SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ णारग 2012 - अभिधानराजेन्द्रः - भाग 4 णारय त्विन्द्रियबारेणैव, ततोऽतीन्द्रियमेव तथ्यं प्रत्यक्षमवगन्तव्यम्, तत्र जीवन नारकाः सन्ति, किन्तु य इहोत्कृष्ट पापमर्ज यति, स इतो गत्वा प्रेत्य साक्षादेव वस्तुन उपलम्भादिति // 1862 / / (विश०) नारको भवति, अतः केनापि तत्पापं न विधेयं, येन प्रेत्य नारकैर्भूयते। __ अनुमानं त्विदम् विशे०। आ०म०। सूत्रकृदङ्ग प्रथम-श्रुतस्कन्धचतुर्थाध्ययनवृत्तीपावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेस व्व। “छिन्नपादभुजस्कन्धाः, छिन्न-कर्णोष्ठनासिकाः। छिन्नतालुशिरोमेद्राः, संति धुवं तेऽभिमया, नेरइया अह मई होजा।।१८६६।। भिन्नाक्षिहृदयोदराः" / / 1 / / इत्युक्तम्, तत्र नारकाणां नपुंसकत्वे छिन्नमेढ़ा इति कथमिति प्रश्ने, उत्तरम्-नारकाणां नपुंसकत्वेऽपि मेद्रसत्ता न अन्नत्थदुक्खिया जे, तिरियनरा नारग त्ति तेऽभिमया। विरुद्ध्यते, “महिलासहावो सरवन्नभेओ, मेढि मडतंमउआयवाणी।" तं न जओ सुरसोक्खप्पगरिससरिसंनतं दुक्खं // 1900 / इत्यादिलक्षणस्य पुष्पमालाऽऽदावुक्तत्वादिति / २५६प्र०। सेन०३ प्रकृष्टस्य पापफलस्य भोगिनः केचित् ध्रुवं सन्ति (कम्मओ त्ति) उल्ला०। ('णरग' शब्देऽत्रैव भागे 1917 पृष्ठ सर्वा वक्तव्यतोक्ता) कर्मफलत्वात् तस्य इत्यर्थः / अवशेषवदिति-यथा जघन्यमध्य-- णारगदुक्खोववण्णण न०(नारकदुःखोपवर्णन) नारकाणामुप-- मपापफलभोगिनः शेषाः तिर्यड् नरा विद्यन्त इत्यर्थः, इति दृष्टान्तः। लक्षणत्वाद् तिर्यगादीनां चाऽशर्मोपवर्णने, (ध०) (तेऽभिमया नेरइय त्ति) ये प्रकृष्टपापफलभोगिनः, ते नारका इति तथा चोक्तं धर्मविन्दौअभिनताः / अथ परस्यैवंभूता मतिर्भवेत्, अत्यर्थ दुःखिता ये तिर्य "नारकदुःखोपवर्णनमिति।" नरके भवा नारकाः, तेषामुपलक्षणत्वात् मनुष्याः,तएव प्रकृष्टपापफलभोगित्वान्नारकय्यपदेशभाजो भविष्यन्ति, तिर्यगादीनां च दुःखान्यशर्माणि, तेषामुपवर्णनं विधेयम्। यथाकिमदृष्टनारककल्पनया? इति तदेतन्न / यतोऽतिदुःखितानामपि "तीक्ष्णैरसिभिदीप्तैः, कुन्तैर्विषमैः परश्वधैश्चक्रेः। तिर्यङ्मनुष्याणां यद् दुःखं तदमरसौख्यप्रकर्षसदृशप्रकर्षवन्न भवति। इदमुक्तं भवति-येषामुत्कृष्टपापफलभोगः, तेषां संभवद्भिः सर्वरपि परशुत्रिशूलतोमरमुद्गरवासीभुसण्डीभिः / / 1 / / प्रकारैर्दुःखेन भवितव्यम्, न चैवमतिदुःखितानामपि तिर्यगादीनां दृश्यते, संभिन्नतालुशिरसश्छिन्नभुजाश्छिन्नकर्णनासौष्ठाः। आलोकतरुच्छायाशीतपवनसरित्सरःकूपजलाऽऽदिसुखस्याति भिन्नहृदयोदरान्त्राः, भिन्नाक्षिपुटाः सुदुःखार्ताः / / 2 / / दुःखितेष्वपि तेषु दर्शनात्-छेदनभेदनपाचनदहनदम्भनवजकण्टक निपतन्त उत्पतन्तो, निचेष्टमाना महीतले दीनाः। शिलाऽऽस्फालनाऽऽदिभिश्च नरकप्रसिद्धैः प्रकारैः दुःखस्यादर्शनाद्, नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः / / 3 / / इत्यादिप्रागुक्तानुसारेण स्वयमेवाभ्यूह्य वाच्यमिति। आगमार्थश्वायमव- क्षुत्तृहिमान्युष्णभयार्दिताना, गन्तव्य इति। पराभियोगव्यसनातुराणाम्, "सततमनुबद्धमुक्तं, दुःखं नरकेषु तीव्रपरिणामम्। अहो तिरश्चामतिदुःखितानां, तिर्यसूष्णभयक्षुत्तृडादिदुःखं सुखं चाल्पम्।।१।। सुखानुषङ्गः किल वार्तमेतत्॥४॥ सुखदुःखे मनुजानां, मनःशरीराऽऽश्रये बहुविकल्पे। मानुष्यकेऽपि दारिद्रयरोगदौर्भाग्यशोकमौाणि / सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम्॥२॥" जातिकुलावयवाऽऽदि-न्यूनत्वं चाश्नुते प्राणी / / 5 / / इति // 1866 / 16000 देवेषु च्यवनवियोगदुखितेषु, प्रागनेकशोऽभिहितानुमानतोऽपि नारकान् साधयितुमाह क्रोधेामदमदनातितापितेषु / सचं चेदमकंपिय ! मह वयणाओऽवसेसवयणं व। आर्याः! नस्तदिह विचार्य संगिरन्तां, सव्वण्णुत्तणओ वा, अणुमयसव्वण्णुवयणं व॥१९०१|| यत्सौख्यं किमपि निवेदनीयमस्ति॥६॥'' इति / ध०१ अधिक। नारकाः सन्ति इति सत्यमकम्पित ! इदं, मद्वचनत्वात्, यथाऽवशेष / णारय पुं०(नारद) समुद्रविजयनृपपालिते सौर्यपुरे यज्ञयशसः सुतस्य त्वत्संशयाऽऽदिविषयं मद्वचनम् / अथवा-सर्वज्ञवचनत्वाद् इत्येव / सोममित्रायां जातस्य यज्ञदत्तस्य सोमयशोनामभार्यायां जाते पुत्रे, हेतुर्वक्तव्यः, त्वदनुमतमनुजैमिन्यादिसर्वज्ञवचनवदिति।।१६०१।। आ०० अपि च-- तत्कथाभयरागदोसमोहा-भावाओ सच्चमणइवाइंच। "आसीद्यदा सौर्यपुरे, समुद्रविजयो नृपः। सव्वं चिय मे वयणं, जाणयमज्झत्थवयणं व / / 1902 / / तदा यज्ञयशास्तत्र, तापसस्तस्य वल्लभाः // 1 // (1578 गाथाऽपीयमेव गता।)प्रागनेकधा व्याख्यातेयम्।।१६०२।। सोममित्रा सुतो यज्ञदत्तः सोमयशाः स्नुषा। अकम्पिताऽभिप्रायमाशङ्कयाऽऽत्मनि सर्वज्ञताऽऽदिसाधनाय तत्पुत्रो नारदस्तेषामुञ्छवृत्त्या च भोजनम्॥२॥ भगवानाह तदप्येकान्तरं ते चाऽशोकाधो नारदं सुतम्। किह सव्वण्णु त्ति मई, पच्चक्खं सव्वसंसयच्छेया ! मुक्त्वोञ्छन्ति दिवा यान्तो, जृम्भकास्तेन वर्मना॥३॥ भयरोगदोसरहिओ, तल्लिंगाभावओ सोम्म ! ||1603 / / / ते दृष्ट्वाऽवधिना ज्ञात्वा, स्वनिकायच्युतं ततः। इयमपि व्याख्यातार्था / यदपि 'न ह वै प्रेत्य नारकाः सन्ति'' इत्यादी स्तम्भन्ति स्म तरोश्छायां, मा भूत्तापोऽस्य दुःखकृत्॥४॥ नारकाभावः शङ्कयते भवता, तदप्ययुक्तम्, यतोऽयमत्राभिप्रायो प्रत्यावृत्तैर्ग्रहातस्तैः, शिक्षितो व्यक्तचेतनः। मन्तव्यः न खलु प्रेत्य परलोके मेर्वादिवच्छाश्वताः केचनाप्यवस्थिता / पूर्वप्रेम्णा ददे तस्य, विद्याः प्रज्ञप्तिकाऽऽदिकाः / / 5 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy