________________ णिगोय 2030 - अभिधानराजेन्द्रः - भाग 4 णिगोय जहा-पज्जत्तगा य, अपञ्जत्तगा य / बायरनिगोदजीवा दुविहा पण्णत्ता। तं जहा-पज्जत्तगाय, अपज्जत्तगाया "णिओया णं भंते !" इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाह- गौतम! | द्विविधाः प्रज्ञाप्ताः / तद्यथा-सूक्ष्मनिगोदाश्च, बादरनिगोदाश्च / तत्र सूक्ष्मनिगोदाः सर्वलोकाऽऽपन्नाः सर्वलोकाऽऽपन्नाः, बादरनिगोदाः मूलकन्दाऽऽदयः। (सुहुमनिओया णमित्यादि) सूक्ष्मनिगोदा भदन्त ! कतिविधाः प्रज्ञप्ताः? भगवानाह-गौतम ! द्विविधाः प्रज्ञप्ताः। तद्यथापर्याप्तकाः, अपर्याप्तकाश्च / एवं बादर-निगोदविषयमपि सूत्रं वक्तव्यम्। संप्रति सामान्यतो निगोदसंख्यां जिज्ञासिषुः पृच्छतिनिओदाणं भंते! दव्वट्ठयाए किं संखेजा, असंखेजा, अणता? गोयमा! नो संखेज्जा, असंखेज्जा, नो अणंता। एवं पञ्जत्तगा वि, अपज्जत्तगा वि।सुहुमनिओदाणं भंते ! दव्वट्ठयाए किं संखेज्जा, असंखेजा, अणंता? गोयमा ! नो संखेज्जा, असंखेजा, नो अणंता / एवं पञ्जत्तगा वि, अपज्जत्तगा वि, एवं बायरा वि पज्जत्तगा वि अपञ्जत्तगा वि, नो संखेज्जा, असंखेजा, नो अणंता। निओयजीवा णं भंते ! दव्वट्ठयाए किं संखेज्जा, असंखेज्जा, अणता? गोयमा ! नो संखेज्जा, नो असंखेजा, अणंता / एवं पञ्जत्ता वि, अपजत्ता वि। एवं सुहमनिओयजीवा विपज्जत्तगा वि, अपज्जत्तगा वि। बादरनिओयजीवा वि पज्जत्तगा वि, अपज्जत्तगा वि। "निओया णं" इत्यादि / निगोदा जीवाऽऽश्रयविशेषाः / भदन्त ! | द्रव्यार्थतया द्रव्यरूपतया किं संख्येया असंख्येया अनन्ताः? भगवानाह-- गौतम ! नो संख्येयाः, अङ्गुलासंख्येयभागवगाहनानां तेषां सर्वलोकाऽऽपन्नत्वात्, किं त्वसंख्येयाः, असंख्येयलोकाऽऽकाशप्रदेशप्रमाणत्वात्। नाप्यनन्ताः, तथा केवलवेदसाऽनुपलम्भात्। एवमपर्याप्तसामान्यनिगोदसूत्रं पर्याप्तसामान्यनिगोद-सूत्रं भावनीयम् / यथा च सामान्यनिगोदविषयसूत्रत्रयमुक्तमेवं सूक्ष्मनिगोदविषयमपि सूत्रत्रय बादरनिगोदविषयमपि सूत्रत्रयं पृथक् वक्तव्यम्। भावना च पूर्वानुसारेण स्वयं विधेया। तदेवं द्रव्यार्थताविषयाणि नव सूत्राण्युक्तानि। संप्रति प्रदेशार्थताविषयाणि नव सूत्राणि विवक्षुः प्रथमतः सामान्यतो निगोदविषयं सूत्रमाहनिओदाणं भंते ! पदेसट्टयाए किं संखेज्जा पुच्छा? गोयमा ! | णां संखेजा, णो असंखेजा, अणंता / एवं पजत्तगा वि, अप-- जत्तगा वि / एवं सुहमनिओया वि पज्जत्तगा वि, अपजत्तगा वि, पएसट्ठयाए सव्वे अणंता / एवं बायरनिओया वि पजत्तया वि, अपज्जत्तया वि, पएसट्ठयाए सव्वे अणंता / एवं निओदजीवा वि सत्तविहा पएसट्ठयाए सव्वे अणंता। "निओदा णं भंते ! पएसट्टयाए" इत्यादि / निगोदा उक्तस्वरूपाः, णमिति वाक्यालङ्कारे। भदन्त! प्रदेशार्थतया प्रदेशरूपतया चिन्त्यमाना किं संख्येया असंख्येया अनन्ता वा? भगवानाह- गौतम ! नो संख्येया नो असंख्येयाः, किन्तु अनन्ताः, एकैकस्मिन् निगोदे प्रदेशानामनन्तत्वात्। एवं शेषाण्वष्टौ सूत्राणि पूर्वक्रमेण भावनीयानि। सम्प्रत्येतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदानां द्रव्यार्थ प्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-- एतेसिणं भंते ! निओयाणं सुहमाणं बायराणं पज्जत्तगाणं अपज्जत्तगाणं दव्वट्ठयाएपएसट्ठयाए दव्वट्ठपएसट्टयाए कयरे०२ जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा बायरनिओया पज्जत्तगा दवट्ठयाए, बादरनिगोदा अपज्जत्तगा दव्वट्ठयाए असंखेजगुणा, सुहुमनिओया अपज्जत्तगा दवट्ठयाए असंखेजगुणा, सुहुमनिओदा पजत्तगा दव्वट्ठयाए संखेज्जगुणा / एवं पदेसट्ठयाए वि / दव्वट्ठपएसठ्ठयाए सव्वत्थोवा बादरनिओया पज्जत्तया दव्वट्ठयाए०जाव सुहुमनिओदा पजत्तया दव्वट्ठयाए संखेज्जगुणा, सुहुमनिओएहिंतो पज्जत्तएहिंतो दवट्ठयाए बादरनिगोदा पञ्जत्ता पएसट्ठयाए अणंतगुणा, बायरणिओदा अप-- जत्तगा पएसट्टयाए असंखेज्जगुणा०जाव सुहुमनिओया पञ्जत्ता पएसट्ठयाए संखेजगुणा। एवं निओयजीवा वि, णवरिं संकमए० जाव सुहुमनिओयजीवेहिंतो पज्जत्तएहिंतो दव्वट्ठयाए बायरनिओया जीवा पज्जत्ता पएसठ्ठयाए असंखेजगुणा, सेसं तहेव० जाव सुहुमनिओयजीवा पज्जत्ता पएसट्ठयाए संखेजगुणा। "एतेसि णं भंते ! निगोदा ण' इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाहगौतम ! सर्वस्तोका बादरनिगोदा मूलकन्दाऽऽदिगताः पर्याप्तका द्रव्यार्थतया, प्रतिनियतक्षेत्रवर्तित्वात्. तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थलया असंख्येयगुणाः, एकैकपर्याप्तबादरनिगोदनिश्रया असंख्येयानामपर्याप्तानां बादरनिगोदानामुत्पादात्, तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका द्रव्यार्थतया असंख्येयगुणाः, सकललोकाऽऽपन्नतया क्षेत्रस्य संख्येयगुणत्वात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया संख्येयगुणाः, सूक्ष्मेष्वोघतोऽपर्याप्तेभ्यः पर्याप्तानां संख्येयगुणत्वात्। (पएसट्टयाए इति) अत ऊर्द्ध प्रदेशार्थतया चिन्ता क्रियते, तामेव करोतिसर्वस्तोकाः बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया, द्रव्याणां स्तोकत्वात् / तेभ्यो बादरनिगोदाअपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, द्रव्याणामसंख्येयगुणत्वात्। एवं तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः। (दव्ववपएसट्टयाए इति) अधुना द्रव्यार्थप्रदेशार्थतया चिन्ता क्रियतेसर्वस्तोका बादरनिगोदाः पर्याप्ताः द्रव्यार्थतया, बादरनिगोदा अपर्याप्ताः द्रव्यार्थतया असंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतया असंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया संख्येयगुणाः / अत्र सर्वत्राऽपि युक्तिः प्राक्तन्येव। तेभ्यो बादरा निगोदाः पर्याप्ताः प्रदेशार्थतया अनन्तगुणाः, एकैक-निगोदस्यानन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् / तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतया असं