भंते! किं सरागे त्ति) सरागः सकषायः। गोयमा ! पडिसेवए होज्जा, णो अपडिसेवए होजा। जइ पडि(८) कल्पद्वारे सेवए होज्जा, किं मूलगुणपडिसेवए होजा, उत्तरगुणपडिसेवए पुलाए णं भंते ! किं ठियकप्पे होजा, अट्ठियकप्पे होजा? होजा? गोयमा ! मूलगुणपडिसेवए होज्जा, उत्तरगुणपडिसेवए गोयमा ! ठियकप्पे वा होञ्जा, अट्ठियकप्पे वा होज्जा / एवं०जाव होज्जा, मूलगुणपहिसेवमाणे पंचण्हं अणासवाणं अण्णयरं सिणाए। पुलाए णं भंते ! किं जिणकप्पे होजा, थेरकप्पे होजा, पडिसेवेजा, उत्तरगुणपडिसेवमाणे दसविहस्स पञ्चक्खाणस्स कप्पातीते होजा? गोयमा ! णो जिणकप्पे होजा, थेरकप्पे अण्णयरं पडिसेवेज्जा / वउसे णं पुच्छा? गोयमा ! पडिसेवए होज्जा, णो कप्पातीते होजा / वउसे णं भंते पुच्छा? गोयमा ! होजा, णो अपडिसेवए होञ्जा। जइ पडिसेवए होज्जा किं मूलजिणकप्पे वा होजा, थेरकप्पे वा होजा, णो कप्पतीते होजा। गुणपडिसेवए होजा, उत्तरगुणपडिसेवए होज्जा? गोयमा ! णो एवं पडिसेवणाकुसीले वि। कसायकुसीले णं पुच्छा? गोयमा ! | मूलगुणपडिसेवए होजा, उत्तरगुणपडिसेवए होज्जा। उत्तरगुणजिणकप्पे वा होजा, थेरकप्पे वा होज्जा, कप्पातीते वा होज्जा। पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा णियंठे णं पुच्छा? गोयमा ! णो जिणकप्पे होजा, णो थेरकप्पे पडिसेवणाकुसीले जहा पुलाए। कसायकुसीले पुच्छा? गोयमा! होजा, कप्पातीते होजा। एवं सिणाए वि।।४।। णो पडिसेवए होजा। एवं णियंठे वि। एवं सिणाते वि / / 6 / / (किं ठियकप्पे इत्यादि) आचेलक्याऽऽदिषु दशसु पदेषु प्रथम- (पडिसेवए त्ति) संयमप्रतिकूलार्थस्य संज्वलनकषायोदयात्सेवकः पश्चिमतीर्थकरसाधवः स्थिता एवाऽवश्यं तत्पालनादिति / तेषा प्रतिसेवकः, संयमविराधक इत्यर्थः। (मूलगुणपडिसेवए त्ति) मूलगुणाः स्थितकल्पः, तत्र वा पुलाको भवेत् / मध्यमतीर्थकरसाधवस्तु तेषु प्राणातिपातविरमणाऽऽदयः, तेषां प्रातिकूल्येन सेवकः मूलगुणप्रतिस्थिताश्चास्थिताश्च स्थितास्थिताश्चेत्यस्थितकल्पः, तेषां तत्र वा पुलाको | सेवकः / एवमुत्तरगुणप्रतिसेवकोऽपि, नवरमुत्तरगुणाः दशविधप्रत्याभवेत् / एवं सर्वेऽपि / अथवा-कल्पो जिनकल्पः, स्थविरकल्पश्चैतद् ख्यानरूपाः / (दसविहस्स पच्चक्खाणस्स त्ति) तत्र दशविध प्रत्याख्याद्विधेति / तमाश्रित्याऽऽह-(पुलाए णं भंते ! किं जिणकप्पे इत्यादि) | नम्, 'अणागभइक्कतं कोडीसहियं' इत्यादिप्रागव्याख्यातस्वरूपम्। (कप्पातीते ति) जिनकल्पस्थविरकल्पाभ्यामन्यत्र / (कसायकुसीले अथवा- ''नवकारपोरिसीए" इत्याद्यावश्यकप्रसिद्धम् / (अण्णयरं णमित्यादि) (कप्पातीते वा होज त्ति) कल्पातीते वा कषायकुशीलो / पडिसे वेज्ज त्ति) एकतरं प्रत्याख्यानं विराधयेदुपलक्षणत्वाचास्य भवेत्, कल्पातीतस्य छद्मस्थतीर्थकरस्य सकषायत्वादिति। (नियंठे पिण्डविशुद्ध्यादिविराधकत्वमपि सम्भाव्यत इति। णमित्यादि) कप्पातीते होज त्ति) निर्ग्रन्थः कल्पातीत एव भवेत, (11) ज्ञानद्वारेयतस्तस्य जिनकल्पस्थविरकल्पधर्मा न सन्तीति। पुलाए णं भंते ! कइसु णाणेसु होजा? गोयमा ! दोसु वा तिसु () चरित्रद्वारे वा होजा, दोसु होजमाणे दोसु आभिणिबोहियणाणसुअणापुलाए णं भंते ! किं सामाइयसंजमे होज्जा, छे ओवट्ठावणिय-। णेसु होजा, तिसु होज्जमाणे तिसु आमिणिबोहियणाणसुअणासंजमे होजा, परिहारविसुद्धियसंजमे होज्जा, सुहुमसंपराय- | णओहिणाणेसु होज्जा / एवं वउसे वि / एवं पडिसेवणाकुसीले संजमे होजा, अहक्खायसंजमे होआ? गोयमा ! सामाइय-- वि। कसायकुसीले णं पुच्छा? गोयमा ! दोसु वा तिसु वा चउसु संजमे होजा, छेओवट्ठावणियसंजमे होजा, णो परिहारविसु-- वा होज्जा / दोसु होजमाणे दोसु आभिणिबोहियणाणसुअणाद्धियसंजमे होजा, णो सुहुमसंपरायसंजमे होजा, णो अह- णेसु होजा / तिसु होजमाणे तिसु आमिणिबोहियणाणसुअक्खायसंजमे होज्जा / एवं वउसे वि। एवं पडिसेवणाकुसीले णाणओहिणाणेसु होज्जा, अहवा तिसु आमिणिबोहियणाणवि। कसायकुसीले णं पुच्छा? गोयमा ! सामाइयसंजमे वा ___ सुअणामणपज्जवणाणेसु होजा, चउसु होज्जमाणे चउसु आमिहोजा०जाव सुहमसंपरायसंजमे वा होजा, णो अहक्खाय- णिबोहियणाणओहिणाणमणपज्जवणाणेसु होजा। एवं णियं--