________________ पारय 2013 - अभिधानराजेन्द्रः - भाग 4 णालंदा याति व्योम्ना ततः कृत्वा, पादयोर्मणिपादुके। सुवर्णकुण्डिकापाणिरन्यदा द्वारकां गतः // 6|| आ०क० / औ०। ब्राह्मणपरिव्राजकभेदे, ती० 27 कल्प०। गन्धर्वानीकाधिपतौ गन्धर्वे, स्था०७ ठा०। प्रज्ञा०ा नारदाः सर्वेऽपि मोक्ष एव यान्ति, स्वर्गे वेति प्रश्ने, उत्तरम्-नारदा मोक्ष, स्वर्ग च यान्तीति ऋषिमण्डलवृत्तौ। किञ्चते पूर्व मिथ्यात्विनः पश्चात्सम्यक्त्विन-स्तत्रैवोक्ता इति / अन्यच्च-भीम 1 महाभीम 2 रुद्र 3 महारुद्र 4 काल 5 महाकाल 6 चतुर्मुख 7 नवमुख 8 उन्मुखा ह एवंविधानि तेषां नामान्यपि सन्तीति। 70 प्र०। सेन०३ उल्ला०। नव नारदाः कस्मिन् वाऽऽरके संजाता? इति साक्षरं प्रसाद्यमिति प्रश्ने, उत्तरम्-नव नारदा वासुदेवसमानकालीनाः संभाव्यन्ते, तत्तचरित्राऽऽदिषु तदारके तेषां गमनाऽऽगमनाऽऽदिश्रवणादिति / / १०६प्र०। सेन०३ उल्ला) णारयपुत्त पुं०(नारदपुत्र) स्वनामके वीरजिनानगारे, भ०५ श०७ उ०। (स च ‘णिग्गंथीपुत्त' शब्दे पुद्गलविषयं प्रश्नं करिष्यति) णाराचंद पुं०(नाराचन्द्र) हर्षपुरीयगच्छोद्भवे मलधारिदेवप्रभसूरिशिष्ये, अनेन मुरारिक विकृताऽनर्घराघवटीका, न्यायकन्दलीटीका, ज्योतिषसारः, प्राकृतदीपिका च इत्यादयो बहवो ग्रन्था रचिताः / जै००। णाराय न०(नाराच) यत्रास्थ्न्योरुभयतो मर्कटबन्ध एव केवलं, न पुनः कीलिका ऋषभसंज्ञपट्टश्च तादृशे तृतीये संहनने, जी०१ प्रतिका तका रा०ा स्था०। च०प्र०। कर्म०। सर्वलोहयाणे, पुं०। ज०३ वक्ष०ातं०। स० स्था णारायण पुं०(नारायण) दशरथपुत्र रामभ्रातरि लक्ष्मणनामके अवसर्पिण्या भरतक्षेत्रजे अष्टमे वासुदेवे, प्रव० 210 द्वार / ति०। स० आव०। वासुदेवमात्रे, उत्त० 6 अ० णारिकंतप्पवायदह पुं०(नारिकान्ताप्रपातहृद) यत्र नारिकान्ता महानदी निपतति, यश्च नारिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागः तस्मिन् म्यकवर्षीये प्रपातहदे, स्था०२ ठा० ३उ०। णारिकता स्त्री०(नारिकान्ता) रम्यकवर्षे अपरार्णवगायां महानद्याम, सं० 6 वक्ष०। सकारा०। (नीलवद्वर्षधरपर्वते केशरिहदादुत्तरतो निर्गत्य पश्चिमसमुद्रगा नारिकान्ता इति ‘णीलवंत' शब्दे व्याख्यास्यते) णारिकताकूड न०(नारिकान्ताकूट) जम्बूद्वीपे मन्दरस्य उत्तरेण नीलवतः पर्वतस्य षष्ठे कूटे, स्था०६ ठा०। णारी स्त्री०(नारी) नरस्त्रियाम्, बृ०४ उ०॥ निरुक्तिःपुरिसे कामरागपडिबद्धे नाणाविहेहिं उवायसयसहस्से हिं वहबंधणमाणयंति पुरिसाणं नो अन्नो एरिसो अरी अत्थि त्ति नारीओ। तं जहा-नारीसमा न नराणं अरीओ नारीओ।। (पुरिसे इत्यादि यावत् नारीओ त्ति) 'नारीओ त्ति' खण्डयति। कथम्? ना-आ-अरि इति। नानाविधैरुपायशतसहस्रः कामरागप्रतिबद्धे पुरुषे वधबन्धनं प्रति, आइति-'आणयंति प्रापयन्ति(अरीति) पुरुषाणां च नान्यसदृशोऽरिः शत्रुः, अस्तीति नार्यः। (तं जह त्ति) तत्पूर्वोक्तं, यथेति दर्शयतिनारीसमा न नराणाम् अरयः सन्तीति नार्यः / तं०] "जहा नई वेयरणी, दुत्तरा इह संमता! एवं लोगसि नारीओ, दुतरा अ नई मया 1 // 16 // " सूत्र०१ श्रु०३ अ०४उ०। उत्त०। (स्त्रीपरिज्ञा 'इत्थी' शब्दे द्वितीयभागे 62 पृष्ठे दर्शिता) णारोट (देशी) विले, देना०४ वर्ग। णाल न०(नाल) कन्दोपरिवर्त्यवयवे, जं०४ वक्ष०ा उत्पलाऽऽदि पुष्पाऽऽधारे, आचा०२ श्रु०१ चू०१ अ० उ०| णालंदइज न०(नालन्दीय) नालन्दायां भवं नालन्दीयं, नालन्दा समीपोद्यानकथनेन वा निर्वृत्तं नालन्दीयम् / सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धस्य षष्ठेऽध्ययने, सूत्रा साम्प्रतं प्रत्ययार्थ दर्शयितुकाम आहनालंदाएँ समीवे, मणोरहे भासि-इंदभूइण्णा ! अज्झयणं उदगस्त उ, एयं नालंदइज्जतु ||4|| (नालंदाए इत्यादि) नालन्दायाः समीपे मनोरथाऽऽख्ये उद्या-ने इन्द्रभूतिना गणधरेणोदकाऽऽख्यनिर्गन्थपृष्ठेन, तुशब्दस्यैवकारार्थत्वात् तस्यैव, भाषितमिदमध्ययनम् / नालन्दायां भवं नालन्दीयम्, नालन्दासमीपोद्यानकथनेन वा निवृत्तं नालन्दीयम् / यथा चेदमध्ययनं नालन्दायां संवृत्तं तथा "पासावचिज्जो पुच्छियाइयो अज्जगोयमं! उदगो। सावगपुच्छाधम्म,सोउं कहियम्मि उवसंता।।५।।" सूत्र०२ श्रु०१७ अ० स्था०। प्रश्न०। णालंदा स्त्री०(नालंदा) प्रतिषेधवाचिनो नकारस्य, तदर्थस्यैवा-- लंशब्दस्य, 'हु दा' दाने इत्येतस्य धातोमर्मीलनेन नालं ददातीति नालंदा। इदमुक्तं भवति-प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्राकृतस्य गमनात् सदाऽर्थिभ्यो यथाभिलषितं ददातीति नालंदा। राजगृहनगरयाहिरिकायाम्, (सूत्र०) तदिह प्रतिषेधवाचिनाऽलंशब्देनाऽधिकार इत्येतद् दर्शयितुमाहपडिसेहणणगारस्स, इत्थीसद्देण चेव अलसद्दो। रायगिहे नयरम्मी, नालंदा होइ बाहिरिया / / 3 / / (पडिसेहणेत्यादि) सत्यप्यलशब्दस्यार्थत्रये नकारस्य सान्निध्यात् प्रतिषेधविधानादप्येवेह गृह्यते, ततश्च निरुक्तविधा नादयमर्थ:-नालं ददातीति नालंदा बाहिरिका, या स्त्रियोद्देश-कत्वेन च नालशब्दस्य स्त्रीलिङ्गता, सा च सदैवैहिकाऽऽमुष्मिक सुखहेतुत्वेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धत्वेन सत्साध्वाश्रयत्वेन च सर्वकामप्रदेति / सूत्र०२ श्रु०७ अ० आ०म०। सा च बाहिरिका राजगृहनगरादुत्तरस्यां दिशि, तत्र श्रीवीरस्वामी चतुर्दशवर्षारावान कृतवान् / कल्प०६ क्षण। "नालन्दाऽलंकृते यत्र, वर्षारात्राश्चतुर्दश। अवतस्थे प्रभुर्वीरः, तत्कथं नास्तु पावनम् ? // 25 / /