SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ णिगम 2026 - अभिधानराजेन्द्रः - भाग 4 णिगोय 30 सम०। आचा०। दशा दशा०ा वणिजि, भ०७ श०६ उ०। "णिगमो ____ऽदिपिहितस्थले, वाचा ओघा "एगम्मि वणनिगुंजे ठविऊण पंथे णेगमवग्गो वसइ जहिं / " निगमं नाम यत्र नैगमा वाणि-जकविशेषाः, आगतो।' आ०म०१ अ०२ खण्ड। तेषां वर्गः समूहो वसति। अत एव निगमे भवा नैगमा इति व्यपदिश्यन्ते। | णिगूढ त्रि०(निगूढ) गुप्ते, मौनिनि च / व्य०७ उ०। कल्पना बृ० 1 उ०। आव०ा स्था०ा कारणिके, भ०७ श०६ उ० नि०चूला णिगूढजाणु त्रि०(निगूढजानु) गुप्तजानौ, कल्प०२ क्षण। सामान्यविशेषाऽऽत्मकस्य वस्तुनो नैकेन प्रकारेणावगमः परिच्छेदो णिगूहिय त्रि०(निगृहित) गोपिते, आ०म० 210 / आचा०। निगमः / सूत्र०२ श्रु०७ अ०। आ०म०ा निश्चितार्थबोधे, स्था०३ ठा०३ णिगोय पुं०(निगोद) अनन्तकायिके, प्रव० 255 द्वार / सूक्ष्मबादरा उला "लोगत्थनियोहा वा णिगमा" (2187) लोकार्थनिबोधाः अर्था निगोदाः पर्याप्ता अपर्याप्ताश्च एकस्मिन्निगोदेऽनन्ताजीवाः, अत्र निगोदः जीवाऽऽदयः, तेषु नितरामनेकप्रकारा बोधा लोकस्यार्थनिबोधा कः? जीवाश्च के? इतिप्रश्रे, उत्तरम्-निगोद-शब्देनैकं शरीर वनस्पतिरूपं लोकार्थनिबोधाः / विशे० विचित्रेष्वभिग्रहविशेषेषु, रा० / साधारणमनन्तजीवजनितमुच्यते, तच्च चानन्ता जीवास्तिष्ठन्ति, अत णिगमण न०(निगमन) निश्चितं गमनं निगमनम् / निश्चितेऽवसाये, एव अनन्तकायिका जीवाः साधारणा उच्यन्ते। 6 प्र०ा ही०३ प्रका०। तचानुमानस्य दशमोऽवयवः / दश०१ अ०। आ०क०। निगमनं सम्प्रति यथैकस्मिन् निगोदशरीरे अनन्ता जीवाः पलक्षयन्ति रिणताः प्रतीतिपथमवतरन्ति, तथा प्रतिपादसाध्यधर्मस्य पुनर्निगमनम् // 51|| यन्नाहसाध्यधर्मिण्युपसंहरणमिति योगः। जह अयगोलो धंतो, जाओ तत्ततधणिज्जसंकासो। यथा तस्मादग्निरत्र // 52 // रत्ना०३ परि०। सव्यो अगणिपरिणओ, णिओयजीवे तहा जाण / / 16 / / निगमनाऽऽभासमुदाहरन्तितस्मिन्नेव प्रयोगे तस्मात्कृतकः शब्द इति तस्मात्परिणामी एगस्स दोण्ह तिण्ह व, संखेज्जाणं व पासिउं सक्का ! कुम्भ इति च ! 82 // दीसंति सरीराइं, णिओयजीवाणऽणताणं / / 20 / / अत्रापि साधनधर्म साध्यधर्मिणि, साध्यधर्म वा दृष्टान्तधर्मि "जह अयगोलो' इत्यादि / यथाऽयोगोलोध्मातः सन् स तप्तण्युपसंहरतो निगमनाऽऽभासः / एवं पक्षशुद्ध्याद्यवयवपञ्चकस्य भान्त्या तपनीयसङ्काशः सर्वोऽग्निपरिणतो भवति, तथा निगोदजीवान् जानीहि / वैपरीत्यप्रयोगे तदाभासपञ्चकमपि तर्कणीयम्॥श रत्ना०६ परि०। निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीराऽऽत्मकतया अनन्तान् जीवान् विशेष जानीहि / / 16 / / एवं च सति (एगस्सेत्यादि) एकस्य द्वयोस्त्रयाणा यावत्सङ्ख्येयाना, वाशब्दादसङ्ख्येयानांवा निगोदजीवानां शरीराणि णिगर पुं०(निकर) राशिमात्रे, विपा०१ श्रु०६ अाज्ञा०। वृन्दे, दलनिकरो द्रष्टुं न शक्यानि / कुतः? इति चेदुच्यते अभावात् / न ह्येकाऽऽदिदलवृन्दम् / ज्ञा०१ श्रु०६ अ०॥ हिरण्यद्रव्याऽऽदिनिकरवन्निकरः / जीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डाऽऽभावस्कन्धे, अनु० त्मकत्वात्तेषाम, कथं तर्जुपलभ्यानीत्यत आह-(दीसंतीत्यादि) दृश्यन्ते णिगलिय त्रि०(निगरित) ज०२ वक्षः। सर्वथा शोधिते सारीकृते, तं०। शरीराणि निगोदजीवानां बादरनिगोदजीवानां अनन्तानाम् / ननु णिगाम न०(निकाम) अत्यर्थे , स्था०५ ठा०२ उ०ा आव०। सूक्ष्मनिगोदजीवानां तेषां शरीराणामनन्तजीवसनाताऽऽत्मकत्वेऽप्यनुणियामपडिसेविणी स्त्री०(निकामप्रतिसेविनी) निकाममत्यर्थ बीजपातं पलभ्यस्वभावत्वात्, तथा सूक्ष्मपरिणामपरिणतत्वात; अथ कथमेतदवयावत् पुरुष प्रतिसेवते इत्येवं शीला निकामप्रतिसेविनी। बीजपातं सीयते? निगोदरूपं शरीरं नियमादनन्तजीवपरिणामाविर्भावित यावन्मैथुनकर्मकारिकायाम्, सा च पुरुषसंयुक्ताऽपि गर्भ नो धरते। भवतीति? उच्यते, जिनवचनात्। तचेदम्-"गोला य असंखेज्जा, होति स्था०५ ठा०२ उ०। निगोया असंखया गोले / एक्केको य निगोओ, अणंतजीवो मुणेयध्वो णिगामसज्जा स्त्री०(निकामशय्या) शयनं शय्या, निकामं शय्या ॥१॥"प्रज्ञा०१पद। निकामशय्या। प्रतिदिवसं प्रकामशय्यायाम, ध०३ अधि०। आव० निगोदभेदान् पृच्छतिणिगामभोयण न०(निकामभोजन) "बत्तीसाइपरेणं, पगाम निचं तमेव कतिपिहे णं भंते ! णिओया पण्णत्ता ? गोयमा ! दुविहा उ निगाम।'' प्रमाणातीतमाहारं प्रतिदिवसमनतो भोजने, पिं० पण्णत्ता। तं जहा-णिओया य, णिओदजीवा य / निओया णं णिगामसाइ(ण) पुं०(निकामशायिन्) सूत्रार्थवेलामप्युल्लङ्घय शयाने, भंते ! कतिविहा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता / तं जहा .............. णिगामसाइरस / उच्छोलणापहोअस्स दुल्ला सुगइ सुहुमणिओया य, बादरनिओया य / सुहुमनिओया णं भंते ! तारिसगस्स" // 26|| दश० 4 अ०। कतिविहा पण्णत्ता? गोयमा! दुविहा पण्णत्ता। तं जहा-पज्जत्तगा णिगास पुं०(निकर्ष) सन्निकर्षे, पुलाकाऽऽदिना परस्परेण संयोजने, भ० य, अपज्जत्तगा य / बायरनिओया वि दुविहा पण्णत्ता। तं जहा 25 श०७ उ०। पज्जत्तग य , अपजत्तगा य / निओदजीवा णं भंते ! कतिविहा णिगिज्झ अव्य०(निगृह्य) स्थित्वेत्यर्थे, कल्प०६ क्षण। व्या स्था०। पण्णत्ता? गोयमा ! दुविहा पण्णत्ता / तं जहासुहमनिओदजीवा णिगुंज पुं०(निकुञ्ज) निःशेषेण की जायते जन-दु०-पृ० लता- य, बायरनिओदजीवा य / सुहुमनिगोदजीवा दुविहा पण्णत्ता। तं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy