________________ जण्णोवईस 1360 - अभिधानराजेन्द्रः - भाग 4 जत्तिय देयमिति। ततस्तान पृष्टवन्तस्ते-को भवान्, श्रावकाणां कतिव्रतानि? (जयण त्ति) प्रवृत्तिः। भ०१८ श०१० उ०। स आह-श्रावकाणां न सन्ति व्रतानि, किं तु अस्माकं पश्चाऽणुव्रतानि। अत्र प्रासङ्गिके शङ्कासमाधाने यथाकति शिक्षाव्रतानि? ते उक्तवन्तः सप्त शिक्षाव्रतानि / य एवं भूतास्ते "नो यात्रा प्रतिमानतिव्रतभृता साक्षादनादेशनात् , राझो निवेदिताः। स च काकणीरत्नेन तान् लाञ्छितवान्, पुनः षण्मासेन तत्प्रश्नोत्तरवाक्य इत्यपि वचो मोहज्वरावेशजम्। योग्या भवन्ति, तानपि लाञ्छितवान् / षण्मासकालादनुयोगं कृतवानेवं मुख्यार्थः प्रथिता यतो व्यवहृतिः शेषान् गुणान् लक्षयेत्, ब्राह्मणाः संजाता इति। ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां सामर येण हि यावताऽस्ति यतना यात्रा स्मृता तावता // 47 // " चक्रुः / परीषहभीरवस्तु श्रावका एवासन्निति। एचंच भरतराज्यस्थितिः / प्रति०। एतद्व्याख्यानं चेइय' शब्देऽस्मिन्नेव भागे 1220 पृष्ठद्रष्टव्यम्) आदित्ययशसस्तु काकणीरत्नं नासीत्, सुवर्णमयानि यज्ञो-पवीतानि क्षायिकमिओपशमिकलक्षणे भावे, आव०३ अ०1 देवोद्देशेनोत्सवभेदे, कृतवान्, महाशयःप्रभृतयस्तु केचन रूप्यमयानि, केचन रथयात्रादौ, वाच०। महोत्सव एव यात्रा, नतु देशान्तरगमनम्। ध०२ विचित्रपट्टसूत्रमयानि, इत्येवं यज्ञोपवीत- प्रसिद्धिः। आ० म०प्र०। अधि०। पञ्चा०। सा च यात्रा त्रिविधा-अष्टाहिका, रथयात्रा, तीर्थयात्रा जण्णोववीय न० (यज्ञोपवीत) 'जण्णोवईय' शब्दार्थे, आ० म०प्र०। च। ध०२ अधि०। (तत्राष्टाहिकास्वरूपं रथयात्रास्वरूपंच 'अणुजाण' जण्णोहणो (देशी) राक्षसे, दे० ना०३ वर्ग। शब्दे प्रथमभागे 367 पृष्ठे दर्शितम्) स च सविस्तरं सर्वचैत्यपरिपाटीजण्हली (देशी) नीव्याम, दे० ना०३ वर्ग। करणादिमहोत्सवोऽष्टाहिकायात्रा, इयं चैत्ययात्राऽप्युच्यते / ध० 2 जण्हु पुं० (जडु) "सूक्ष्मष्णस्नह्नवक्ष्णां ण्हः" ||8/275 / / इति अधि०। (तीर्थयात्रास्वरूपंच 'तित्थजत्ता' शब्दे दृश्यम्) देशान्तरगमने, प्राकृतसूत्रेण होः राहुः। प्रा०२ पादाभरतवंश्ये आजबीढनृपपुत्रे, नृपभेदे, स्था० 4 ठा० 1 उ०। ज्ञा०। औ०। विजिगीषया राज्ञांगमने, गमनमात्रे, यापने उपाये च। वाच०। वाच०को०। जण्हुसुयास्त्री० (जह्वसुता) गङ्गानद्याम्, "गंगा भागीरही य जण्हुसुया।" जत्ताभयग पुं० (यात्राभृतक) यात्रा देशान्तरगमनं, तस्यां सहाय इति भियते यः स यात्राभृतकः / देशाटनसमयोपयोगिन्यनुचरे, स्था० 4 ठा० को०। १उ०। जइअव्य० (यदि) यद्-णिच्-इन, णिलोपः। पक्षान्तरे, संभावनायाम, जत्ता ति होति गमणं, उभयं वा एत्तिय धणेण / पं० भा०। गर्हायां, विकल्पे च / वाच०। "जति ण चोरं लभसि ततो ते जीवित नऽस्थि' / नि० चू०१ उ०। "जत्ताभयगो नाम तुमे अम्ह इमा जत्ता कायव्वा'' / स्वय यात्रा गन्तुमशक्नुक्ता यात्रासिद्ध्यै वेतनेन व्यापारितेऽनुचरे च। पं० चू० / जतमाण त्रि० (यतमान) प्राणिविषये यत्नवति, आचा०१ श्रु०६ अ०२ | जत्ताभिमुह त्रि० (यात्राऽभिमुख) गमनाभिमुखे, औ०। उ०। यत्नवति च / आचा०१ श्रु० 4 अ०१ उ०। जत्ताविहाण न० (यात्राविधान) जिनोत्सवविधौ, तत्प्रतिपादके जति अव्य० (यदि) जइ' शब्दार्थ, नि० चू० 1 उ०। यात्राविधिप्रकरणाख्ये हारिभद्रे नवमे पश्चाशके च / पशा०६ जतिय त्रि० (यावत्) यत्परिमाणे, वाच० / "अण्णं पिजतियं जाणंति'' विव०। (तद्वक्तव्यता अणुजाण' शब्दे प्रथमभागे 337 पृष्ठे क्लिोक्या) नि० चू० 16 उ०। जत्तासिद्ध पुं० (यात्रासिद्ध) कृतसमुद्रयात्रे, यो द्वादशवारं समुद्रमवग्राह्य जतुकुंभपुं० (जतुकुम्भ) जातुषे घटे, सूत्र० 1 श्रु० 4 अ० 10 // कृतकार्यः क्षेमेणाऽऽयाति स यात्रासिद्धः / अन्येऽपि पोतेन गन्तुकामा जतुगोलसमाण त्रि० (जतुगोलसमान) डिम्भरूपक्रीडनकज- यात्रासिद्धाः प्रेक्ष्यन्ते। तुगोलकप्रमाणे अनति महति, भ० 16 श०३ उ०। यात्रासिद्धकथा चेयम् - जतुगोलासमाणपुं० (जतुगोलसमान)'जतुगोलसमाण' श-ब्दार्थे, भ० "वेलाकूलेऽभवत् कोऽपि, वणिक् तुण्डिकनामकः / 16 श०३ उ०। तस्याब्धौ लक्षशो भग्नं, वोहित्थं स तु नाभनक् / / 1 / / जतो अव्य० (यतस्) यस्मात् कारणादित्यर्थे, पञ्चा० 6 विव० / जले नष्टं जले एव, लभ्यते प्रोक्तवानिति। जत्तपुं० (यत्न) वेलाविधानाधाराधनोद्यमे, पञ्चा० 3 क्वि०। नाग्रहीद्दत्तमप्यन्यैः जगाम पुनरम्बुधौ / / 2 / / जत्ततिग न० (यात्रात्रिक) जिनयात्रात्रिके, ध० 2 अधि० / / स्वयं समुद्रस्तुष्टोऽथ, तत्थ प्राज्यं धनं ददौ। "अष्टाहिकाऽभिधामेकां, रथयात्रामथापराम् / तृतीयां तीर्थयात्रा चे- भणितश्चान्यदपि ते, किं ददामीति सोऽवदत् // 3 // त्याहुर्यात्रां त्रिधा बुधाः ।।१॥"ध०२ अधि०। मम नाम गृहीत्वा यः, समुद्रमवगाहते। जत्ता स्त्री० (यात्रा) या-ष्ट्रन्। वाच०। यानं यात्रा।तपोनियम- संयोगादिषु / सोऽविपन्नः समभ्येतु, समुद्रस्तत्प्रपन्नवान्॥४॥" प्रवृत्ती, भ०१८ श०१० उ०। आव०। यात्रा द्विधाद्रव्यतो, भावतश्च। आ० क० / रा०। द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पमाना, भावतः साधूनामिति। आव० जत्ति जगारपविभत्ति न० (ज इति जकारप्रविभक्ति) द्वात्रिंश३ अ०। द्विधनाट्यभेदे, रा०। किं ते भंते ! जत्ता ? सोमिला ! जं मे तवणिय-मसंजमस- जत्तिय त्रि० (यावत्) यत्परिमाणे, वाच०। 'जत्तियं गहियं तत्तिय ठियं / " ज्झायज्झाणआवस्सयमादिएसु जोगेसु जयणा, से तं जत्ता। | आ० म०प्र० /