SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ णायविहि 2006 - अभिधानराजेन्द्रः - भाग 4 णायाधम्मकहा न भवति / एवं शिरावेधवस्तिकर्माऽऽदिष्वपि पूर्व साधौ कृत्वा पश्चाद् आभवनव्यवहारः / तानि चान्यानि कार्याणि कारणानीमानि॥६८|| गृहस्थेषु क्रियमाणेषु न पश्चात्कर्म / / 61 / / तान्येवाऽऽहअत्तट्ठा उवणीया, ओसहमादी हवंतिते चेव। तवसोसिय अप्पायण, ओमे य असंथरंत गच्छेज्जा। पत्थाऽऽहारो य तहिं, अहाकडो होइ साहुस्स / / 62 / / रमणिजं वा खेत्तं, तिकालजोग्गं तु गच्छस्स // 66 // आत्माऽर्थ यान्युपनीतानि औषधाऽऽदीनि गृहस्थैः, तान्यव साधोरपि तपसा विकृष्टन शोषितस्तपः शौषितः, स्वजनाश्व प्रचुरदानाः, तत भवन्ति, पथ्याऽऽहारोऽपि च तत्र साधोर्यथाकृतो भवःते, न ततः आप्यायननिमित्तं सपरिवारो ज्ञातविधि व्रजेत् / अथवा-अवमं दुर्मिक्ष पश्चात्कर्म // 62 / / ज्ञातं, तत्रासंस्तरन्तो ज्ञातविधिं गच्छेयुः, रमणीयं वा तत् क्षेत्रं गच्छस्य अगिलाणे उ गिहिम्मी, पुव्वुत्ताए करेंति जयणाए। त्रिकालयोग्य, ततो गच्छन्ति // 66 / / अण्णत्थ पुण अलंभे, नायविहिं नेंति अन्नतरं / / 6 / / त्रिकालयोग्यतामेव भावयतियदि निजकानां संबन्धी न कश्चिद् ग्लानो, नाऽपि निजको वैद्यो- वासे निचिक्खिल्लं, सीयल दव पउरमेव गिम्हासु। ऽन्यच चिकित्सां करोति, तदा गृहिणि गृहस्थे अग्लाने, अन्यत्र पूर्वोक्तया सिसिरे य घणनिवाया, वसही तह घट्ट मट्ठा य 70|| यतनयापूर्वं कल्पाध्ययने ग्लानसूत्रे चिकित्सा यतना उक्ता, तया वर्षे वर्षाकाले 'निचिक्खिल्लं' कर्दमाभावः, ग्रीष्भेषु ग्रीष्मकाले प्रचुर चिकित्सा कुर्वन्ति। तथाऽन्यत्रौषधीनां लाभो नास्ति। तत आह–अन्यत्र शीतलं द्रवं लभ्यते, शिशिरे शीतकाले घनमतिशयने निर्वाता पुनरौषधीनामलाभे ज्ञातविधिमन्यतरं तं ग्लानं नयन्ति / तदेवं वसतिर्लभ्यते घृष्टा मृष्टा च // 70|| ग्लानविधिरप्युक्तः // 63|| छिणमंडवयं च तयं, सपक्खपरपक्खविरहितोमाणं / सम्प्रति लाभचिन्तायामाभवनविधिमाह पत्तेय उग्गह त्तिय, काऊणं तत्थ गच्छेज्जा // 71 / / अहुणा तु लाभचिंता, तत्थ गयाणं इमा हवइ तेसिं! यदन्यत् क्षेत्रं गन्तव्यं तच्छिन्नमण्डपं, यत्र तु स्वजनाः सन्ति जइसव्वेगाऽऽयरियस्स होंति तो मग्गणा नऽत्थि॥६॥ तत्स्वपक्षपरपक्षकृतापमानविरहितम् / गाथायामपमानशब्दस्याअधुना तेषां तत्र गतानां ज्ञातविधौ गतानामियं लाभचिन्ता भवति / ऽन्यथानिपातः प्राकृतत्वात् / प्रत्येकं ग्लानबालाऽऽदीनामवग्रह यदि ते धर्मकथ्यादयः सर्वेऽप्येकस्याऽऽचार्यस्य भवन्ति, तर्हि नाऽस्ति उपष्टम्भश्च जायते, इति कृत्वा इति हेतोः, तत्र ज्ञातविधौ गच्छेत् / मार्गणा; सर्वमाचार्यस्याऽऽभवतीति भावः // 64 // उवदेसं काहामि य, धम्मं गाहिस्स पव्वयाविस्सं। संतासंती अहवा, अण्णगणा जे वितीयगा नीया। सङ्घाणि व बुग्गाहे, मिच्छुगमादी ततो गच्छे // 72 / / तत्थ इम मग्गणा ऊ, आभव्वे होइ नायव्वा // 65 / / धर्मोपदेशं वा स्वजनानां करिष्यामि / यदि वा-धर्म श्रावकधर्म सद्भावो नाम सन्ति साधवः, परं न धर्मकथाऽऽदिषु कुशलाः, ग्राहयिष्यामि / अथवा-ते निष्क्रामतुकामा वर्तन्ते, ततः प्रव्राजअरपद्भावोमूलत एव न सन्ति साधवः / एवं सद्भावेनासद्भावेन वा यिष्यामि, दानश्रद्धानि वा तानि कुलानि भिक्षुकाऽऽदि व्युद् ग्राहयेत्, येऽन्यगणसत्का द्वितीयका नीताः, तेषामियमाभाव्ये मार्गणा भवति तत एतैः कारणैतिविधिं गच्छेत्। व्य०६ उ०। ज्ञातव्या // 65 // णायव्व त्रि०(ज्ञातव्य) स्वरूपतोऽवबोधव्ये, आव०५ अ०। उत्ता दर्शा तामेवाऽऽह णायसंग पुं०(ज्ञातसङ्ग) पुत्राऽऽदिसंबन्धे, सूत्र०१ श्रु०३ अ०२ उ०) जंसो उवासामेती, तन्निस्साए य आगया जे तु। "विबद्धो नायसंगेहिं / " ज्ञातसङ्गैर्विबद्धो मातापितृपुत्रकलते सव्वे आयरितो, लभते पव्वायगो तस्स // 66|| त्राऽऽदिमोहितः। सूत्र०१ श्रु०३ अ०२ उ०। सज्ञातविधिमागतः सन्यमुपशमयति प्रव्रज्यापरिणाम ग्राहयति, येच णायसंड न०(ज्ञातखण्ड) कुण्डपुराद् बहिरुद्याने, आ०म०१ अ०२ तन्निश्रया तस्य ज्ञातविधिमागतस्य निश्रयास्वजनोऽस्माकमिति बुद्ध्या खण्ड / यत्र वीरस्वामी प्रव्रजितः। आचा०२ श्रु०३ चू०१ अ०। आ०म०। तत्समीपमागताः, तान् सर्वान, योज्ञातविधिंद्रष्टुमागतः, तस्यसाधोर्यः कल्प प्रव्राजक आचार्यः, स लभते। णायागय त्रि०(न्यायागत) द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठाजे पुण अह भावेणं धम्मकही सुंदरो त्ति वा सोउं। नलक्षणेन लोकव्यवहार्येण न्यायेन प्राप्ते, आव०६ अ०। आउ-वसामिय तेहिं,तेसिं चिय ते हवंती उ॥६७|| णायाधम्मकहा स्त्री०(ज्ञाताधर्मकथा) ज्ञातानि उदाहरणानि तत्प्रधाना ये पुनः यदि वा ये-सुन्दरो धर्मकथी इति श्रोतुमागताः सन्तः, धर्मकथा ज्ञाताधर्मकथा। अथवा-ज्ञातानि ज्ञाताध्ययनानि प्रथमश्रुतवैर्धर्मकथ्यादिभिरुपशामिताः प्रव्रज्यापरिणाम ग्राहिताः, ते तेषामेव स्कन्धे, धर्मकथा द्वितीये यासु ग्रन्थपद्धतिषु ता ज्ञाताधर्मकथाः, भवन्ति // 67 // पृषोदराऽऽदित्वात् पूर्वपदस्य दीर्घान्तता। षष्ठेऽङ्गे (ज्ञा०) अण्णेहि कारणेहि य, गच्छंताणं तु जयण एसेव। तत्र जन्बूस्वामी सुधर्माणं गणधरमेवं पप्रच्छववहारो सेहस्स य, ताइंच इमाई कजाइं॥६८|| तते णं से अजजंबूणामे जायसवे जायसंसए जायकोऊहले व्यास्तां स्वजनवन्दापनाय, ग्लानप्रयोजनेन वा ज्ञातविधिं गतानां संजायसवे संजायसंसए संजायकोऊहले उप्पण्णसड्ढे उप्पयतना प्रागुक्ता भवति, अन्य कारणैर्वक्ष्यमाणैतिविधि गच्छ- ण्णसंसए उप्पण्णकोऊहले समुप्पण्णसवे समुपप्पणसंसए तामेषेवाऽनन्तरोदिता यतना-एषैव शैक्षस्य विषये अनन्तरोदित | समुपप्पणकोऊहले उठाए उठेति, उट्ठाए उद्वित्ताजेणामेव अजसुहम्मे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy