________________ णिक्खित्तदंड 2027 - अभिधानराजेन्द्रः - भाग 4 णिक्खेवग आचा०१ श्रु० 4 अ०३ उ०॥ निक्षिप्ताः संयमिता मनोवाकावरूपाः निक्षिप्यते, यत्र तु सर्व भेदा न ज्ञायन्ते, तत्राऽपि नामाऽऽदिचतुष्टयेन प्राण्युपमर्दकारिणो दण्डा यैस्तेतथा। त्रिविधेन करणेन परित्यक्तदण्डेषु, वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात् तस्य। न हि किमपि तद्वस्त्वस्ति आचा०१ श्रु०६ अ०१ उ०॥ यन्नामाऽऽदिचतुष्टयं व्यभिचरतीतिगाथाऽर्थः / अनु०। आव०। बृ०॥ णिक्खित्तपुव्व त्रि०(निक्षिप्तपूर्व) पूर्वमेवाऽऽत्मकृते निष्पादिते, आचा०२ | आ०चूल। स०ा आचा०ा विशे० न० आ०म०! श्रु०१ चू०२ अ०३३० निक्षेप ओघनिष्पन्नाऽऽदिःणिक्खित्तभर त्रि०(निक्षिप्तभर) न्यस्तकुटुम्बाऽऽदिकार्यभरे, पञ्चा० 10 से किं तं णिक्खेवे? णिक्खेवे तिविहे पण्णत्ते / तं जहा-- विव० ओहनिप्पण्णे, नामनिप्पण्णे, सुत्तालावनिप्पण्णे / / शिक्खित्तसत्थमुसल त्रि०(निक्षिप्तशस्त्रमुशल) त्यतखङ्गाऽऽदि- से किं तं णिक्खेवे इत्यादि) निक्षेपः पूर्वोक्तशब्दार्थस्त्रिविधः प्रज्ञप्तः / शस्त्रमुशले, भ०७ श०१ उ० तद्यथा-ओघनिष्पन्न इत्यादि, तत्रौघः सामान्यमध्ययनाऽऽदिकं णिक्खिप्पमाण त्रि०(निक्षिप्यमाण) स्वस्थाने न्यस्यमाने, "अग्गपिंड श्रुताभिधानं, तेन निष्पन्न ओघनिष्पन्नः, नामश्रुतस्य सामायिकाउक्खिप्पमाणं, अग्गपिंडं णिक्खिप्पमाणं / ' आचा०२ श्रु०१ चू०४ ऽऽदिविशेष नाम, तेन निष्पन्नो नामनिष्पन्नः। सूत्राऽऽलापका:-"करेमि अ०५ उ01 भंते ! सामाइय'' इत्यादिकाः, तैर्निष्पन्नः सूत्राऽऽलाप-कनिष्पन्नः / णिक्खिविअव्व त्रि०(निक्षेप्तव्य) मोक्तव्ये, प्रश्न०१ संव० द्वार। एतदेव भेदत्रय विवरीषुराहणिक्खिविउं अव्य०(निक्षिप्य) निक्षेपं कारयित्वेत्यर्थे व्य०१ उ०। से किं तं ओहनिप्पण्णे? ओहनिप्पण्णे चउव्विहे पण्णत्ते / तं णिक्खुड (देशी) अकम्पे, देवना० 4 वर्ग 28 गाथा। जहा-अज्झयणे, अक्खीणे, आए, खवणा !| अनु०॥ णिक्खुरिअ (देशी) अदृढे, देना०४ वर्ग 40 गाथा। (एषां व्याख्या स्वस्वस्थाने) णिक्खेव पुं०(निक्षेप) निक्षेपणं निक्षेपः / शास्त्राऽऽदेर्नामस्थाप नामनिष्पन्नःनाऽऽदिभेदेन न्यासन व्यवस्थापन निक्षेपः / निक्षिप्यते नामाऽऽदि से किं तं नामनिप्पण्णे ? नामनिप्पण्णे सामाइए समासओ भेदैव्यवस्थाप्यते अनेनास्मिन्नस्मादिति वा निक्षेपः / अनु०। पिं०। चउविहे पण्णत्ते / तं जहा–णामसामाइए, ठवणासामाइए, यथाभूतार्थनिरपेक्षमभिधानमात्रे, आचा०१ श्रु० 2 अ०१ उ०। स्था०। दव्वसामाइए, भावसामाइए। अनु०॥ यथासंभवमावश्यकाऽऽदेर्नामाऽऽदिभेदप्ररूपणे, अनु उपक्रमाऽऽनीत- नामनिष्पन्ननिक्षेपस्तु गुणनिष्पन्ननामकस्यैवेति। सूत्र० 1 श्रु०६ अगा व्याचिख्यासितशास्त्रनामाऽऽदिन्यसने, ज०१ वक्ष। सूत्राऽऽलापकनिष्पन्नःअथ निक्षेपस्य निरुक्तिमाह से किं तं सुत्तालावगनिप्पण्णे? इआणिं सुत्तालावगनिप्पण्णं निक्खिप्पइ तेण तहिं, तओ व निक्खेवणं व निक्खेवो। निक्खेवं इच्छावेइ, से अ पत्तलक्खणो वि ण णिक्खिप्पइ / नियओ व निच्छिओ वा, खेवो नासो त्ति जं भणियं / / 12 / / कम्हा? लाघवत्थं / अत्थितइए अणुओगदारे अणुगमे त्ति, तत्थ णिक्खित्ते इह णिक्खित्ते भवइ, इह वा णिक्खित्ते तत्थ णिक्खित्ते निक्षिप्यते शास्त्रमध्ययनोद्देशाऽऽदिकं च नामस्थापनाद्रव्याऽऽदि भवइ, तम्हा इहं न निक्खिप्पड़, तहिं चेव निक्खिप्पइ, सेत्तं भेदैन्यस्यते व्यवस्थाप्यते अनेन, अस्मिन्, अस्माद्वेति निक्षेपः, निक्खेवं / अनु०॥ गुरुवाग्योगाऽऽदिविवक्षा तथैव / अथवा-निक्षेपणं शाखाऽऽदेनामस्थापनाऽऽदिभेदैर्व्यसनं व्यवस्थापनमिति निक्षेपः / निशब्द (से किं तं सुत्तालावग इत्यादि) अथ कोऽयं सूत्रालापकनिष्पन्नो क्षेपशब्दयोरर्थमाह- नियतो निश्चितो वा क्षेपः-शास्त्राऽऽदेनामा निक्षेपः-"करेमि भंते ! सामाइयं / '' इदानीं सूत्राऽऽलापकानां ऽऽदिन्यास इति निक्षेप इति यदुक्तम्, भवत्ययं परमार्थ इत्यर्थः / / 6 12 // स्थापनाऽऽदिभेदभिन्नो यो न्यासः, स सूत्राऽऽलापकनिष्पन्नो, निक्षेप विशे० आ०म० उत्तम इति शेषः / अनु०। स्था०। आचा०आव०। आ०म०। विशे०नि०चून सूत्र०। बृ०आ०चूला व्य०। (कस्य नयस्य मते को निक्षेप इति तत्र जघन्यतोऽप्यसौ चतुर्विधो दर्शनीय इति निक्षेपनययोजना ‘णय' शब्देऽस्मिन्नेव भागे 1886 पृष्ठे उक्ता) नियमार्थमाह (नामाऽऽदिनिक्षेपस्य नयविचारः णमोकार' शब्देऽस्मिन्नेव भागे 1824 जत्थ य जं जाणेजा, निक्खेवं निक्खिवे निरवसेसं / पृष्ठे गतः) (स्थापनानिक्षेपाऽनुपगन्तृणां लुम्पकानां मतं 'चेइय' शब्दे जत्थ वि अन जाणेजा, चउक्कगं निक्खिवे तत्थ / / तृतीयभागे 1206 पृष्ठे खण्डितम्) अप्रस्तुतार्थापाकरणात् यत्र जीयाऽऽदिवस्तुनि यं जानीयान्त्रिक्षेपं न्यासं, यत्तदोर्नित्याभिस- / प्रस्तुतार्थव्याकरणाच निक्षेपः फलवान्। व्य०१ उ०। विन्यासे, विशेष म्बन्धात, तत्र वस्तुनि तं निक्षेपं निक्षिपेद् निरूपयेन्निरवशेष समग्रम् / प्रश्रा आ०म०। गणनिक्षेपणे, व्य०४ उ01 मोक्षे, पं०व०४ द्वार। मोचने, यत्राऽपि च न जानीयान्निरवशेष निक्षेपभेदजालं, तत्रापि नामस्थापना- ओघा परित्यागे, आचा०२ श्रु०१ चू०१ अ०१उ०। द्रव्यभावलक्षणं चतुष्कं निक्षिपेत्। इदमुक्तं भवति यत्र तावन्नामस्थापना- णिक्खेवग पुं०(निक्षेपक) भावे णकप्रत्यय निक्षेपणे (वस्त्रनिक्षेपकः द्रव्यक्षेत्रकालभवभावाऽऽदिलक्षणा भेदा ज्ञायन्ते, तत्र तैः सर्वैरपि वस्तु | 'वत्थ' शब्दे वक्ष्यते)