SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जणाकुल 1386 - अभिधानराजेन्द्रः - भाग 4 जण्णोवईय जणाकुल त्रि० (जनाकुल) 'जणाउल' शब्दार्थे, व्य०४ उ०। जणाववायभीरुत्त न० (जनापवादभीरुत्व) जनापवादाद् मरणान्नि विशिष्यमाणाद् भीरुत्वं भीतिभावः / लोकापर्वादभीती, द्वा०१२ द्वा०। जणि अव्य० (इव) "इवार्थ नं-नउ-नाइ-नावइ-जणिजणवः" 184444 // इति सूत्रेणापभ्रंशे इवार्थे जणिप्रयोगः / प्रा०४ पाद / इवेत्यर्थे, "चंपयकुसुमहो मज्झि सहिभसमुपयट्टय / सोहइ इंदनीलुमणि जणि कणइ वइट्टउ" | प्र०४ पाद। जणिअत्रि० (जनित) उत्पादिते. नि० चू० 1 उ० / आव०। जणिय त्रि० (जनित) जणिभ् शब्दार्थे, नि० चू०१ उ०। जणु अव्य० (इ) "इवार्थ नं-नठ-नाइ-नावइ-जणिजणवः" ||41444 / इति सूत्रेणापभ्रंशे इवशब्दस्य 'जणु' इत्यादेशः। इवेत्यर्थे, 'निरुवमरसुपिएँ पिए विजणु' / प्रा० 4 पाद। जणुम्मि स्त्री० (जनोर्मि) जनसंबाधे, रा०। जणुल्लापपुं० (जनोल्लाप) जनानां काक्वा वर्णने, औ०। जणेमाण त्रि० (जनयत्) उत्पादयति, तं०। जणोह पुं० (जनौघ) जनसमुदाये, बृ०३ उ०। जणोवयारपुं०(जनोपचार) स्वजनादिलोकपूजायाम, पञ्चा०२ विव०। / जण्ण पुं० (यज्ञ) यज-भावे नः / यागे, वाच०। स त्रिविधः"अफलाकातिभिर्यज्ञो, विधिद्रष्टो य उच्यते। यष्टव्यमेवेति मनः, समाधाय स सात्त्विकः।। अभिसंधाय तु फलं, दम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसम् / / विधिहीनमसृष्टान्नं, मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञ, तामसं परिचक्षते" || सच नानाविधः"द्रव्ययज्ञास्तपोयज्ञाः, योगयज्ञास्तथा परे। स्वाध्यायज्ञानयज्ञाश्च, यतयः संशितव्रताः" / / पञ्च गृहस्थकर्तव्या यज्ञा यथा"अध्यापनं ब्रह्म यज्ञः, पितृयज्ञस्तु तर्पणम्। होमो देवो बलिर्भातो, नृयज्ञोऽतिथिपूजनम्" / विष्णौ च / वाच०। नागादीनां पूजायाम, आ०म० प्र०। भ०। ज्ञा०। प्रश्न०। सूत्र०। प्रतिदिवसं स्वस्वेष्टदेवतापूजायाम, जी० 3 प्रति०। श्राद्धे च / जी०३ प्रति०। जः / सयूपो यज्ञ एव हि क्रतुरुच्यते, यूपरहितस्तु दानादिक्रियायुक्तो यज्ञ इति / विशे०। जण्णइज्ज न० (यज्ञीय) यज्ञाय हितं तस्येदं वा / वाच० / स्वनामख्याते (जयघोषविजयघोषमुनिवक्तव्यताप्रतिबद्धे) उत्तराध्ययनसूत्रस्य पञ्चविंशतितमेऽध्ययने, स०३३ सम० / उत्त०। जण्णग्गि पुं० (यज्ञाग्नि) अग्निष्टोमानले, दश०१ चू०। जण्णजस पुं० (यज्ञयशस्) स्वनामख्याते नारदपितामहे तापसे, "आसीद्यदा सौर्यपुरे, समुद्रविजयो नृपः। तदा यज्ञयशास्तत्र, तापसस्तस्य वल्लभः।। सोममित्रासुतो यज्ञ-दत्तस्सोमयशा स्नुषा। तत्पुत्रो नारदस्तेषा-मुञ्छवृत्त्या च भोजनम्" || आ० क०। आ० चू०। जण्णजाइ(ण) पुं० (यज्ञयाजिन्) यजनशील, नि० चू० 1 उ० / औ०। भ०। जण्णट्ठ पुं० (यज्ञार्थ) यहकप्रयोजने द्विजे, यज्ञनिमित्ते, उत्त० 25 अ०। जण्णट्ठाण न० (यज्ञस्थान) नासिक्यपुरे, ती० 28 कल्प० / ''एवं नासिक्कपुरे कालंतरे पुण्णभूमिं नाउं आगओ मिहिलाहिंतो, तत्थ जणयराओ तेण य तत्थ दस जण्णा कारिया" ततः "जण्णट्ठाणं ति तन्नयरं रूढ' / ती०२८ कल्प०1 यज्ञवाटे च / वाच०। जण्णदत्त पुं०(यज्ञदत्त) स्वनामख्याते नारदपितरि, आ० के० आव०। आ० चू० / स्वनामख्याते कौशाम्बीवास्तव्ये सोमदत्ते, सोमदेवपितरि च। उत्त० 1 अ० / भद्रवाहुस्वामितृतीयशिष्ये, कल्प०८ क्षण। जण्णदेवपुं० (यज्ञदेव) क्षितिप्रतिष्ठितनगरीये चिलातपुत्र-पूर्वभविकजीवे स्वनामख्याते द्विजे, आव०१० जण्णमुह न० (यज्ञमुख) यज्ञोपाये, उत्त०२५ अ०॥ जण्णवक्क पुं० (याज्ञवल्क्य) शुक्लयजुःप्रवर्तक मुनिभेदे, वाच०। (वेदाः) अनार्यास्त् पश्चातु सुतसायाज्ञवल्क्यादिभिः कृताः" आ० म०प्र० / तन्नामकधर्म संहिताकर्तरि ऋषौ च / वाच०। याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताभिश्चिन्तयन्ति ते धर्मचिन्तकाः। अनु०। जण्णवाड पु० (यज्ञवा)(पा)ट यज्ञस्थाने, वाच०। आ० म० / उत्त०। आव०। जण्णसेट्ठपुं० (यज्ञश्रेष्ठ) यज्ञेषु श्रेष्ठोयज्ञश्रेष्ठः। अथवा श्रेष्ठोयज्ञः श्रेष्ठयज्ञः / प्राकृतत्वात् यज्ञश्रेष्ठः। (उत्त०) उत्तमयज्ञे, "वोसट्ठकाया सुइचत्तदेहा, महाजयं जयइजण्णसेट्ठ" उत्त०१२ अ०। जण्णिय पु० (याज्ञिक) यज्ञेन जयति लोकान् इति याज्ञिकः / आ० म० प्र० / आचा०। यज्ञाय हितः यज्ञः प्रयोजनमस्य वा ठक् / याजके ऋत्विगादौ, यजमाने च / वाच०। जण्णोवईय न० (यज्ञोपवीत) यज्ञेन संस्कृतमुपवीतम् / वाच० / ब्राह्मणकण्ठसूत्रे, उत्त०२ अ०। तत्प्रसिद्धिस्त्वित्थम्भरतश्च श्रावकानाहूयोक्तवान् भवद्भिः प्रतिदिनं मदीयं भोक्तव्यं, कृष्यादि चन कार्यम्, स्वाध्यायपरैरासितव्यं, भुक्तेच मदीयगृहद्वारा-सन्नव्यवस्थिततैर्वक्तव्यम्-जितो भवान्, वर्धते भयं, तस्मान्मा हन मा हनेति। ते तथैव कृतवन्तः। भरतश्चरति साग-रावगाढत्वात् प्रमत्तत्वात् तच्छन्दाकर्णनोत्तरकालमेव केनाहं जित इति ? आः ज्ञातं-कषायैः, तेभ्यः एव वर्द्धते भयमित्यालोचनापूर्वक संवेग यातवानिति / अत्रान्तरे लोकबाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः, नेह ज्ञायते कः श्राव-कः, को वा नेतीतिलोकस्य प्रचुरत्वात्। आह भरतः-पृच्छापूर्वक
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy