________________ णालंदा 2014 - अभिधानराजेन्द्रः - भाग 4 णावा यस्यां नैकानि तीर्थानि, नालंदा नायनश्रियाम्। नालिका घटिका लोहमयी कर्तव्या, सा च संस्थानमधिकृत्य भव्यानां जनिताऽऽनन्दा, नालन्दा नः पुनातु सा''।।२६।। दाडिमपुष्याऽऽकारा कर्तव्या, दाडिमपुष्पस्येव आकारः संस्थानं यस्याः ती०११ कल्प। सा तथा। तस्याश्चैवंभूताया नालिकाया मूले अधस्तात् छिद्रं कर्तव्यं, णालबद्ध पुं०(नालबद्ध) पितृभ्रातृपुत्रप्रभृतिके वल्लीबद्धे, (बृ०) तस्य च छिद्रस्य प्रमाणं पूर्वसूरिपरम्परागतं कथयतो मे मम शृणुत। श्रुतोपसंपदि द्वाविंशतिनालवद्धानिलभ्यन्ते, यथा-माता, पिता, भ्राता, छिद्रप्रमाणमेव कथयति-- भगिनी, पुत्रो, दुहिता, मातुर्माता, मातुःपिता, मातु(ता, मातुर्भगिनी। छन्नउयमूलवालेंहि, तिवस्सजाया गयकुमारीए। एवं पितुर्माता, पिता, भ्राता, भगिनी, भ्रातृपुत्रो, दुहिता, भगिन्याः उज्जुकयपिंडिएहि उ, कायव्वं नालियाछिदं / / पुत्रपुत्रिकाः, पुत्रस्य पुत्रः, पुत्रपुत्रिकाः, दुहितुः पुत्रः। पुत्रिका चेति। बृ०४ त्रिवर्षजातायाः त्रीणि वर्षाणि जातायास्त्रिवर्षजाताः,"कालो द्विगौ च उ०। (श्रुतोपसंपवर्णने 'उवसंपया' शब्दे द्वितीयभागे 1014 पृष्ठे, तथा- मैयैः" / / 3 / 1 / 57 / / इतितत्पुरुषसमासः। तस्या गजकुमार्याः षण्णवति'उग्गह' शब्दे 720 पृष्ठे च विस्तरो गतः) संख्यैर्मूलवालैः पुच्छमूलवालैः ऋज्वीकृतपिण्डितैरूव॑मृज्वीकृत्यैकत्र णालंपिअ (देशी) आक्रन्दिते, देवना०४ वर्ग। मीलितैर्नालिकाया अधस्तात् तत्तले छिद्रं कर्तव्यम् / किमुक्तं भवति? णालंबी (देशी) कुन्तले, देवना०४ वर्ग। ऊर्ध्वमृज्वीकृता गजकुमार्याः षण्णवतिसंख्या पुच्छमूलबाला एकत्र गालिएर पुं० नारि(लि)केर] नल-इण-नालिः, केन वायुना जलेन वा / पिण्डिता यावत्प्रमाणे छिद्धे परिपूर्णमाति, न चापान्तराल सूक्ष्ममपि इलति चलति कः। रलयोरैक्यम् / वृक्षभेदे, वाचा अयं चैक-जीविको भवति, तावत्प्रमाणं नालिकाया अधो मूले छिद्रं कर्तव्यम्। वृक्षभेदः। प्रज्ञा०१ पद। आर्दै नालिकेरे शुष्क वा कियन्तो जीवाः सन्ति? प्रकारान्तरेण-छिद्रप्रमाणमाहतथा नालिकेरवीजके संख्याताः, असंख्याताः, अनन्ता वा कियन्तो अहवा दुवस्सजायाएँ गयकुमारीऍ पुच्छवालेहिं। जीवाः सन्ति? यतस्तमत्र केचिदनन्तजीवाऽऽत्मक प्रतिपादयन्तीति बिहिं बिहिँ गुणेहिँ तेहिं उ, कायव्वं नालियाछिदं / / प्रश्ने, उत्तरम्--बीजकसंबद्धे नालिकेरे एक एव जीव इति / 265 प्र०। अथवेति प्रकारान्तरद्योतने, गजकुमार्या द्विवर्षजातायाः, तैः प्रागुक्तसेन०। 3 उल्ला० नालिकेर्यप्यत्र / स्त्री०। आचा०१ श्रु०१अ०५ उ० संख्याकैः षण्णवत्येत्यर्थः / पुच्छबालैः प्रत्येक द्वाभ्यां द्वाभ्यां गुणैः गुण्यन्ते जंग प्रज्ञा०ा तत्फले, नं० स्म, गुणा गुणिता इत्यर्थः ; तैः / किमुक्तं भवति?-- षण्णवतिसंख्यैर्द्विणालिएरदीव पुं०(नारिकेलद्वीप) नारिकेलवृक्षप्रधाने द्वीपे, यद्वास्तव्या गुणितैर्नालिकाया अधो मूले छिद्रं कर्तव्यमिति भावार्थः प्राग्वदवगन्तव्यः। मनुष्या अस्मद्भाषाऽऽदिव्यवहार नावबुध्यन्ते। भा०म०१ अ०२ खण्ड। प्रकारान्तरेण छिद्रप्रमाणमेवाऽऽहणालिएरमत्थप न०(नालिकेरमस्तक) नालिकेरवृक्षस्तवके, आचा०२ अहवा सुवण्णमासेहिं चउहिँ चउरंगुला कया सूई। श्रु०१ चू०१ अ०८ उ० नालियतलम्मि तीए, कायव्वं नालियाछिर्छ / / णालिया स्त्री०(नालिका) घटिकायाम, नि०चू०१ उत० ताम्रा- अथवेति पूर्ववत् / सुवर्णमाषैर्वक्ष्यमाणप्रमाणैश्चतुर्भिश्चतुः संख्यैः ऽऽदिमथयटिकायाम्, अनु०। आव०। प्रज्ञा चतुरङ्गुलप्रमाणा या कृता सूची, तथा सूच्या नालिकाया अधस्तात् तया हि कालो मीयते तले नालिकाछिद्रं नालिकारूपकालविशेषप्रमितये कर्तव्यम् / किमुक्तं णाली' परूवणया, जह तीऍ गतो उनञ्जए काला। भवति? यावत्प्रमाणे छिद्रे यथोक्तप्रमाणा सूचिः प्रविशति, न च तह पुव्वधरा भावं, जाणंति वि सुज्झपजेण / / मनागप्यपान्तरालं भवति, तावत्प्रमाणं छिद्र कर्तव्यमिति / ज्यो०२ नालिका नाम घटिका, तस्याः पूर्व प्ररूपणा कर्तव्या; यथा पाद पाहु०। आचा०। यष्टिविशेषे, चतुर्हस्तप्रमाणयष्टिविशेषरूपायां नालिकायाम, अनु० भ०। आत्मप्रमाणचतुरङ्गुलाधिकायां यष्टौ, लिप्तकृतविवरणे कालज्ञाने / व्य०१ उ०। ओघला द्यूतविशेषे, भ०६ श०७ उ०। कलम्बुकावृक्षे, सू०प्र०४ पाहु०। संप्रति मानं घटिकाऽऽदीनां वक्तव्यम्-तत्र प्रथमतो नालि णालियाखेड न०(नालिकाखेल) द्यूतविशेष, मा भूदिष्टदायाद्विकायाः संस्थानाऽऽदि विवक्षुराह परितपाशकनिपतनमिति नालिकया यत्र पाशकः पात्यते। जं०२ वक्ष०। तीसे पुण संठाणं, छिडु उदगं च वोच्छामि / ज्ञा०ा ओघo तस्याः पुननालिकायाः संस्थानमाकृति, तथा छिद्र विवरमधीभागे |णाली स्त्री०(नाडी)"डो लः" / / 1 / 20 / / इति डस्यलः / प्रा०१ येनोदकं नालिकामध्ये प्रविशति, उदकं च यादृगभूतं छिद्रेण प्रविशति, पाद / देहस्थायां शिरायाम्, गुच्छस्य काण्डे, नाले, व्रणभेदे, गण्डनालिका भुक्त्वा यथोक्तनालिका कालविशेषपरिमाण-हेतुर्भवति तादृक् दूर्वायाम, षष्टिपलाऽऽत्मके काले, तृणभेदे, वंशनाल्यां च / वाच०२ सूत्रं वक्ष्यामि। नाली स्त्री०। कालभापिकायां घटिकायाम, जी०३ प्रति० २उ०नि०चू० तत्र प्रतिज्ञातमेव निर्वाहयितुकामः प्रथमतः संस्थानप्ररूपणां, श्रा०॥ वल्लीभेदे, प्रज्ञा०१ पद। छिद्रप्रमाणवक्तव्यतोपक्षेपं च कुर्वन्नाह णावा स्त्री०(नौ) "नाव्यावः" / / 8 / 1 / 164 // इत्यात आवादालिमपुप्फाऽऽगारा, लोहमयी नालिगा उ कायव्वा / 5ऽदेशः। प्रा०१ पाद / जलतरण साधने तरणा, वाच०। तीसे तलम्मि छिदं, छिद्दपमाणं कहिऐं मे सुणह / / आचा०। बृ०(नावा-रोहणप्रकाराः ‘णई संतार' शब्देऽत्रैव