________________ जणट्ठाण 1388 - अभिधानराजेन्द्रः - भाग 4 जणाउल माहप्पं उववणिति, तस्स आरहंतलोगा कहं नो वण्णिहिति? ती०२८ | द्वार। "जणवयपरिवायाए" जनपदानां लोकानां परिवादाय। आचा० कल्प। १श्रु०३ अ०२ उ०। 'जानपद' इत्यनुवादेतुतत्र भवे, "जणवयवहाए" जणणिकुच्छिमज्झन० (जननीकुक्षिमध्य) मातृजठरान्तरे, तं०। / जनपदे भवाः जानपदाः कालद्रष्ट्रादयो राजादयो वा तद्वधाय। आचा०१ जणणिबह पुं० (जननिवह) महति नगरभोजिकादि वृन्दे, बृ०४ उ०। श्रु०३ अ०२ उ०। जणणी स्वी० (जननी) जनयति प्रादुर्भावयत्यपत्यमिति जननी। उत्त०२ | जणवयक हा स्त्री० (जनपदकथा) मालवकादिदेश प्रशंसाअाजन-णिच् अनि० जन अपादाने, अनि० वा डीप / वाच०। मातरि, निन्दाऽत्मिकायां देशकथायाम्, उत्त०१२ अ०। औ०। प्रव०१ द्वार। पञ्चा० / कल्प० / आव०। सूत्र०। "आ स्तन्यपानजननी जणवयपाल पुं० (जनपदपाल) जनपदं पालयति इति जनपदपशूना-मा दारलाभाच नराधमानाम् / आ गेहकृत्यावधि मध्यमाना पालः। जनपदरक्षके, औ०। माजीवितात्तीर्थमिवोत्तमानाम्"||१|| कल्प० 4 क्षण। उत्पादकस्त्रीमात्रे जणवयपिया पुं० (जनपदपितृ) जनपदानां हितत्वात् (औ०) पिते-व। च! वाच०। लोकपितरि, स्था०६ ठा०। सूत्र० / जणद्दण पुं० (जनार्दन) जनैरर्वते याच्यते 'अर्ह' याचने, कर्मणि ल्युट्। / जणक्यपुरोहिय पुं० (जनपदंपुरोहित) जनपदस्य शान्तिकारितया जनमर्दति हिनस्ति ताडयति जनान् समुद्र-वासिनोऽसुरभेदान् पुरोहित इव जनपदपुरोहितः / जनपदशान्तिकरे, रा०। औ०। सूत्र० / अर्दयति वा कर्तरिल्युट्। विष्णौ, वाच०।"काले प्रसुप्तस्य जनार्दनस्य, जणवयप्पहाण त्रि० (जनपदप्रधान) लोकोत्कृष्ट, "भजाहिं य जणवयप्पमेघान्धकारासु च शर्वरीषु'" जगत्पीडके, त्रि०। आव०१ अ०। हाणाहिं लालियंता' प्रश्न० 4 आश्र० द्वार। जणपरिभूय त्रि० (जनपरिभूत) लोकगर्हिते, पं०व०१द्वार। जणवयवग्ग पुं० (जनपदवर्ग) देशसमूहे. भ० 3 श०६ उ०। जणपिच्छणिज्जरूव त्रि० (जनप्रेक्षणीयरूप) जनानां प्रेक्षणीयंद्रष्टुं योग्यं / जणवयसच्च न० (जनपदसत्य) जनपदेषु देशेषु यद् यदर्थवाचक-तया रूपं स्वरूपं यस्य तत्तथा। दर्शनीयरूपकलिते, कल्प० 3 क्षण। रूढं देशान्तरेऽपितत् तदर्थवाचकतया प्रयुज्यमानं सत्य-मवितथमिति जणपुज त्रि० (जनपूज्य) लोकामान्येषु, जीवा० 13 अधि०। जनपदसत्यम्। यथा कोणादिषु पयः पत्तं नीरमुदकमित्यादि। सत्यत्वं जणपूयणिज त्रि० (जनपूजनीय) राजामात्यगुरुश्रेष्ठि प्रभृतिषु | चास्यादुष्ट विवक्षाहेतुत्वात् / नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकतया लोकमान्येषु, पञ्चा० 2 विव०।। व्यवहारप्रवृत्तेः / दशविधसत्यस्य प्रथमे भेदे, स्था० 10 ठा० / ध०। जणप्पमह पुं० (जनप्रमर्द) लोकचूर्णने, भ०७ श०६ उ०। जणवयसच्चा स्त्री० (जनपदसत्या) जनपदमधिकृत्येष्टार्थ प्रतिपत्तिजनकजणप्पियत्त न० (जनप्रियत्व) लोकप्रियत्वे, "युक्तं जनप्रियत्वं शुद्ध तया व्यवहारहेतुत्वात् सत्या जनपदसत्या।दशविधायाः सत्यभाषायाः तद्धर्मसिद्धिफलदमलम्। धर्मप्रशंसनादे-बींजाधाना-दिभावेन''||१|| प्रथमे भेदे, प्रज्ञा० 12 पद। षो०४ विव०॥ जणवहा स्त्री० (जनव्यथा) लोकपीडायाम्, भ०७ श०६ उ०। जणवह पुं० (जणवध) लोकधाते, भ०७ श०६ उ०। जणवायपुं० (जनवाद) जनानां परस्परेण वस्तुविचारणे, औ०। स्वनामजणबोलपुं० (जनबोल) जनानामव्यक्तवर्णे ध्वनौ, विपा०१ श्रु०१अ०। ख्याते कलाभेदे, जं० 2 वक्ष० / स० / लोकापवादे च / वाच०। "जणवायभएणं"। आव०६ अ०। भ०। जणमणोहर त्रि० (जनमनोहर) लोकचेतोहारिणि, पञ्चा०६ विव०।। जणवूह पुं० (जनव्यूह) जनसमुदाये, भ०६ श०३४ उ० / चक्राद्याका रजनसमूह, जनव्यूहस्य शब्दोऽपि तदभेदाज्जनव्यूह एवोच्यते। विपा०१ जणमेजय पु० (जनमेजय) जनमेजयति / एज-णिच्-खश् / / श्रु०१अ01 परीक्षितनृपतेः पुत्रे, कुरुनामभूपपुत्रभेदे, पुरञ्जयनृपपुत्रे च / वाच०। क्रोधाजनमेजयो विननाश। ध०१ अधि०1 जणव्वूह (जनव्यूह 'जणवूह' शब्दार्थे, विपा० 1 श्रु०१ अ01 जणय पुं० (जनक) 'जणग' शब्दार्थे, प्रव० 1 द्वार। जणसद्द पुं० (जनशब्द) जनानां परस्परालापरूपे ध्वनौ, औ० / रा०। दशा०। जणयंत त्रि० (जनयत्) उत्पादयति, पञ्चा० 11 विव०। जणसम्मद्दपुं०(जनसंमर्द) जनानां परस्परं संघर्षणे, स्था० 4 ठा० जणवय पुं० (जनपद) जनाः पद्यन्ते गच्छन्ति यत्र / पद आधारे घः।। १उ०। वाच० / देशे० / प्रश्न०५ आश्र० द्वार।तं० / स्था० / कल्प० / आचा० / उत्त० / बृ० / आ० म० / जनानां लोकानां पदान्यवस्थानानि येषु ते जणसंवट्टकप्प त्रि० (जनसंवर्तकल्प) जनसंवर्त इव लोक-संहारसदृशे, जनपदाः / साधुविहरणयोग्येषु अवन्त्यादिषु अर्ध-षड्विशतिदेशेषु, भ०७ श०६ उ०। आचा० 1 श्रु०६ अ०५ उ०। राष्ट्र, रा०। मनुष्यलोके, भ०७ श०६ [ जणाउत्तो (देशी) ग्रामप्रधानपुरुष, विटे च। दे० मा० 3 वर्ग। उ० / तन्निवासिलो के षु च / ''हरंति धणध-णदव्वजायाणि जणाउल त्रि० (जनाकुल) भोजिकादिभिरिति प्रभूतैर्जनैराकीणे, व्य० .जणवयकुलाणं" जनपदकुलानां लोकगृहाणा-म् / प्रश्न०३ आश्र० 204 उ०!