________________ जमग 1393 - अभिधानराजेन्द्रः - भाग 4 जमग नम्, विजयदूष्यवर्णनम्, अकुशवर्णनम्, दामवर्णनं च निरवशेष प्रान्वद्वक्तव्यम् / नवरमत्र मणिपीठिकायाः प्रमाण-मायामविष्कम्भाभ्यां द्वे योजने, बाहल्येन एकं योजनम्, शेषं तथैव। "तेसिणं सीहासणाणं" इत्यादि। तयोः सिंहासनयोः प्रत्येकम् "अवरुत्तरेणं' अपरोत्तरस्यां, वायव्यामित्यर्थः। उत्तरपूर्वस्यांच दिशि, अत्र एतासु तिसृषु दिक्षु यमकयोर्यमकनाम्नार्यमकपर्वतस्वामिनोर्देवयोः प्रत्येक प्रत्येकं चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि / एवमेतेन क्रमेण सिंहासनपरिवारो वक्तव्यः, यथा प्राग् विजयदेवस्य / "तेसिणं' इत्यादि।तथोः प्रासादावतंसकयोः प्रत्येकमुपरि अष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि, इत्याद्यपि प्राग्वत् तावद्वक्तव्यं यावत् "सयसहस्सपत्तगा'' इति पदम्। संप्रतिनामनिबन्धं पिपृच्छिषुरिदमाह"से केण?णं' इत्यादि / अथ केनार्थेन केन कारणेन एवमुच्यते - यमकपर्वतो, यमकपर्वताविति ? भगवानाह-गौतम ! यमकपर्वतयोः णमिति वाक्यालङ्कारे, क्षुल्लिकासु वापीषु पुष्करिणीषु यावद्विलपक्तिषु,बहूनि उत्पलानियावत्सहस्रपत्राणि यमकप्रभाणि, यमका नाम शकुनिविशेषाः, तत्प्रभाणि तदाकाराणि। एतदेव व्याचष्टेयमकवर्णाभानि, यमकसदृशवर्णानीत्यर्थः / यमकौ च यमक नामानौ च, तर तयोर्यमकपर्वतयोः स्वामित्वेन द्वौ देवो महर्द्धिको यावद् महाभागी पल्योपमस्थितिको परिवंसतः। तौ च तत्र प्रत्येकं प्रत्येकंचतुर्णा सामानिक सहस्त्राणा चतसृणामग्रमहिषीणां सपरियाराणा तिसृणामभ्यन्तरमध्यबाहारूपाणां यथासंख्यमष्टादशद्वादशदेवसहस्रसंख्याकानां सप्तानामनीकाधिपतीनांषोडशानामात्मरक्षकदेवसहस्राणाम् "जमगाणं पव्वयाणं जमिगाण य रायहाणीणं'' इति। स्वस्य स्वस्य यमकपर्वतस्य स्वस्याः यमिकाऽभिधायाः राजधान्याः, अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनां च स्वरस्वयमिकाऽभिधरा-जधानीवास्तव्यानामाधिपत्य यावद्विहरतः। यावत्करणात् - "पारेवच्च सामित्तं भट्टित्तं" इत्यादिपरिग्रहः / ततो यमकाकारयमकवर्णोत्पलादियोगात् यमकाभिधदेवस्वामिकत्वाच तौ यमकपर्वतावित्युच्येते। यथा चाह- "से तेण?णं" इत्यादि / संप्रति यमिकाभिधराजधानीस्थानम्- "कहि णं भंते !" इत्यादि। क्व भदन्त: यमकयोर्देवयोः संबन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञ-प्से ? भगवानाह-गौतम ! यमक पर्वयोरुत्तरतोऽन्यस्मिन् असंख्येयतमे जम्बूद्वीपे द्वीपे द्वादशयोजनसहस्राण्यवगाह्य, अत्रान्तरे यमकदेवयोः संबन्धिन्यौ यमिकराजधान्यौ प्रज्ञप्ते, ते चाविशेषण विजयराजधानीसदृश्यौ वक्तव्ये / जी० 3 प्रति० / शब्दालङ्कारभेदे, वाच०। पुनर्यमकपर्वतप्ररूपणाकहिणं भंते ! उत्तरकु राए जमगा णामं दुवे पव्वया पण्णत्ता ? गो अमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरिमंताओ अट्ठ चउत्तीसे जोअणसए चत्तारि असत्तभाए जोअणस्स अबाहाए सीआए महाणईए उभओ कूले, एत्थ णं जमगा णामं दुवे पव्वया पण्णत्ता, जोअणसहस्सं उड्ढे उच्चत्तेणं अड्डाइजाई जो अणसयाई उत्वे हेणं मूले एगं जो अणसहस्सं आयामविक्खं भेणं मज्झे अद्धट्ठमाणि जोअणसयाइं आयामविक्खंभेणं उवरिपंच जोअणसयाई आयामविक्खंभेणं मूले तिण्णि जोअणसहस्साई एगं च वाव जोअणसयं किं चि विसेसाहिअंपरिक्खे वेणं मज्झे दो जोअणसहस्साई तिण्णि य वावत्तरे जो अणसए किं चि विसेसाहि परिक्खेवेणं उवरि एगं जोअणसहस्सं पंच य एकासीए जोअणसए किंचि विसेसाहिए परिक्खेवेणं मूले वित्थिण्णा मज्झे संखित्ता उप्पिंतणुआए जमगसंठाणसंठिआ सव्वकणगामया अच्छा सण्हा पत्तेअं पत्तेअं पउमवरवेइआ परिक्खित्ता पत्तेअं पत्तेअं वणसंडा परिक्खित्ता, ताओ णं पउमवरवेइआओ दो गाउआइं उठें उच्चत्तेणं पंच धणुसयाई विक्खंभेणं वेइआवणसंडवण्णओ भाणिअव्वो / तेसि णं जमगपव्वयाणिं उप्पि बहुसमरमणिज्जे भूमिमागे पण्णत्ते० जाव तेसिणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं दुवे पासायवडें सगा पण्ण-त्ता। ते णं पासायवडेंसगा वावडिं जोअणाइं अद्धजोअणं च उड्ढे उच्चत्तेणं एक्कतीसं जोअणाई कोसं च आयामविक्खंभेणं पासायवण्णओ भाणिअव्वो, सीहासणा सपरिवारा० जाव एत्थ णं जमगाणं देवाणं सोलसण्हआयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्णत्ताओ। सेकेण?णं भंते ! एवं वुचइजमगाय पव्वया, जमगाय पव्वया ? गोअमा! जमगपव्वएसुणं तत्थ तत्थ देसे तहिं तहिं बहवे खुड्डा खुड्डियासु वावीसु० जाव विलपंतियासु बहवे उप्पलाइं० जाव जमगप्पभाइंजमगबण्णाभाईजमगा य, एत्थ दुवे देवा महिड्डिया, तेणं तत्थ चउण्हं सामाणिअसाहस्सीणं, जाव भुंजमाणा विहरंति। से तेणढेणं गोयमा ! एवं वुचइजमगपव्वया जमगपव्वया, अदुत्तरं चणं सासए णामधिज्जे०जाव जमगपव्वया जमगपव्वया / कहि णं भंते ! जमगाणं देवाणं जमगाओ रायहाणीओ पण्णत्ताओ ? गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं अण्णम्मि जंबूद्दीवे दीवे वारस जोअणसहस्साइं ओगाहित्ता, एत्थ णं जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णताओ, वारस जोअणसहस्साई आयामविक्खं भेणं सत्ततीसं जोअणसहस्साई णव य अडयाले जोअणसए किं चि विसेसाहिए परिक्खे वेणं पत्तेअं पत्ते पायारप-रिक्खेत्ता, ते णं पागारासत्त तीसंजोअणाइंअद्धजोअणं च उड्डं उच्चत्तेणं मूले अद्धतेरसजोअणाई विक्खंभेणं मज्झे छस्सकोसाइंजोअणाई विक्खंभेणं उवरिं तिण्णि सअद्धकोसाई जोअणाई विक्खंभेणं भूले वित्थिण्णा मज्झे संखित्ताउप्तिणुआ बाहिं वट्टा अंते चउरंसा सव्वरयणामया अच्छा, ते णं पागारा