________________ जम 1392 - अभिधानराजेन्द्रः - भाग 4 जमग म०प्र० / मृत्यौ, मृत्युहेतुत्वात् / आव०४ अ० 1 एकगर्भजायमाने यमजे, त्रि०। वाच० द्वित्वसंख्यायां च / वाच०। जमईयन० (यमतीत) यमतीतेत्याद्यक्षरे, आदाननाम्नि सूत्र-कृताङ्गस्य पञ्चदशेऽध्ययने, सूत्र०१ श्रु०१५ अ०। स०। प्रश्न०1 आव०। जमकाइय पुं० (यमकायिक) दक्षिणदिक्पालदेवनिकायाश्रितेष्वम्बा द्यसुरविशेषेषु, प्रश्न०१ आश्र० द्वार। जमग पुं० (यमक) शकुनिविशेषे, जी० 3 प्रति० / स्वनामख्याते पर्वतविशेष, (जी०) संप्रति उत्तरकुरुभावियमकपर्वतवक्तव्यतामाहकहि णं भंते ! उत्तरकुराए कुराए जमगा नाम दुवे पव्वता पण्णत्ता? गोयमा ! नीलवंतस्स वासहरपव्वयस्स दाहिणेणं अट्ठ चोत्तीसंजोयणसते चत्तारिय सत्तभागे जोयणसहस्सं आवाधाए सीताए महाणईएउभओ कूले, एत्थणं उत्तरकुराए कुराए जमगा णाम दुवे पव्वता पण्णत्ता। एगमेगेणं जोयणसहस्सं उड्ढ उचत्तेणं अड्डाइजाई जोयणसयाई उव्वेहेणं मूले एकमेकं जोयणसहस्सं आयामविक्खंभेणं मज्झे अट्ठमाइं जोयणसताई आयामविक्खंभेणं उवरिं पंचजोयणसयाई आयामविक्खंभणं मूले तिण्णि जोयणसहस्साइं एकं वावटुंजोयणसयं किंचिविसेसाहियं परिक्खेवेणं दो जोयण-सहस्साइं तिण्णि य वावत्तरे जोयणसते किं चिवि-सेसूणपरिक्खे वेणं उवरिं पण्णरस एकासीते जोयणसते किं चिविसेसाहिया परिक्खेवेणं पण्णत्ता, मूल वित्थिन्ना मज्झे संखित्ता उप्पिं तणुया गो-पुच्छसंठाणसंठिया सव्वकणगामया अच्छा सण्हा० जाव पडिरूवा पत्तेयं पत्तेयं पउमवरवेतिया परिक्खित्ता, पत्तेयं पत्तेयं वणसंडपरिक्खित्ता, वण्णओ, दोण्ण वि तेसि णं जमगपव्वयाणं उप्पि बहुसमरमणिज्जभूमिभागे पण्णत्ते, वण्णओ० जाव आसयंति / तेसि गं बहुसमरमणिज्जाणं भूमिभागासं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडेंसका पण्णत्ता। तेणं पासायवडेंसका वावडिंजोयणाई अद्धजोयणं च उड्डे उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं अब्मुग्गतमूसितवण्णओ भूमिभागओ उल्लोता, दो जोयणाई मणिपेढियाओ उवरि सीहासणा सपरिवारा० जाव जमगा चिट्ठति / से केणट्टेणं भंते ! एवं बुचंतिजमगा पव्वया, जमगा पव्व-या ? गोयमा ! जमगेसु णं पव्वतेसु तत्थ तत्थ देसे देसे तहिं तहिं बहूओ खुड्डियाओ वावीओ० जाव विलवंतियाओ तासुर्ण खुड्डाखुड्डिया० जाव विलवंतियासु बहूई उप्पलाइं० जाव सतसहस्सपत्ताई जमगप्पभाई जमगवण्णाई जमगा, एत्थ णं दो देवा महिड्डिया० जाव पलिओवमद्वितीया परिवसंति / ते णं तत्थ पत्तेयं पत्तेयं चउण्हं सामाणियसाहस्सीणं० जाव जमगाणं पव्वयाणं जमिगाण य रायहाणीणं / अण्णेसिं च बहूर्ण वाणमंतराणं देवाण य देवीण य आहेवचं० जाव पालेमाणा विहरंति / से तेण?णं गोयमा ! एवं वुच्चइजमगपव्वया जमगपव्वया, अदुत्तरं च णं गोयमा ! जाव णिचा। कहि णं भंते ! जमगाणं देवाणं जमगाओ णाम रायहाणीओ पण्णत्ताओ ? गोयमा ! जमगाणं पव्वयाणं उत्तराणं ति तिरियमसंखेजदीवसमुद्दे बीतीवतित्ता अण्णम्मि जंबुद्दीवे दीवे वारस जोयणसहसहस्साइं ओगाहित्ता, एत्थ णं जमगाणं देवाणं जमिगाओ णाम रायहाणीओ पण्णत्ताओ वारसजोयणसहस्साई जहा विजयस्स० जाव महिड्डिया जमगा देवा / / "कहिणं भंते !" इत्यादि। क्व भदन्त ! उत्तरकुरुषु कुरुषु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ ? भगवानाह-गौतम ! नीलवतो वर्षधरपर्वतस्य दक्षिणान्त्याचरमान्तात् चरमरूपात् पर्यन्तादष्टौ योजनशतानि चतुरिंवंशानि चतुस्त्रिंशदधिकानि चतुरश्च योजनस्य सप्त भागान् अवाधया कृत्वा अपान्तराले मुक्तेति भावः। अत्रान्तरे शीताया महानद्याः पूर्वपश्चिमयोर्दिशोरुभयोः कूलयोः, अत्र एतस्मिन् प्रदेशे यमको नाम द्वौ पर्वती प्रज्ञप्तौ / तद्यथा-एकः पूर्वकूले, एकः पश्चिमकूले, प्रत्येकं योजनसहस्रमुचैस्त्वेन, अर्द्धतृतीयानि योजनशतानि उद्धेन, अवगाहेन मेरुव्यतिरेकेण शेषशाश्वतपर्वतानां सर्वेषामपि विशेषेणोच्चैस्त्वापेक्षया चतुर्भागस्थावगाहभावात्, मूले एकंयोजनसहस्रं विष्कम्भः 1000, मध्ये अष्टिमानि योजनशतानि 750, उपरि पञ्चयोजनशतानि 500, मूले त्रीणि योजनशतानि एकं च द्वाषष्ट द्वाषष्टयधिक योजनशतं किञ्चिद् विशेषाधिकं परिक्षेपेण प्रज्ञप्तौ 3162, मध्ये द्वे योजनसहने त्रीणि योजनशतानि द्वासप्ततानि द्वासप्तत्यधिकानि 2372, किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तौ, उपरि एक योजनसहसं पञ्च शतानि एकाशीतानि एकाशीत्यधिकानि योजनशनानि किश्चिद्विशेषाधिकानि 1581 परिक्षेपेण, एवं चतौ मूले विस्तीर्णी मध्ये संक्षिप्तौ उपरि तनुकावत एव गोपुच्छसंस्थानसंस्थितौ (सव्वकणगामया इति) सर्वात्मना कनकमयौ "अच्छा० जाव पडिरूवा'' इति प्राग्वत्। तौ च प्रत्येकं प्रत्येक पद्मवरवेदकिया परिक्षिप्तौ, प्रत्येकं प्रत्येकं वनखण्डपरिक्षिप्तौ, पद्मवरवेदिक वर्णको, वनखण्डवर्ण कश्व जगत्युपरि पद्मवरवेदिकावनखण्डवर्णकवत् वक्तव्यः।''जमगपव्वयाणं'' इत्यादि। यमकपर्वतयोरुपरि प्रत्येक बहुसमरमणीयो भूमिभागः प्रज्ञप्तः। भूमिभागवर्णनं च"से जहानामए आलिंगपुक्खरेइ वा'' इत्यादि प्राग्वत्तावद्वक्तव्यं यावत् "बाणमंतरा देवा देवीओ य आसयंति सयंति० जाव पद्मणुभवमाणा विहरति। "तेसिणं'' इत्यादि। तयोर्वहुसमरमणीययोर्भूमिभागयोर्वहुमध्यदेशभागे प्रत्येक प्रत्येकं प्रासादावतंसकौ प्रज्ञप्तौ। तौ च प्रासादावतंसको द्वाषष्टियोजनानि अर्द्धयोजनं चोर्ध्वमुच्चैस्त्वेन, एकत्रिंशद्योजनानि क्रोश चैकं विष्कम्भेन, "अब्भुग्गयमूसियपहसियाइ वा'' इत्यादि यावत् 'पडिरूवा'' इति प्रासादावतंसकवर्णनम्, उल्लोचवर्णनम्, भूमिभागवर्णनम्, मणिपीठिकावर्णनम्, सिंहासनवर्ण -