SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ णिक्किय 2022 - अभिधानराजेन्द्रः - भाग 4 णिक्खमणपवेस न गोत्वाभावत्वं साधयतः / उक्तन्यायेनैव दान्तिकयोजना कार्येति असिवे ओमेयरिए, रायहुट्टे भए व गेलण्णे। ||35|| सूत्र०नि०१ श्रु०१अ०१ उ०। सेहे चरित्तसावय-भए व जयणाएँ णिकोरे॥१९१|| णिकिव त्रि०(निष्कृप) कृपारहिते, गतघृणे, पं०व०४ द्वार। नि०चून जत्थ अहाकडं लब्भति, तत्थ असिवाऽऽदिकारणेहिं आगच्छतो निष्कृपमाह अप्पबहुं परिकम्मं जयणाए णिकोरेइ। चंकमणाऽऽईसत्तो, सुनिक्किवो थावराऽऽइसत्तेसु। गाहाकाउं च नाणुतप्पइ, एरिसओ निकिवो होइ।। जति नाम पुटवसुद्धे, कोरिजंतम्मि वितिएँ ततिए वा। स्थावराऽऽदिसत्त्वेषु चङ्क्रमण गमनम्, आदिशब्दात् स्थान- तिप्पंच सत्त वीया, होजा सुद्धं तहा वि गता / / 192|| शयनाऽऽसनाऽऽदिकं सक्तः क्वचित्कार्यान्तरे व्यासक्तः सन् सुनिष्कृपः पुष्वंगहणकाले सुद्धे पच्छा कोरिजते (वितिए त्ति) अप्पपरिकम्मे (ततिए सुष्टु गतघृणो, निः शूकः करोतीति शेषः, कृत्वा च तेषु चङ्क्रमणाऽऽदिक त्ति) बहुपरिकम्मे, जति तिण्णि पंच वा सत्त वा वितिया होज्जा तहा वि नानुतप्यते, केनचिन्नोदितः सन् पश्चात्तापपुरस्सरमिथ्यादुष्कृतं न सुद्धं / नि०चू०१४ उ०। यत्पुनः पात्रस्य मुखकरणानन्तरं तदप्यन्तरददातीत्यर्थः। ईदृशो निष्कृपो भवति। इदं निष्कृपस्य लक्षणमिति भावः / वर्तिनो गिरस्योत्कीर्णनं तनिष्कोर (ल) णमभिधीयते। बृ० 1 उ०) वृ०१ उ०। "णिक्वि! अकयण्णुय ! निष्कृप ! मम दुःखिताया अप्रती- | णिक्ख न०(निष्क) "कस्कयो म्नि" ||24| इतिष्कभागस्य कारात्, अकृतज्ञ ! मदीयोपकारस्यानपेक्षणात्। ज्ञा०१ श्रु०६ अ01 खः। सुवर्णे, प्रा०२ पाद। णिकीलिय न०(निष्क्रीडित) गमने,प्रव० 271 द्वार। औ०। अन्त०] णिक्खंत त्रि०(निष्क्रान्त) संसाराद् गृहाच निःसृते, उत्त० 18 अ० णिक्कुड पुं०(निष्कुट) तापनायाम्, अनु० / आ०म०। प्रव्रजिते, सूत्र०१ श्रु०८ अ० अनु० प्रव्रज्याप्रतिपत्त्या गृहवासाणिकोरण न०(निष्कोलन) दुःसहस्य वस्तुनोऽपनयने, नि० चू०। निर्गते, हा०२७ अष्टा जे भिक्खू पादं णिकोरेइ, कोरावेइ, कोरियमाहट्टु दिज्जमाणं | णिक्खत्त त्रि०(निःक्षत्र) क्षत्रियजातिविहीने, पशुरामेण त्रिः-सप्त-कृत्वो पडिग्गाहइ, पडिग्गाहंतं वा साइजइ॥४६|| निःक्षत्रिया पृथिवी कृता। सूत्र०१ श्रु०८ अ० मुहस्स अवणयणं णिक्कोरणं, तंझुसिरं त्ति काऊण चउलहुँ। णिक्खमन०(निष्क्रम) निष्क्रमणं निष्क्रमः।प्रव्रज्यायाम, इह च द्विर्भावो, गाहा नपुंसकता च प्राकृतत्वात्। निष्क्रमणमेव भवस्थानां सुखम्। सुखभेदे, कयमुहें अकयमुहे वा , दुविहा णिक्कोरणाऽनुपायम्मि। स्था० 10 ठा०1 भाद्रव्यभावगृहात्प्रव्रज्याग्रहणे, दश०१० अ०। मुहकारणे य एवं, चलो भंगा मुणेयव्वा // 188 / / णिक्खमण न०(निष्क्रमण) सूर्याचन्द्रमसोः सर्वाभ्यन्तरान्मण्डलाद् पुव्वद्धं कंठं। भायणस्स मुहकारणे, णिकोरणे य चउभंगा। बहिर्गमने, सू०प्र० 13 पाहु०। द्रव्यभावसङ्गाद् निष्क्रान्तिरूपगाहा प्रव्रज्यायाम्, पं०व०१ द्वार। अन्तला बृ०ा अगारवासन्निर्गमे, पञ्चा०६ मुहकोरण समणट्ठा, बितिए मुह ततिएँ कोरणं समणे। विव०। बहिर्गमने, नि०चू० 130 / उद्वर्तने, आचा० १श्रु०१अ०६उ०। दो गुरु ततिए सुत्तं,दोहि गुरु तवेण कालेणं / / 186 / / णिक्खमणचरियणिबद्ध न०(निष्क्रमणचरितनिबद्ध) भगवतो महावीर स्वामिनोऽन्येषां च प्रव्रज्यामहोत्सवचरितनिबद्धे नाट्यविधौ, रा० तत्थ भावणस्स मुहं समणट्ठा कयं, समणट्ठाए णिशोरियं / वितियभंगे समणट्ठाए मुहं कयं, आयट्ठाए णिक्कोरितं। ततियभंगे आयट्ठाए मुहं कयं, णिक्खमणपवेसं पुं०(निष्क्रमणप्रवेश) निर्गमनागमनयोः, नि०चू०। समणट्ठाए णिक्कोरितं / चरिमे उभयंतं पि आयट्ठाए। एत्थ आदिमेसु दोसु जे भिक्खू तं पडुच्च णिक्खमइवा, पविसइ वा, णिक्खमंतं वा भंगेसु चउगुरुगापढमवितियभंगेसु चउगुरुगा। ततियभंगेसु सुत्तनिवातो, पविसंतं वा साइज्जइ॥१४॥ चउलहुमित्यर्थः / पढमभंगे दोहि वि तवकालेहिं विसिहो, वितियभंगे (पडुच्च त्ति) जाहे सो निहत्थो काइयादि णिगच्छति, ताहे संजतो तवगुरू, ततियभंगे कालगुरू, चउत्थमंगेबीयरहिए वि झुसिरं तिकाऊण चिंतेति-एस काइयं गतो, अहमविएयणिस्साए काइयं गच्छामि, उट्ठवेहि चउलहुं भवति। वा एहिं बचामो। गाहा गाहाएतेसामण्णतरं, पाथं जो तिविहकरणजोगेणं / संवासे जे दोसा, णिक्खमणे पवेसणम्मि ते चेव। णिकोरेती भिक्खू, सो पावति आणमादीणि||१६|| णातव्वा तु मतिमता, पुव्वे अवरम्मि य पदम्मि।।१३५।। आणादी दोसा; कुंथुमाऽऽदिविराहणे संजमविराहणा; सत्थमादिणा जे संवासे अधिकरणाऽऽदी दोसा भवंति, ते णिग्गच्छंते वि। लंछिते आयविराहणा। तत्थ परितावणाऽऽदिणिप्फण्णं / जम्हा एवमाई इमे अधिकतरा / गाहादोसा, तम्हा जहाकडं मग्गियव्यं, तस्स असति अप्पपरिकम्म। गिहिसहितो ती संका, आरक्खिगमादिगेण्हणाऽऽदीया। एत्थ इमो अववातो। गाहा उभयाचरणे दवाऽसति, अवण्ण अपमजऽऽणादीया।।१३६।।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy