________________ णिगोय 2032- अभिधानराजेन्द्रः - भाग 4 णिग्गंथ णाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः, तेभ्यः प्रश्ने, उत्तरम्-सूक्ष्मनिगोदस्य क्षुल्लकभवग्रहणरूपमेवान्तर्मुहूर्तमासूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया युर्भवति / बादरनिगोदस्य तु क्षुल्लकभवग्रहणरूपं किञ्चिन्न्यूनमन्तअनन्तगुणाः, एकैकस्य निगोदस्य अनन्ताणुकानन्तस्कन्धनिष्ठाऽऽ- मुहूर्तरूपं भवति, सामान्येन तूभयोरप्यन्तर्मुहूर्तमुच्यत इति 155 प्र०। पन्नत्वात्। तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, सेन०३ उल्लाका सूक्ष्मनिगोदात्रिर्गतो जीवः पुनः सूक्ष्मनिगोदमध्ये एकैकबादरपर्याप्तनिगोदनिश्रया संख्यातीतानां बादरापर्याप्तनिगोदा- याति, न वेति प्रश्ने, उत्तरम् सूक्ष्मनिगोदान्निर्गतो जीवः पुनरपि नामुत्पादात्। तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतया असंख्यात- सूक्ष्मनिगोदे यातीति। २७३प्र०। सेन०३ उल्ला० गुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः, णिगोदजीव पुं०(निगोदजीव) साधारणनामकर्मोदयवर्तिनि जीवे, भ० द्रव्यार्थप्रदेशार्थतया सर्वस्तोकाः, बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, 25 श०६उ०। नारकजीवेभ्यो निगोदजीवानां दुःखमधिकं, तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थतया असंख्येयगुणाः, तेभ्यः निगोदजीवेभ्यो वा नारकजीवानाम? इति प्रश्ने, उत्तरम्-निश्चयतो सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतया असंख्येयगुणाः, तेभ्यः नारक जीवेभ्यो निगोदजीवानां जन्ममरणाऽऽद्ये कशरीरानन्त-- सुक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया संख्येयगुणाः / अत्र युक्तिर्निंगीदाना जीवावस्थानाऽऽदिरूपं महद् दुःखं, परं तन्मत्तमूञ्छिताऽऽदीनामिव द्रव्यार्थतया चिन्तायामिव / तेभ्यः सूक्ष्मनिगोदभ्यः पर्याप्तभ्यो नातिदुस्सहम् / व्यवहारतस्तु निगोदजीवेभ्यो नारक जीवानां वादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया अनन्तगुणाः, प्रतिबादरनिगोद परमाधार्मिककृतवेदनाऽऽदिरूपं दुःखं प्रति किं साम्यं, हीनाधिकत्वं वा? मनन्तानां जीवानां भावात् / तेभ्यो बादरनिगोदजीवा अपर्याप्ता इति प्रश्ने, उत्तरम् -तेषां व्यवहारेण समानं दुःखमवसीयते, निश्चयस्तु द्रव्यार्थतया असख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता के वलिगम्य इति / 343 / 344 / प्र०ा अनादिनिगोदजीवाः किं द्रव्यार्थतया असंख्येयगुणाः तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया जनितबहुकर्मवशेन तत्र तिष्ठन्तीति प्रश्ने, उत्तरम्-प्रवाहापेक्षया संख्येयगुणाः। अत्र युक्तिर्निगोदजीवानां द्रव्यार्थतया चिन्तायामिवा तेभ्यः अनादिकर्मसंबन्धेन तत्र तिष्ठन्तीति / 345 प्र०। केचन निगोदजीवा सूक्ष्मनिगोदजीवेभ्यः पर्याप्तभ्यो द्रव्यार्थतया चिन्तितेभ्यो बादरनिगोद लघुकर्मीभूय व्यवहारराशौ समायान्ति, तेषां तत्र लघुकर्मीभवने किं जीवाः पर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, प्रतिबादरनिगोद कारणमिति प्रश्ने, उत्तरम-भव्यत्वपारिपाकाऽऽदिकं तेषां लघकर्मीभवने पर्याप्तजीवमसंख्येयानां लोकाऽऽकाशप्रमाणाना प्रदेशाना भावात् / कारणमिति ३४६प्र०। सेन०३ उल्ला०मांसमध्ये निगोदजीवा तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, तेभ्यः उत्पद्यमानाः कथिताः सन्ति / तथाहि-"आभासु अ पक्षासु अ, विपचमाणासु मंसपेसीसु / उप्पजति अणंता, तटवण्णा तत्थ सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसंख्येयगुणाः, तेभ्यः जंतूओ / / 1 / / एतद्गाथायां योगशास्त्रतृतीयप्रकाशमध्ये कथितमस्ति, सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः / युक्तिस्त्र यन्निगोदशब्देन शरीरं कथ्यतेऽतो मांसमध्ये शरीरिणोऽनन्ता जीवा निगोदजीवानां प्रदेशार्थतया संख्येयगुणचिन्तायामिव / तेभ्यः उत्पद्यन्ते, तच्छरीराणिकानि? मांसमेव शरीरतया परिणमति,तद्रूपाणि सूक्ष्मनिगोदजीवेभ्यः पर्याप्तभ्यः प्रदेशार्थतया चिन्तितेभ्यो बादरनिगोदाः किं वाऽसंख्यातानि शरीराणि उत्पद्यन्ते तानि, तेषामप्यनन्तपर्याप्ताः प्रदेशार्थतया अनन्तगुणाः। एकैकस्मिन् निगोदे अनन्तानामणूना शरीरिणामाबाधोत्पद्यते? न वा? इति प्रश्न-उत्तरम्-मांसमध्ये सद्भावात्। तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, रसजद्वी-न्द्रियजीवा अनेके उत्पद्यमानाः संभाव्यन्ते, तथा "आमासु तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, तेभ्यः अपक्कासु अ, 'एतद्राथायां ये निगोदजीवा उत्पद्यमानाः कथिताः सन्ति, सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः / अत्र तत्र निगोदशब्देन सूक्ष्मजीवा एव अर्थः परम्परया कथ्यमानोऽस्ति, परं युक्ति निगोदानां प्रदेशार्थतया चिन्तायामिव / जी०६ प्रतिक साधारणवनस्पतिवदनन्तजीवाऽऽश्रय एकशरीरनिगोद एवं विधोऽर्थः सांव्यवहारिकाः के प्रतिपाद्यन्ते, किं निगोदावस्थात उद्धृताः, उत कथ्यमानो नास्ति / यच्चः प्रतिक्रमणसूत्रवृत्तौ मासमध्ये तद्वर्णा अनेके सूक्ष्मनिगोदेभ्य उद्धृताः, उत सूक्ष्ममात्रोवृताः? इति प्रश्ने, उत्तरम् जीवा उत्पद्यमानाः कथिताः सन्ति, परमनन्ता असंख्यातान कथिताः प्रज्ञापनावृत्तौ निगोदादु वृता इति सामान्य वचो न विशेषबाधां कर्तुं समर्थ सन्ति, तस्मादनन्ता असंख्याता यत्र कथिताः सन्ति, पर तत्रानन्ताsस्यात् / सूक्ष्ममात्राणां निगोद इति संज्ञा नाऽस्ति, निगोद इति नाम संख्यातशब्देन बहव इत्यर्थो ज्ञेयः, एवं परम्पराऽस्ति / तानि च वनस्पतौ रूढम्, तथा सूत्रेऽपि तथैव दृश्यते, सूक्ष्मनिगोदेभ्य उद्धृताः, जीवशरीराणि मासपुद्गलतयाऽन्यपुद्गलतया च मिश्रितानि उत्पद्यमानानि अत एव सांव्यवहारिका इति। श्रुतिपरम्परयाऽपि बहुश्रुतानामयं प्रघोषः / संभाव्यन्ते, तथा तक्राऽऽरनालाऽऽदिषु द्वीन्द्रियजीवा उत्पद्यमानाः यतः-''सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा / निगोदा व्यवहार्यास्ते, कथिताः सन्ति, तद्वत्तेषामपि मांसजीवानामायाधोत्पद्यते इति चान्येऽपि व्यवहारिणः // 1 // इति योगशास्त्रवृत्तौ इति / १३७प्र०। संभाव्यते,परमेकशरीरस्थानन्तजीववन्नोद्यते इति ज्ञातं नास्तीति सेन०१ उल्ला०। अनादिनिगोदमध्ये यथा भव्यस्य ज्ञानदर्शनचारित्राणां १४४०|सेन०४ उल्ला सत्ता, तथा अभव्यस्य भवति, न वेति प्रश्ने, उत्तरम्-अभव्यस्य / णिग्गंथ पुं०(निर्गन्थ) निर्गता ग्रन्था द्रव्यतः सुवर्णाऽऽदिरूपाद्भावतो मिथ्याज्ञानाऽऽदिसत्ता भवति, परमभव्यतया सामग्रीसद्भावेन प्रकटीभवति, त्वाऽऽदिलक्षणादिति निर्गन्थः / व्य०३ उ०। स्था०। सूत्र०। निर्गती भव्यस्य तु तद्योगेऽस्याप्रकटीस्यादिति / १२८प्र०। सेन०२ उल्ला बाह्याभ्यन्तरो ग्रन्थो यस्मात्स निर्ग्रन्थः / सूत्र०१ श्रु०६ अ०। बाह्याभ्यआवलिकायुःप्रमाणं सूक्ष्मबादरनिगोदयोरुभयोः, किं वाऽऽद्यस्यैत्रेति न्तरग्रन्थिरहिते, दश०६अ। जैनसाधी, दश०३ अगसास्थान (व्याख्या