SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ णिक्कट्ठ 2021 - अभिधानराजेन्द्रः - भाग 4 णिक्किय *निष्कृष्ट त्रिका तपसा कृषीकृते, स्था०४ ठा०४ उ०। णिकड (देशी) कठिने, दे०ना० 4 वर्ग 26 गाथा। णिकमण न०(निष्क्रमण) प्रव्रज्यायाम, आचा०१ श्रु०५ अ०६ उ०ा बृ०| निर्-क्रम-ल्युट् / बहिर्गमने, चतुर्थे मासि शिशोः कर्त्तव्ये संस्कारभेदे च। "चतुर्थे मासि कर्तव्यं, शिशोर्निष्क्रमणं गृहात्।'' इति मनुः। वाचा णिक्कम्म पुं०(निष्कर्मन्) निष्क्रान्तः कर्मणो निष्कर्मा / मोक्षे, सम्बरे, आचा०१ श्रु०४अ०४उ01 णिक्कम्मदंसि(ण) त्रि०(निष्कर्मदर्शिन्) निष्कर्मा मोक्षः, सम्बरो वा, तं द्रष्टुं शीलमस्येति निष्कर्मदी / मोक्षसम्बरतत्त्ववेत्तरि, "णिक्कम्मदंसी इह मच्चिएहिं कम्माणि सफलत्तं दट्ठ।" आचा०१ श्रु० 4 अ०४उ०| निष्कर्माणमात्मानं पश्यतीति तच्छीलश्च निष्कर्मदीं। कर्मबन्धनविप्रमुक्ते, "पलिच्छियाणं णिक्कम्मदंसी।'' निष्कर्मत्वादपगताऽऽवरणः सर्वज्ञानी सर्वदर्शी च भवति। आचा०१ श्रु०३अ० २उ०। णिकल वि०(निष्कल) त्रासाऽऽदिदोषरहिते, भ०१५ श०। णिकलुण त्रि०(निष्करुण) निर्गता करुणा दया यस्मादसौ निष्करुणः। स्नेहविरहिते, प्रश्र०१ आश्र० द्वार। णिकवय त्रि०(निष्कवच) निरावरणे, स्था०४ ठा०२ उ०/ गिकसण न०(निष्कसन) निर्गमने. सूत्र०१ श्रु०१४ अ० णिक्कसाय त्रि०(निष्यपार) कषायरहिते, आतु०। आगमिव्यन्त्या मुत्रापिण्या भविष्यति त्रयोदशे तीर्थेश्वरे, ती०२० कल्प। स०ा प्रव०। णिकसिजंत त्रि०(निष्कास्यमान) निर्वास्यमाने, निःसार्य माणे, उत्त० 9301 शिक्काम त्रि० (निष्काम) शुभरसगन्धाऽऽद्युपभोगरहिते, बृ०१ उ०। शिकारण न०(निष्कारण) ग्लानाऽऽदिवारणाभावे, आव०६ अाव्या शिक्कासिय त्रि०(निष्कासित) विनिर्गते, औ०। / णिक्किं चण त्रि०(निष्किञ्चन) "णिकिंचण' शब्दार्थे , आ०म०१ अ०१ देवमणुस्सगयागइ, जाईसरणाऽऽइया च ण हि॥३४॥ नि०) (को वेएईत्यादि) आत्मनोऽकर्तृत्वात्कृतं नास्ति, ततश्चाकृतं को वेदयते? तथा निष्क्रियत्वे वेदनक्रियाऽपि न घटां प्राशति / अथाऽकृतमप्यनुभूयेत, तथा सत्यकृताऽऽगमकृतनाशाऽऽपत्तिः स्यात्। ततश्च एककृतपातकेन सर्वप्राणिगणो दुःखितः स्यात्, पुण्येन च सुखी स्यादिति / न चैतद् दृष्टमिष्ट वा / तथा व्यापित्यान्नित्वत्वाचाऽऽत्मनः पञ्चधा पञ्चप्रकारानारकनिर्यड् मनुष्यामरमोक्षलक्षणा गतिर्न भवेत् / ततश्च भवतां साख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजित्वपञ्चरात्रोपदेशानुसारयमनियमाऽऽद्यनुष्ठानम्, तथा- “पञ्चविंशतितत्त्वज्ञो, यत्र तत्राऽऽश्रमे रतः। जटी मुण्डी शिखी वाऽपि, मुच्यते नात्र संशयः / / 1 / / " इत्यादि सर्वमपार्थकमाप्नोति।तथादेवमनुष्याऽऽदिषु गत्यागती न स्याता, सर्वव्यापित्वादात्मनः / तथा नित्यत्वाच विस्मरणाभावाद्जातिस्मरणाऽऽदिका च क्रिया नोपपद्यते, तथा-ऽऽदिग्रहणात् प्रकृतिः करोति, पुरुष उपभुड्क्त इति भुजिक्रिया या समाश्रिता, साऽपि न प्राप्नोति / तस्या अपि क्रियात्वादिति / अथ मुद्राप्रतिबिम्बोदयन्यायेन भोग इति चेत्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वाइमात्रत्वात् : प्रतिबिम्बोदयस्यापिच क्रियाविशेषत्वादेव। तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याऽभावाद्यत्किञ्चिदेतदिति // 34 // ननु च भुजिक्रियामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः, तथापि न तावन्मात्रेणास्माभिः सक्रियत्वमिष्यते, कि तर्हि समस्तक्रियावत्त्वे सतीत्येतदा शड क्य नियुक्तिकृदाहण हु अफलथोवऽणिच्छित-ऽकालफलत्तणमिहं जदुमहेऊ। णादुद्धथोवदुद्ध-तणेणऽगावित्तणे हेऊ // 35 // नि०। (ण हु अफलेत्यादि) न हु नैवाऽफलत्वं द्रुमाभावे साध्ये हेतुर्भवति।न हि यदैव फलवांस्तदैव द्रुमोऽन्यदा त्वद्रुम इति भावः / एवमात्मनोऽपि सुप्ताऽऽद्यवस्थायां यद्यपि कथञ्चिनिष्क्रियत्वं, तथाऽपि नैतावता त्वसौ निष्क्रिय इति व्यपदेशमर्हति / तथा स्तोकफलत्वमपि न वृक्षाभावसाधनाबालम; स्वल्पफलोऽपि हि पनसाऽऽदिवृक्षस्य व्यपदेशभाब्भवति / एवमात्माऽपिस्वल्पक्रियोऽपि क्रियावानेव / कदाचिदेषा मतिर्भवतो भवेत्-स्तोकक्रियो निष्क्रिय एव / यथैककार्षापणधनो न धनित्वमास्कन्दत्येवमात्माऽपि स्वल्पक्रियत्वादक्रिय इत्येतदप्युपचारः / यतोऽयं दृष्टान्तः प्रतिनियतपुरुषापेक्षया चोपगम्यते, समस्तपुरुषाऽपेक्षया वा? तत्र यद्याद्यः पक्षः, तदा सिद्धसाध्यता / यतः सहस्राऽऽदिधनवदपेक्षया निर्धन एवासी / अथ समस्तपुरुषापेक्षया / तदसाधु / यतोऽन्यान् जरचीवरधारिणोऽपेक्ष्य कार्षापणधनोऽपि धनवाने न तथाऽऽत्मापि यदि विशिष्टसामोपेतपुरुषक्रियाऽपेक्षया निष्क्रियोऽभ्युपगम्यते, न काचित्क्षतिः / सामान्यापेक्षया तु क्रियावानेवेत्यलमतिप्रसङ्गे न। एवमनिश्चिताकालफलत्याऽऽख्यहेतुद्वयमपि न वृक्षाभावरााधकमित्यादि योज्यम् एवमदुग्धत्वस्तोकदुग्धत्वरूपावपि हेत खण्डा णिक्किय- त्रि०(निष्क्रिय) सर्वव्यापित्वेनावकाशभावाद् गमनागमनाऽऽदिक्रियावर्जत, प्रश्न०२ आश्र० द्वार। षो। आत्मा निष्क्रिय इति साङ्ख्याःजे ते उ वाइणो एवं, लोऐ तेसिं कओ सिया ? तमाओ ते तमो जंति, मंदा आरंभनिस्सिया।।१४।। ये एते अकारकवादिन आत्मनोऽमूर्तत्वनित्यत्वसर्वव्यापित्वेभ्यो हेतुभ्यो निष्क्रियत्वमेवाभ्युपपन्नाः, तेषां य एष लोको जरामरणशोकाऽऽक्रन्दनहर्षाऽऽदिलक्षणो नरकतिर्यड् मनुष्यामरगतिरूपः, सोऽयमेवभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे कुतः कस्माद्धेतोः स्यात्? न कथञ्चित्कुतश्चित्स्यादित्यर्थः। ततश्च दृष्टष्टबाधारूपात्तमसोऽज्ञानरूपात्ते तमोऽन्तरं निकृष्ट यातनास्थानं यान्ति / किमिति? यतो मन्दा जडाः प्राण्यपकारकाः, आरम्भनिश्रिताश्च ते इति।१४। अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाहको वेएई अकयं, कयनासो पंचहा गई नऽत्थि /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy