SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ णिकायकाय 2020- अभिधानराजेन्द्रः - भाग 4 णिक्कट्ठ जीवनिकायः पृथिव्यादिभेदभिन्नः षड्डिधोऽपि निकायो भण्यते, | रिकाऽऽदिर्यस्माद् यस्मिन् वा सति स निकायो मोक्षः, तं प्रतिपन्नो तत्समुदाय एव च निकायकाय इति। आव०४ अ० निकायप्रतिपन्नः / सम्यग्दर्शनाऽऽदेः स्वशक्त्यनुष्ठानाद मोक्ष प्रतिपन्ने, णिकायणा स्त्री०(निकाचना) कच' बन्धने / नितरां कच्यते स्वयमेव | आचा०१ श्रु०१ अ०३७०। बन्धमायाति कर्म जीवस्य तथाविधसंक्लिष्टाध्यवसायपरिणतस्य, णिकिंचण त्रि० (निष्किञ्चन) निर्गतं किञ्चन हिरण्याऽऽदि येभ्यस्ते तत्प्रयुक्ते जीव एव, तथानुकूल्येन भवनात्, ततः 'प्रयोक्तृव्यापारे निष्किञ्चनाः आ०म०१अ०१ खण्ड। णिच' (श्रीम०आ-६५) ततो निकाच्यते अवश्यवेद्यतया निबध्यते यया णिकूड त्रि०(निष्कूट) अमाये, आव०५ अ०॥ कर्म सा निकाचना। जीववीर्यविशेषपरिणतिरूपे समस्तकरणाऽयोग्यत्वेन णिके अपुं०(निकेत) निवासे, ज्ञा०१ श्रु०१६ अ० गृहे, उत्त०२ उ०। व्यवस्थापने, क०प्र०ा सूत्रा णिक (देशी) सर्वथा विगतमले, ज्ञा०१ श्रु०१ अ०) संप्रति निधत्तिनिकाचनाकरणे प्रतिपिपाद *निष्क पुं० न०। निश्चयेन कायति कैकः / शास्त्रीयषोडशमाषकयिषुराह परिमितसुवर्णानामष्टाधिकशते, व्यवहारिकरूपके दीनारे, (टाका)। देसोवसमणतुल्ला, होइ निहत्ती निकाइया नवरं। चतुःसुवर्णपरिमिते पलपरिमाणे मानभेदे, षोडशद्रम्मे (काहन) परिमाणे, संकमणं पि निहत्ती-ऐं नत्थि सेसाण विअरस्स | 1|| वक्षोभूपणे, हेमपात्रे, च। वाच०।। (देसोवसमण त्ति) निधत्तिर्निकाचना च देशोपशमनातुल्या। इदमुक्तं णिक्कअपुं०(निष्क्रय) न विद्यते क्रयो यस्य सः। "कगटडतदपशषस क भवतिये देशोपशनाया भेदाः, ये च स्वामिनः, ते अन्थूनातिरिक्ता पामूज़ लुक" ||277 / / इति पलुक् / “सर्वत्र लवरामचन्द्रे " निधत्तिनिकाचनयोरपि वेदितव्याः। नवरम् अर्थपदं निधत्तिनिकाचन- ||27|| इति र लुक, अनादौ द्वित्वम्। "कगचजतदपयवां प्रायो योरिदं संक्रमणमपि परप्रकृतिसंक्रमणमपि, अपिशब्दादुदीरणाऽऽदीन्यपि लुक"।।६/११७७। इति यलुक्। प्रा०२ पादा"कस्कयोनाम्नि" निधत्तौ सत्यांन भवन्ति, उद्भूर्त्तनाऽपवर्तने पुनर्भवत एव; इतरस्या १८।२।४इति स्वत्वे न, नाम्नीति तत्र विशेषणात् / क्रयरहिते, निकाचनायां शेषे अपि उद्वर्तनापवर्त्तने अपि न भवतः। सकलकरणयोग्य प्रा०२ पाद। निकाचितमित्यर्थः / / 7 / / शिकंकड त्रि०(निष्कङ्कट) निष्कञ्चुके, निरावरणे, निरुपघाते, स०। इह यत्र गुणिश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिका णिकंकडच्छाय त्रि०(निष्कङ्कटच्छाय) निष्कङ्कटा निष्कवचा निरावरणा चनायथाप्रवृत्तसंक्रमा अपि संभवन्ति, ततस्तत्रा-- निरुपघातेति भावः। छाया दीप्तिर्यस्य तन्निष्कङ्कटच्छायम्। रा०। जं0 __ऽल्पबहुत्वमाह औ०। निरावरणदीप्तौ, औ०। स०। प्रज्ञा०। रा०) स्था०ा जी० भ०। गुणिसेढिपएसग्गं, थोवं पत्तेगसो असंखगुणं / णिकं खिय न०(निष्कासित) काशितं देशसर्वकासाऽऽत्मकं, त-- उवसामणाइ तीसु वि, संकमणेऽहप्पवत्ते य॥२॥ स्याभावो निष्कासितम्। अन्यान्यदर्शनानभिलाषे, उत्त०२ अ० प्रवा (गुणसेढि त्ति) गुणश्रेणिप्रदेशाग्रं स्तोकम् / ततः प्रत्येकशः प्रत्येक निर्गता कासाऽन्यान्यदर्शनग्रहणरूपा यस्याऽसौ निष्काशितः। सूत्र०२ प्रत्येकमुपशमनाऽऽदिषु त्रिषु यथाप्रवृत्ते च संक्रमणे असंख्येयगुण श्रु०७ अ०। देशसर्वकाङ्क्षारहिते, ध०२ अधि०1 ग० व्या रा०ा औ०। वक्तव्यम् / इयमत्र भावनायस्य तस्य वा कर्मणो गुणश्रेणिप्रदेशाग्र दर्शनान्तराऽऽकाक्षारहिते, दशा० 10 अ०। सर्वस्तोकम्, ततो देशोपशमनायामसंख्येयगुणम् / ततो निधत्त णिकंत त्रि०(निष्क्रान्त) प्रव्रज्यां गृहीतवति, आचा०१ श्रु०१ अ०३ उ०। मसंख्येयगुणम् / ततोऽपि निकाचितमसंख्येयगुणम् / ततोऽपि णिक्कं तार न०(निष्कान्तार) कान्तारमरण्यं, निर्गतः कान्ताराद् यथाप्रवृत्तसंकमेण संक्रान्तमसंख्येयगुणम् / 2 / क०प्र०७। 8 प्रक०। निष्कान्तारः / कान्तारानिष्क्रान्ते, कंताराओ णिकंतारे करेजा।" पं०सं० स्था०। "इचेयं महव्वयउच्चारणं णिकायणा / " निकाचनेव निष्कान्तारं निष्क्रामितारं वा / स्था०३ ठा०१3०। निकाचना, स्वव्रतप्रतिपत्तिदृढतरनिबन्ध इत्यर्थः / शुभकर्मणां वा |णिकंप पुं०(निष्कम्प) दृढे, द्वा०६ द्वा०ा स्थिरचित्तवृत्तौ, बृ० निकाचनाहेतुत्वान्निकाचनेयमुच्यते, नच सरागसंयमिनामय-मर्थो घटत अथ निष्कम्पताद्वारमाहइति / पा०। धo दापने, "निकायण त्ति वा दावण त्ति वा एगट्ठा।" णाणाऽऽणत्तीऍ पुणो, दंसणतवनियमसंजमे ठिचा। नि०चू० 5 उ०ा "जं मासातिआरोवणाए विहीणधियाए वा जहा महाए विहरइ विसुज्झमाणो, जावजीवं पि णिशंपो।। आरोवणाए आरोवयंति, तं णिकाइतं भण्णति।" नि०चू० 20 उ०। ज्ञानस्य या आज्ञप्तिरादेशः-"जाएँ सद्धाएँ निक्कतो, तामेव णिकायपडिवण्ण त्रि०(निकायप्रतिपन्न) निर्गतः काय औदा- मणुपालए।" इत्यादिकः, तया दर्शनप्रधाने तपोनियमरूपे संयमे स्थित्वा * श्रीमत्प्रणीतं रुचिरतरमस्त्येव शब्दानुशासनं सवृत्तिकं, तत्र नामाऽऽख्यात कर्ममलेन विशुद्ध्यमानः सन यावज्जीवमपि निष्कम्पः स्थिरचित्तवृत्तिकृदाख्यं यथार्थाख्यं प्रकरणत्रयंक्रमेण नबदशषट्पादप्रमाणम्, ततश्चात्र श्रीमल विहरति संयमाध्वनि गच्छतीति। बृ०१ उ०। यगिरिपूज्यपादकृतप्रकरणपादसूत्रसंख्यासूचनं क्रमेणावसे यमध्यवसित- Jणिक्कन्ज (देशी) अनवस्थिते, दे०ना० 4 वर्ग 33 गाथा। वाङ्मयसारैः। णिक्कट्ठ त्रि०(निकृष्ट) निष्कर्षिते, तपसा कृशदेहे, स्था०४ ठा०४ उ०
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy