SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ जड्ड 1357- अभिधानराजेन्द्रः - भाग 4 जण सोववहिरो य नियमा, गहणे उड्डाहाँ अहिगरणं / / तिविहो सरीरजड्डो, पत्थे भिक्खे तहेव वंदणए। एतेहि कारणे हिं, सरीरजडुं न दिक्खेजा / / अइणे वा पलिमंथो, भिक्खायरियाएँ अपरिहत्थो य / उड्डस्सासपरिक्कम-अहिअग्गीउदगमादीसु॥ आगाढगिलाणस्स य, असमाही वा वि होज मरणं वा।। जड्डे पासे वि ठिए, अन्ने य भवे इमे दोसा // देसेण कक्खमादी, कुच्छणववणुप्पलावणे दोसा / णऽत्थि गलओ य चोरो, णिदियमुंडो य जणवादो // णेगे सरीरजड्डो, एमादीया हवंति दोसा तु / तम्हा तं न वि दिक्खे, गच्छे महल्ले अणुन्नाओ / / इरियासमिए भासे- सणासु आदाणसमिइगुत्तीसु / ण वि ठाति चरणकरणे, कम्मुदएणं करणजड्डो / / जलमूग एलमूगो, अतिथूलसरीरकरणजड्डो य / दिक्खंतस्सेते खलु, चतुगुरु सेसेसु मासलहु / / भासाजडुं मम्मण, सरीरजडं च णातिथूरं च / जावन्जिय परियट्टे, करणे जडुं तु छम्मासे / / मोत्तुं गिलाणकजं, दुम्मेहं वा वि पाढे छम्मासो / तो हेतुं दुम्मेहं, जो वि य करणम्मि सो जड्डो / / छण्हुवरिं तो दोण्ह वि, आयरिओ अन्ने गाहें धम्मासा / पच्छा अन्नो ततिओ, सो वि य छम्मासपरिअट्टे / / जो चियतंगाहेती, सिस्सो तस्सेवसो हवति ताहे। तह विन गिण्हइ जदिहू, कुलगणसंघे विगिचणता। पं०भा०। जड्डस्त्रिधाभाषया, शरीरेण, करणेन च। भाषाजकुः पुनस्त्रिधाजलमूको, मन्मनमूकः, एलकमूकश्च / तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः / यस्य तु वदतः खच्यमानमिव वचनं स्खलति स मन्मनमूकः / यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः / तथा यः पथि भिक्षाऽटने वन्दनादिषु चातीव स्थूलतयाऽशक्तो भवति स शरीरजड्डुः / करण क्रिया, तस्यां जडुः करणजडुः समितिगुप्तिप्रत्यवेक्षणादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जडुतया यो ग्रहीतुं न शक्नोति सः, करणजडु इत्यर्थः / तत्र भाषाजडुस्विविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यः / शरीरजडुस्तु मार्गगमनभक्तपानानयनादिष्वशक्तो भवति, तथाऽतिजड्डस्य प्रस्वेदेन कक्षादिषु कुथितत्वं भवति, तेषां जलेन क्षालनेषु क्रियमाणेषु कीटिकादिप्लावना संभवति, ततः संयमविराधना, तथा लोकोऽतिनिन्दा करोति बहुभक्षीति, तथोर्द्धश्वासो भवति ततोऽसौ न दीक्षणीयः / ध० 3 अधि० / प्रव० / पं० चू० / नि० चू० / व्य० / आव० ! ग०1 हस्तिनि, पुं०। बृ०१ उ०। नि० चू०। जीत० / द्रव्यभावमूर्खे, त्रि०। तं०। "जड्डाणं वड्डाणं, निस्विन्नाणं च निव्विसेसाणं / संसार-सूयराणं, कहियं पि निरत्थय होइ'' // 1 // त० / *जाड्यन० जडस्य भावः ष्यञ् / जडतायाम्, सौख्ये च। "आलस्य- | श्रमगर्भाधैर्जाड्यं जृम्भासितादिकृत' / "इदं जाड्यमिदं मौढ्यमिदमत्यद्भुतं वचः" / वाच० / जढ त्रि०(त्यक्त)"क्तेनाप्फुण्णादयः" / / 4 / 258 / इति सूत्रेण 'जढ' आदेशः / परित्यक्ते, दश०६ अ० / 0 / पं०व०। आचा०। नि० चू० / संथा। जण पुं० (जन) जायते इति जनः / आ० म०प्र० / नं० / आचा० / विशे० / सूत्र०। जन-अच् / वाच० / लोके, उत्त०५ अ० / सूत्र० / आव०। आचा० / स० / नगरीवास्तव्वलोके, "पमुइअजणजाणवया" / रा०। भ० / औ० / नि०। ज्ञा० / प्राकृतपुरुषे, सूत्र० 1 श्रु० 1 अ०२ उ० / आ० म० / स० / प्राणिनिवहे, पं० व० 4 द्वार। आचा०। मातापितृपुत्रकलत्रादौ, कौटुम्बिकजने च / आचा० 1 श्रु०६ अ० 4 उ०। जणइआ पुं०(जनयितृ) जन--णिच-तृच / पितरि, आचा०१ श्रु०६ अ०४ उ०। उत्पादके, त्रि०। मातरि, स्त्री०। डीए। वाच०। "जणइता णाममेगे" | जनयिता मेघो यो वृष्ट्या धान्यमुद्गम-यति। स्था०६ ठा० 6 उ०। जणइता पुं० 'जणइआ' शब्दार्थे, स्था० 6 ठा० 6 उ० / जणक्खय पुं० (जनक्षय) लोकमरणेषु, भ०३ श० 6 उ० / जणक्खयकर त्रि० (जनक्षयकर) लोकविघातकारके, "बहुज णक्खयकरा संगामा" / प्रश्न० 4 आश्र० द्वार / जणकलकल पुं० (जनकलकल) जनानामुपलभ्यमानवर्णविभागे ध्वनी, रा०। जणग पुं० (जनक) जन-णिच्–ण्वुल् / वाच० / पितरि, प्रव० १द्वार। सूत्र०। ज्ञा० / उत्पादके, त्रि० / वाच०। मातापित्रादौ, "माता पिआ अ कंदकारी जणगा रुदंति" आचा० 1 श्रु०८ अ०८ उ०। मातापित्रोः आचा०२ श्रु०४ अ०१ उ०। जना लोकास्त एजनकाः / जने, 'जणगा तं सुणेह मे" / सूत्र०१ श्रु०६ अ०। सीतायाः पितरि, विदेहनृपभेदे, वाच०। चरमजिनसमयवर्तिनितत्पूजके मिथिलानृपे च / "मिहिलाजणओ य धरणो य" / मिथिलायां जनको राजा धरणश्च नागकुमारेन्द्रः भगवतः पूजां कृतवान् / आ० म०प्र० / जणजत्ता स्त्री० (जनयात्रा) अत्यन्तलोकतप्तिसंभाषणे, "जण जत्तारहियाणं, होइ जइत्तं जईण सया" / दर्श०४ तत्त्व / / जणट्ठाण न० (जनस्थान) दण्डकारण्ये, वाच० / नासिक्यपुरे च (ती० ) "अन्नया देवजाणी नाम सुक्कस्स महग्गहस्स धूआ जणट्ठाणपुरे कीलती दंडयराएण दिट्ठा, रूववइ ति वला मोडिआ, भग्गं च तीसे सीलव्वयं, तस्स सरूवं उबलब्भ सुक्कमहागहेणं रोसबसेणं सावो दिण्णो-एयं नयरं दंडयरायसहियं सत्तदिबसब्भंतरे छाररासी भविस्सइ ति, तं च नायं नारयरिसिणा, दंडयरायस्स कहि, तं च सोऊण भीओ दंडयराया सयलं जणं सह आणेउं चदंप्पहसामिणं सरणं पवन्नो, बुडो अ, तप्पभिइ जणट्ठाणं ति तस्स नरयरस पसिद्ध नामधिज्ज, एवं परतित्थिया वि जस्स तित्थस्स
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy