SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहा 2010- अभिधानराजेन्द्रः - भाग 4 णायाधम्मकहा थेरे तेणामेव उवागच्छइ, उवागच्छ इत्ता अजसुहम्मे थेरे / तिक्खुत्तो आयाहिण पयाहिणं करेइ, करेइत्ता वंदति, नमसति, / वंदित्ता नमंसित्ता अजसुहम्मस्स थेरस्स नचासण्णे नाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणएणं पजुवासमाणे एवं वयासी जति णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसपुंडरीएणं पुरिसपुंडरीएणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहेणं लोगगहिएणं लोगपईवेणं लोगपञ्जोयगरेणं अभयदएणं चक्खुदएणं मग्गदएणं सरणदएणं बोहिदएणं धम्मदयेणं धम्मदेसएणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवरनाणदंसणधरेणं जिणेणं जावएणं बुद्धेणं बोधएणं मुत्तेणं मोयगेणं तिन्नेणं तारएणं सिवमयलमरूवमणंतमक्खयमव्वावाहमपुणरावत्तयं सासयं ठाणमुवगएणं पंचमस्स अंगस्स विवाहपन्नत्तीए अयमढे पन्नत्ते / छट्ठस्स णं अंगस्स भंते ! णायाधम्मकहाणं के अढे पण्णत्ते ? जंबू ! ति अजसुहम्मे थेरे अजजंबूनामं अणगारं एवं वयासी-एवं खलु जंबू ! समणेणं भगवया महावीरेणं० जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयक्खंधा पण्णत्ता / तं जहानायाणि य, धम्मकहातो य / ज्ञा० 1 श्रु०१ अ०। ('णायज्झयण' शब्देऽत्रैव भागे 2003 पृष्ठे 'धम्मकहा' शब्दे च श्रुतस्कन्धाऽध्ययनानि द्रष्टव्यानि) विषयःसे किं तं नायाधम्मकहाओ ? नायाधम्मकहासु णं नायाणं नगराई उजाणाई चेइयाई वणसंडाई समोसरणाई रायाणो / अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइया परलोइया इडिविसेसा भोगपरिव्वाया पव्वज्जाओ परियाया सुयपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपचक्खाणाई पावोवगमणाई देवलोगगमणाई सुकुले पचायाइओ पुण बोहिलाभो अंतकिरियाओ आधविजंति दस धम्मकहाणं वग्गा / तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई, एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाई, एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयासयाई, एवमेव सपुव्वावरेणं अद्भुट्ठाओ कहाणगकोडीओ हवंति त्ति मक्खायं / नायाधम्मकहाणं परित्ता वायणा संखिज्जा अणुओगदारा संखेज्जा वेढा संखेजा सिलोगा संखेजाओ निजुत्तीओ संखेजाओ संगहणीओ संखेजाओ पडिवतीओ से णं अंगठ्ठायाए छ8 अंगे दो सुयक्खंधा एगूणवीसं अज्झयणा एगूणवीसं उद्देसणकाला एगूणवीसं समुद्देसणकाला संखिज्जा पयसहस्सा पयग्गेणं संखिज्जा अक्खरा अणंतागमा अणंता पञ्जवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविनंति पन्नविशंति परूविजंति दंसिजति निदंसिर्जति उवदंसिजंति, से एवं आया एवं / नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविज्जइ, सेत्तं नायाधम्मकहाओ॥६॥ "से किं तं" इत्यादि / अथ कास्ता ज्ञाताधर्मकथाः? ज्ञातानि उदाहरणानि, तत्प्रधानाः धर्मकथा ज्ञाताधर्मकथाः। अथवा-ज्ञातानि ज्ञाताध्ययनानि प्रथमश्रुतस्कन्धे धर्मकथा, द्वितीये यासु ग्रन्थपद्धतिषु ताज्ञाताधर्मकथाः, पृषोदराऽऽदित्वात् पूर्वपदस्य दीर्घान्तता। सूरिराहज्ञाताधर्मकथासु, णमितिवाक्यालङ्कारे, ज्ञातानामुदाहरणभूतानां, नगराऽऽदीन्याख्यायन्ते।तथा-(दस धम्मकहाणं वग्गा इत्यादि) इह हि प्रथमश्रुतस्कन्धे एकोनविंशति-ताध्ययनानि। ज्ञातानि उदाहरणानि तत्प्रधानान्यध्ययनानि / द्वितीयश्रुतस्कन्धे दश धर्मकथाः धर्मस्याहिंसाऽऽदिलक्षणस्य प्रतिपादिकाः कथाः धर्मकथाः / अथवाधर्मादनपेताधाः , धाश्च ताः कथाश्वधर्मकथाः। तत्र प्रथमे श्रुतस्कन्धे यान्येकोनविंशतिर्शाताध्ययनानि, तेषु आदिमानि दश ज्ञातानि ज्ञातान्येव, न तेष्वाख्यायिकाऽऽदिसंभवः / शेषाणि पुनः नव ज्ञातानि, तेष्वेकैकस्मिन् चत्वारिंशानि पञ्च पञ्चाऽऽख्यायिकाशतानि भवन्ति। एकैकस्यां चाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि / एकैकस्यां चोपाख्यायकायां पञ्च पञ्चाऽऽख्यायिकाशतानि। सर्वसंख्यया एकविंश कोटिशतं लक्षाः पञ्चाशत्। तत एवं स्थिते प्रस्तुतसूत्रस्याऽवतारः। आह च टीकाकृत- ''इगवीस कोडिसयं, लक्खा पन्नास चेव होइ बोधव्वा। एवं कए समाणे, अहिगयसुत्तस्स पत्थाओ / / 1 / / " द्वितीयश्रुतस्कन्धे दश कथाना वर्गाः, वर्गः समूहो, दशधर्मकथासमुदाय इत्यर्थः / अत एव च दशाध्ययनानि एकस्यां धर्मकथायां, कथासमूहरूपायामध्ययनप्रमाणायां पञ्च पञ्चाऽऽख्यायिकाशतान्येकैकस्यां चाऽऽख्यायिकायां पञ्चपशोपाख्यायिकाशतानि, एकै कस्यां चोपाख्यायिकायां पञ्चपञ्चाऽऽख्यायिकाशतानि, सर्वसंख्यया पञ्चविंशं कोटिशतम्। इह नव ज्ञाताध्ययनसंबद्धाऽऽख्यायिकाऽऽदिसदृशा या आख्यायिकाऽऽदयः पञ्चाशल्लक्षाधिकैकविंशति कोटिशतप्रमाणाः, ता अस्मात् पञ्चविंशतिकोटिप्रमाणाद्राशेः शोध्यन्ते, ततः शेषा अपुनरुक्ता अर्द्धचतुर्थाः कथानक--कोट्यो भवन्ति / तथा चाऽऽह--एवमेवोक्तप्रकारेणैव गुणने शोधनेच कृते सपूर्वापरेण श्रुतस्कन्धाः पूर्वापरश्रुतस्कन्धकथाः समुदिता अपुनरुक्ताः (अद्भुट्ठाओ ति) अर्द्धचतुर्थाः कथानककोटयों भवन्तीत्याख्यातं तीर्थकरगणधरैः / आह च टीकाकृत्- "पणवीस कोडिसय, एत्थ य समलक्खणा इमा जम्हा। नव नायासंबद्धा, अक्खाइयमाइया तेणं / / 1 / / ता सोहिजंति फुडं, इमाओं रासीऔं वेगलाणं तु। पुणरुत्तवज्जियाणं, पमाणमेयं विणिघिद्वं // 2 // " तथा ''नायाधम्मकहाणं परित्ता वायणा'' इत्यादि सर्व प्राग्वद् भावनीयम, यावन्निगमनं, नवरं संख्ये यानि पदसहस्राणि, पदाग्रेण पदपरिमाणेन च तानि पहा लक्षाः षट् सप्ततिसहस्राः, पदमपि चात्रौपसर्गिक, नैपातिकं, नामिकमाख्यातिकं, मिश्र चेति
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy