SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ णिक्खित्त 2026 - अभिधानराजेन्द्रः - भाग 4 णिक्खित्तदंग न्येन वा दद्यात्। तथा अवतार्वदाहभयाद्दानार्थ वा दद्यात्। अत्र तदन्यच परित्तसचित्तेसु अणंतरणिक्खित्ते चउलहुँ / एत्थ सुत्तं णिवयति / साधुनिमित्तयोगे न कल्पते // 63 / / सचित्तपरंपरेमासलहु। मीसे अर्णतरे मासलहुँ। परंपरे पणगं। अणंतरा ते तं भवे भत्तपाणं तु, संपयाण अकप्पियं। चेव गुरुगा पच्छित्ता। दितियं पडिआइक्खे,न मे कप्पइ तारिसं // 64|| चोदगाऽऽह"तं भवे ति" सूत्रं पूर्ववत्। गोचराधिकार एव गोचरप्रविष्टस्य।।६४|| तत्थ भवे णणु एवं, उक्खिप्पं तम्मि तेसि आसासो। दश०५ अ१ उ०। संजतणिमित्त घट्टण,थेरुवमाएणं तदुत्तं // 52 / / से भिक्खू वा भिक्खुणी वाजाव समाणे से जंपुण पाणगजायं पुढवादिकायाण उवरि ट्ठियंजपि उक्खिप्पं, तेण तेहिं आसासो भवति। जाणेज्जा अणंतरहियाए पुढवीएन्जाव संताणए ओहट्ट 2 आचार्याऽऽह-तम्मि उक्खिप्पते जा संघट्टणा, सा संजयणिमित्तं / ताण णिक्खित्ते सिया, असंजए भिक्खुपडियाए उदउल्लेण वा य अप्पसंघयणाण संघट्टणाए महंती वेदणा / भवति। एत्थ थेरुवमा। ससणिद्धेण वा सकसारण वा मत्तेण वा सीतोदएण वा संभोएत्ता गाहाआहटु दलएज्जा, तहप्पगारं पाणगजायं अफासुयं लाभे संते जरजज्जरो उ थेरो, तरुणेणं जमलपाणिपुडहंतो! णो पडिगाहेजा / एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा जारिसवेदण देहे, एगिंदियघट्टिते तह उ॥५३॥ सामग्गियं जंसव्वड्डेहि समिएहिं सहिएहिं सदा जएजासित्ति वेमि। जहा जराजुण्णदेहो थेरो बलवता तरुणेण जमलपाणिणा सुद्धे आहतो (से भिक्खू वेत्यादि) स भिक्षुर्यत्पुनरेवं जानीयात्तत्पानकं सचित्तेष्व- जारिसंवेयणं वेयति, ततो अधिकतरंएगिदिया संघट्टिता वेयणं अणुहवंति, व्यवहितेषु पृथिवीकायाऽऽदिषु तथा मर्कटाऽऽदिसन्तानके वाऽन्यतो तम्हा ण जुत्तं जं तुम भणसि। भाजनादुद्धृत्योद्धृत्य निक्षिप्तं व्यवस्थापितं स्यात् / यदि वा स इमं वितियपदा गाहाएवासंयतो गृहस्थो भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य उदकाट्टैण गलद्विन्दुना असिव ओमोयरिए, रायदुट्टे भए व गेलण्णे। सस्निग्धेन गलदुदकविन्दुना सकषायेण सचित्तपृथिव्याद्यवयवगुण्डितेन अद्धाणरोहगे वा, जयणा गहणं तु गीयत्थे // 54 // मात्रेण भाजनेन शीतोदकेन वा (संभा-एत्ता) मिश्रयित्वा, आहृत्य पूर्ववत्। दद्यात् / तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न __ गीयत्थो इमाए जयणाए गहणं करेति। गाहापरिगृह्णीयात्। एतत्तस्य भिक्षोभिक्षुण्या वा सामग्र्यम्- समग्रो भिक्षुभाव पुव्वं मीसें परंपर, मीसेऽणंतर सचित्तपर परए। इति। आचा०२ श्रु०१ चू०१ अ०७उ० तत्तो साचत्तऽणंतर, एमेव अणंतकाए वि।।५।। से भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा अण्णयरं वा पुव्वं मीसे परंपरहितो गेण्हति, ततो मीसे अणंतरो, ततो सचित्तेपरपरे, पुढवीकायपतिट्ठियं दिजमाणं पडिगाहेइ, पडिगाहंतं वा साइज्जइ ततो सचित्ते अणंतरे। एवं अणंतकाए वि। एस परित्ताणतेसु कमोदरिसिओ। / / 251 / / जे भिक्खू असणं वा०४ आउकायपइट्ठियं दिजमाणं गहणे पुण इमा जयणापडिगाहेइ, पडिगाहंतं वा साइजइ / / 252 / / जे भिक्खू असणं पुट्विं परित्ते मीसपरंपरद्वितो गेण्हति, ततो मीसं अणंतरपरंपरं, ततो वा० 4 तेउकायपइट्ठियं दिजमाणं पडिगाहेइ, पडिगाहंतं वा / सचित्तपरित्तपरंपरं, ततो अणंतमीसं अणंतरं, ततो अणंतसचित्तपरंपर, साइजइ / / 253|| जे भिक्खू असणं वा० 4 वणप्फतिकाय ततो परित्तसचित्तअणंतरं, ततो अणंतसचित्तअणंतरं आहारे भणियं। पइट्ठियं दिनमाणं पडिगाहेइ, पडिगाहंतं वा साइज्जइ / / 254 / / गाहागाहा आहारे जो उ गमो, णियमा उवहिम्मि होति सो चेव। सचित्तमीसएसुं, काएसु य होति दुविह निक्खित्तं। णायव्वा तु मतिमता, पुव्वे अवरम्मि य पदम्मि।।५६।। अण तर परंपरं विय, विभासियव्वं जहा सुत्ते // 50 // कंठा॥५६॥ नि०चू०१७ उ०। पावकभाजनादनुते, औ०। जे पुढवातीकाया, ते दुविहा–सचित्ता, मीसा वा / सचित्तेसु अणं- | मिक्खितक्खित्तचरय पं०(निक्षिप्तोरिक्षप्तचरक) निक्षिप्तं भोजनतरणिक्खित्तं, परंपरणिक्खित्तं वा / मीसेसु वि अणंतरणिक्खित्तं, पात्र्यामुत्क्षिप्तं च स्वार्थ, तत एव निक्षिप्तोत्क्षिप्त, चरत्यभिग्रहवशेन इति परंपरणिक्खित्तं वा / पिंडणिज्जुत्तिगाहासुत्ते जहा, तहा सवित्थर | निक्षिप्तोत्क्षिप्तचरकः / अभिग्रहविशेषेण तथाविधभिक्षाचरके, और। स्था० भाणियध्वं / आयारवितियसुयक्खंधेवा जहा सचित्तपिंडसणासुतं, तहा णिक्खित्तचरय पुं०(निक्षिप्तचरक) निक्षिपत पाकभाजनादनुधृतं भाणियव्यं / तदर्थमभिग्रहतश्चरति तद्गवेषणाय गच्छतीति निक्षिप्तचरकः / अभिग्रहगाहा विशेषात् तथाभिक्षाचरणशीले, औ०। सुत्तणिवातो अचि-तऽणंतरे तं तु गेण्हती जो उ। णिक्खित्तदंड त्रि० (निक्षिप्तदण्ड) निश्चयेन क्षिप्तः परित्यक्तः सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 51 // कायमनोवाड्मयः प्राण्युपघातकारी दण्डो यैस्ते तथा /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy