________________ जड्ड 1357- अभिधानराजेन्द्रः - भाग 4 जण सोववहिरो य नियमा, गहणे उड्डाहाँ अहिगरणं / / तिविहो सरीरजड्डो, पत्थे भिक्खे तहेव वंदणए। एतेहि कारणे हिं, सरीरजडुं न दिक्खेजा / / अइणे वा पलिमंथो, भिक्खायरियाएँ अपरिहत्थो य / उड्डस्सासपरिक्कम-अहिअग्गीउदगमादीसु॥ आगाढगिलाणस्स य, असमाही वा वि होज मरणं वा।। जड्डे पासे वि ठिए, अन्ने य भवे इमे दोसा // देसेण कक्खमादी, कुच्छणववणुप्पलावणे दोसा / णऽत्थि गलओ य चोरो, णिदियमुंडो य जणवादो // णेगे सरीरजड्डो, एमादीया हवंति दोसा तु / तम्हा तं न वि दिक्खे, गच्छे महल्ले अणुन्नाओ / / इरियासमिए भासे- सणासु आदाणसमिइगुत्तीसु / ण वि ठाति चरणकरणे, कम्मुदएणं करणजड्डो / / जलमूग एलमूगो, अतिथूलसरीरकरणजड्डो य / दिक्खंतस्सेते खलु, चतुगुरु सेसेसु मासलहु / / भासाजडुं मम्मण, सरीरजडं च णातिथूरं च / जावन्जिय परियट्टे, करणे जडुं तु छम्मासे / / मोत्तुं गिलाणकजं, दुम्मेहं वा वि पाढे छम्मासो / तो हेतुं दुम्मेहं, जो वि य करणम्मि सो जड्डो / / छण्हुवरिं तो दोण्ह वि, आयरिओ अन्ने गाहें धम्मासा / पच्छा अन्नो ततिओ, सो वि य छम्मासपरिअट्टे / / जो चियतंगाहेती, सिस्सो तस्सेवसो हवति ताहे। तह विन गिण्हइ जदिहू, कुलगणसंघे विगिचणता। पं०भा०। जड्डस्त्रिधाभाषया, शरीरेण, करणेन च। भाषाजकुः पुनस्त्रिधाजलमूको, मन्मनमूकः, एलकमूकश्च / तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः / यस्य तु वदतः खच्यमानमिव वचनं स्खलति स मन्मनमूकः / यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः / तथा यः पथि भिक्षाऽटने वन्दनादिषु चातीव स्थूलतयाऽशक्तो भवति स शरीरजड्डुः / करण क्रिया, तस्यां जडुः करणजडुः समितिगुप्तिप्रत्यवेक्षणादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जडुतया यो ग्रहीतुं न शक्नोति सः, करणजडु इत्यर्थः / तत्र भाषाजडुस्विविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यः / शरीरजडुस्तु मार्गगमनभक्तपानानयनादिष्वशक्तो भवति, तथाऽतिजड्डस्य प्रस्वेदेन कक्षादिषु कुथितत्वं भवति, तेषां जलेन क्षालनेषु क्रियमाणेषु कीटिकादिप्लावना संभवति, ततः संयमविराधना, तथा लोकोऽतिनिन्दा करोति बहुभक्षीति, तथोर्द्धश्वासो भवति ततोऽसौ न दीक्षणीयः / ध० 3 अधि० / प्रव० / पं० चू० / नि० चू० / व्य० / आव० ! ग०1 हस्तिनि, पुं०। बृ०१ उ०। नि० चू०। जीत० / द्रव्यभावमूर्खे, त्रि०। तं०। "जड्डाणं वड्डाणं, निस्विन्नाणं च निव्विसेसाणं / संसार-सूयराणं, कहियं पि निरत्थय होइ'' // 1 // त० / *जाड्यन० जडस्य भावः ष्यञ् / जडतायाम्, सौख्ये च। "आलस्य- | श्रमगर्भाधैर्जाड्यं जृम्भासितादिकृत' / "इदं जाड्यमिदं मौढ्यमिदमत्यद्भुतं वचः" / वाच० / जढ त्रि०(त्यक्त)"क्तेनाप्फुण्णादयः" / / 4 / 258 / इति सूत्रेण 'जढ' आदेशः / परित्यक्ते, दश०६ अ० / 0 / पं०व०। आचा०। नि० चू० / संथा। जण पुं० (जन) जायते इति जनः / आ० म०प्र० / नं० / आचा० / विशे० / सूत्र०। जन-अच् / वाच० / लोके, उत्त०५ अ० / सूत्र० / आव०। आचा० / स० / नगरीवास्तव्वलोके, "पमुइअजणजाणवया" / रा०। भ० / औ० / नि०। ज्ञा० / प्राकृतपुरुषे, सूत्र० 1 श्रु० 1 अ०२ उ० / आ० म० / स० / प्राणिनिवहे, पं० व० 4 द्वार। आचा०। मातापितृपुत्रकलत्रादौ, कौटुम्बिकजने च / आचा० 1 श्रु०६ अ० 4 उ०। जणइआ पुं०(जनयितृ) जन--णिच-तृच / पितरि, आचा०१ श्रु०६ अ०४ उ०। उत्पादके, त्रि०। मातरि, स्त्री०। डीए। वाच०। "जणइता णाममेगे" | जनयिता मेघो यो वृष्ट्या धान्यमुद्गम-यति। स्था०६ ठा० 6 उ०। जणइता पुं० 'जणइआ' शब्दार्थे, स्था० 6 ठा० 6 उ० / जणक्खय पुं० (जनक्षय) लोकमरणेषु, भ०३ श० 6 उ० / जणक्खयकर त्रि० (जनक्षयकर) लोकविघातकारके, "बहुज णक्खयकरा संगामा" / प्रश्न० 4 आश्र० द्वार / जणकलकल पुं० (जनकलकल) जनानामुपलभ्यमानवर्णविभागे ध्वनी, रा०। जणग पुं० (जनक) जन-णिच्–ण्वुल् / वाच० / पितरि, प्रव० १द्वार। सूत्र०। ज्ञा० / उत्पादके, त्रि० / वाच०। मातापित्रादौ, "माता पिआ अ कंदकारी जणगा रुदंति" आचा० 1 श्रु०८ अ०८ उ०। मातापित्रोः आचा०२ श्रु०४ अ०१ उ०। जना लोकास्त एजनकाः / जने, 'जणगा तं सुणेह मे" / सूत्र०१ श्रु०६ अ०। सीतायाः पितरि, विदेहनृपभेदे, वाच०। चरमजिनसमयवर्तिनितत्पूजके मिथिलानृपे च / "मिहिलाजणओ य धरणो य" / मिथिलायां जनको राजा धरणश्च नागकुमारेन्द्रः भगवतः पूजां कृतवान् / आ० म०प्र० / जणजत्ता स्त्री० (जनयात्रा) अत्यन्तलोकतप्तिसंभाषणे, "जण जत्तारहियाणं, होइ जइत्तं जईण सया" / दर्श०४ तत्त्व / / जणट्ठाण न० (जनस्थान) दण्डकारण्ये, वाच० / नासिक्यपुरे च (ती० ) "अन्नया देवजाणी नाम सुक्कस्स महग्गहस्स धूआ जणट्ठाणपुरे कीलती दंडयराएण दिट्ठा, रूववइ ति वला मोडिआ, भग्गं च तीसे सीलव्वयं, तस्स सरूवं उबलब्भ सुक्कमहागहेणं रोसबसेणं सावो दिण्णो-एयं नयरं दंडयरायसहियं सत्तदिबसब्भंतरे छाररासी भविस्सइ ति, तं च नायं नारयरिसिणा, दंडयरायस्स कहि, तं च सोऊण भीओ दंडयराया सयलं जणं सह आणेउं चदंप्पहसामिणं सरणं पवन्नो, बुडो अ, तप्पभिइ जणट्ठाणं ति तस्स नरयरस पसिद्ध नामधिज्ज, एवं परतित्थिया वि जस्स तित्थस्स