________________ णावा 2015 - अभिधानराजेन्द्रः - भाग 4 णासिकपुर भागे 1746 पृष्ठ दर्शिताः। विस्तरस्तु पडिसेवणा' शब्दे वक्ष्यते) रूपान्तराणुसंबन्धात्, स्कन्धत्वं यद्यणोरपि। णावापूरग पुं०(नौपूरक) चुलुके, "तिहिं नावापूरएहि आयामइ'' तत्संयोगविभागाभ्या-मपि भेदप्रबन्धता॥२७।। नावापूरओ नाम पसती। बृण / यद्यपि अणोः रूपान्तरपरमाणुसंबन्धात् स्कन्धत्वमणुसंबद्धणावासंतारिम न०(नौसंतार्य) यत्र नावा तरति तावत्युदके, आचा०१ स्कन्धताऽस्ति, तदिति तथाऽपि संयोगविभागाभ्यां कृत्वा द्रव्योश्रु०१ चू०३ अ०१ उ त्पादनाशाभ्या द्विप्रकाराभ्यामेव भेदप्रबन्धता द्रव्यविनाशद्वैविध्यमेव णाविय पुं०(नापित) नखशोधके वारिके, व्य०६ उ०। कल्प०। ज्ञेयम, एतदुपलक्षणं ज्ञेयम्, यतो द्रव्योत्पादविभागेन यथा *नाविक पुं०। नावा जीवति नाविकः / अनु०। नौवाहके, भ० 5 104 पर्यायोत्पादविभागः, तथा द्रव्यनाशविभागेनैव पर्यायनाशविभागो उ०ा कैवर्तक, ज्ञा०१ श्रु०६ अ० "णंदो नाम नाविओ गंगाए लोग भवेदिति, ततः समुदायविभागः, तथाऽन्तरगमनं चेति द्वयमेव उत्तारेइ।" आ०म० अ०२खण्ड। "णाविओ विव नावं ति।" नाविक व्यवह्रियते / तत्र प्रथमः तन्तुपर्यन्तपटनाशः, द्वितीयः घटोत्पत्तिइव नावं द्रोणीम्। भ०५ श०४ उ०। आ०म० पर्यन्तमृत्पिण्डाऽऽदिनाशश्च ज्ञेयः / उक्त च सम्मतितृतीयकाण्डे णास पुं०(नाश) अभावाऽऽपादने, आ०म०१अ०१खण्ड। उत्त। ध्वंसे, "विगमस्स वि एस विही, समुदयजणियम्मि सो उ दुवियप्पो / विशे०। अभावे, (द्रव्या०) समुदयविभागमित्तं, अत्यंतरभावगमणं च।।३४॥" इत्यादिगाथया शेयम अथ नाशस्वरूपमाह // 27|| द्रव्या०६ अध्या०। नाशोऽपि द्विविधो ज्ञेयो, रूपान्तरविगोचरः। *न्यास पुं०। निक्षेपे, विशे०/ उत्त०। अनु० स्था०ा नामस्थापनाद्रव्यअर्थान्तरगतिश्चैव, द्वितीयः परिकीर्तितः // 25 // भावैर्वस्तुनो निक्षेपो न्यासः। सा नाशोऽपि द्विविधो ज्ञातव्यः, एकस्तत्र रूपान्तरविगोचरः रूपा णासण न०(नाशन) पलायने, गणादपत्रानणे, राजाऽऽदिभवनान्तर्धान, न्तरपरिणामः, द्वितीयस्तु अर्थान्तरगतिरर्थान्तरभावगमनं चेति / ध०२ अधि०। नृपदायाऽऽदिभयेन चैत्यस्य गर्भगृहाऽऽदिप्यन्तर्धाने, भावार्थस्त्वयम् प्रव०३८ द्वार।कर्मप्रकृतेः स्थिवुकसंक्रमणे प्रकृत्यन्तरगमने, आचा०१ "परिणामो ह्यर्थान्तर-गमनं न च सर्वथा व्यवस्थानम्। श्रु०६अ०१उ० न च सर्वथा विनाशः, परिणामस्तद्विदाभिष्टः / / 1 / / *न्यासन न०ा व्यवस्थापने, अनु० सत्पर्यायेण विनाशः, प्रादुर्भावोऽसताच पर्यवतः। णासणिण्हव पुं०(न्यासनिहव) न्यस्यते रक्षणायान्यस्मै सनर्व्यते इति द्रव्याणां परिणामः, प्रोक्तः खलु पर्यवनयस्य / / 2 // " न्यासः सुवर्णाऽऽदिः, तस्य निह्नवोऽपलापः।न्यासापहारे, ध०२ अधिन एतद्द्वचनं संमतिप्रज्ञापनावृत्तिविषयि-कश्चित् सद् रूपान्तरं प्राप्नोति, | णासव धा०(नाशि) नश्-णिच् / अभावाऽऽपादने, "नशेर्विउडसर्वथा न विनश्यति यत्तद् द्रव्यार्थिकनयस्य परिणामत्वं कथितम्।। नासव-हारव-विप्पगाल-पलावाः" |84 / 31 / / इति ण्यन्तस्य पूर्वसत्पर्यायेण विनश्यति, उत्तरासत्पर्यायेणोत्पद्यते यत्तत्पर्यायार्थिक नशेनसिवाऽऽदेशः / 'णासवइ' नाशयति / प्रा०४ पाद। नयस्य परिणामत्वं कथितम् / एतदभिप्रायं विचारयतामेको रूपान्तर- णासा स्त्री०(नासा) घोणायाम्, तं०) पशा०) प्रज्ञा०। औ०। आ०म०। परिणामविनाशः, एकश्चार्थान्तरगमनविनाशः, इत्थं विनाशस्यापि ___ गन्धग्राहकेन्द्रिये, वाचन भेदद्वयं संपन्नम्।।२५॥ णासाणिस्सासवोज्झ त्रि०(नासानिश्वासवाह्य) अतिलधुत्वाद् पुनराह नासानिश्वासवातवाह्ये, भ०६ 2033 उमाजी तत्रान्धतमसस्तेजो-रूपान्तरस्य संक्रमः। णासामेय पुं०(नासाभेद) नासिकाविवरकरणे, प्रश्न०१ आश्र० द्वार। अणोरण्वन्तरापातो, ह्यर्थान्तरगमश्च सः॥२६।। णासावहार पुं०(न्यासापहार)न्यासस्य धनधान्याऽऽदिस्थापनिकाया (तत्र इति) तत्र नाशे अन्यतमसोऽन्धकारस्य तेजोरूपान्तरस्य संक्रम | अपहरणमपलापो न्यासापहारः / ध०२ अधि०ा स्थूलमृपावादविरतः उद्योतताऽवरिथतद्रव्यस्य रूपान्तरपरिणामरूपनाशो ज्ञेयः, चपुनरणोः प्रथमेऽतिचारे, स्वामिमित्रविश्वस्तदेवगुरुवृद्धकालद्रोहन्यासापहारापरमाणोरण्वन्तरापातोऽणोरण्वन्तरसंक्रमो द्विप्रदेशाऽऽदिभावमनुभवन् ऽऽदीनितु तद्धत्याप्रायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि / पूर्वपरमाणुत्वं विगतमित्यनेनाऽर्थान्तरगमः स्कन्धपर्याय उत्पन्नः, तेन ध०२ अधि०। उत्त। कृत्वाऽन्तरगतिरूपनाशस्य स्थितिर्भवति / निष्कर्षस्त्वराम णासि(ण) त्रि०(नाशिन्) विनशनशीले, स्था०। यत्रान्चकारस्तत्रापि तदाकारपरमाणुप्रचयो निरन्धतमः खमस्ति, तत्रैव णासिकपुर न०(नासिक्यपुर) पचवटीविभूषितोत्तरकूलाया गोदावयां पुनरुद्योतपरमाणुप्रचयसंचारनिरस्तान्धकारपरमाणुत्वतत्स्थानत- दक्षिणकूलस्थे स्वनामख्याते नगरे, आ०का आ०म०। आ०चू० नंक तत्परमाणुसंक्रमित तेजः परमाणुत्वलक्षणो रूपान्तरसंक्रमो जातः, यथा 'चंदप्पहजिणचंदं, वंदिआजिअभयसयं भणिस्सानि / वा-अवयवानां परमाणूनामवयविस्कन्धत्वसंक्रमेणार्थान्तरत्वोद्भाव- नासिअकलिमलनिवह, नासिक्कपुरस्स कप्पमहं / / 1 / / " नयाऽर्थान्तरगतिलक्षणो नाशः समुत्पन्न इति // 26 / / 'नासिक्क पुरतित्थस्स उप्पत्ति बंभणाइपरतित्थिया एवं पुनराह वण्णंतिपच्विं किर नारयरिसिण एगया भयव कमलाऽऽसणो पुट्ठो