________________ जच्चकमलकोमल 1386 - अभिधानराजेन्द्रः - भाग 4 जडु जच्चकमलकोमल त्रि० (जात्यकमलकोमल) उत्तमजातिसंभव वामलवत् कोमल, कल्प०२क्षण। जचण्णिय त्रि० (जात्यान्वित) विशिष्टजातिस भूते. 103 उ०। सुकुलोत्पन्ने, सूत्र० 1 श्रु०१० अ०। जच्चन्निय त्रि० (जात्यान्वित) विशिष्टजाति संभूते, य०३ 30 // जच्चमणि पु० (जात्यमणि) पद्मरागादिप्रधानमणी, पं०व०६ द्वार। जचसुवण्ण जात्यसुवर्ण-पारमार्थिक सुवर्णे, दश० 10 अ० जचसुवन्न जात्यसुवर्ण... 'जच्चसुवण्ण' शब्दार्थे, दश० 1 अ० / जच्चिर न० (यचिर) यावत्काले, व्य०७ उ०। जच्चो (देशी) पुरुषे, दे० ना०३ वर्ग। जच्छधा० (यम्) उपरमे, "गमिष्यमाऽऽसांछ:"।४।२१५। इत्यन्तस्य छः। 'जच्छइ' यच्छति / प्रा०४ पाद। जच्छंत त्रि० (यच्छत्) ददति, अष्ट०३ अष्ट। जच्छंदओ देशी-स्वच्छन्द, दे० ना० 3 वर्ग। जजुब्वेय पु० (यजुर्वेद) द्वितीयवेदे, भ०२श० 1 उ०। ओ०। यजुर्वेदाहिती निर्णये, व्यापारे च स्था०३ठा०३ उ०। जजा त्रि० (जय्य) जेतु शक्यः / जि-यत् / क्षय्य जय्या शक्यार्थे ' / 6 / 1 / 81 / (पाणि० ) जेतुं भक्ये, वाच० / "द्यय्यर्या जः' 8 / 2 / 24 / इति य्यस्य ज्ञः। प्रा०२ पाद। जज्जरिय त्रि० (जर्जरित) जर्जरं करोति, जर्ज-णिच् कर्मणि क्तः।। जीर्णीकृते, शकलीकृते, 'जराजर्जरितं पतिम' वाच० / "कुतग्गभिन्नजजरिय सव्वदेहा'' प्रश्न०१ आश्र० द्वार। राजीयुक्ते, स्था० 4 टा०४ उ०। जञ्जरियसद्द जर्जरित(झझरित)-पु० (शब्द) तन्त्रीक रहिट कादिवाद्यशब्दवद् झर्झर (जर्जर) ध्वनियुक्त शब्दे, स्-RETO १०टा० जट्ट पु०(जर्त) वाहीकदेशे, सोऽभिजनोऽस्य अचाबहुषु जनपद लुप। तद्देशवासिघु, व०व० वाच०। "तस्याधूर्तादौ १८/२२३०इति सूत्रे तेस्यदृ: / प्रा०२पाद। जट्ठ न० (इष्ट) कृतयजने, "अहो जन्निएण जट्ट' आ० म०प्र०। यज्ञ च। उत्त०२५ अ०। जट्ठि स्त्री० (यष्टि) यत्र -क्तिन् नि न संप्रसारणम् / ध्वजादिदण्डे, भुजाववलम्बने दण्डे च / क्तिच् / तन्ती, हारलतायां भार्या मधूकायाम् वाच० / 'जट्टिमुट्टिकोप्परप्पहारहिं हणामिति' / नि० चू०१ उ०। जड त्रि० (जड) जलति घनी भवति / जल अच्, डस्यलः। 'इष्टं वाऽनिष्ट वा, नवेत्ति किञ्चित्तुयो मोहात्। परवशगः स भवेदिह, नाम्ना जडसंज्ञकः पुरुषः" / उक्तलक्षणे मन्द बुद्धौ, मूर्ख, वेदग्रहरणासमर्थे, "अनंशी क्लीवपतिती, जात्यन्धवधिरी तथा / उन्मत्तजड़मूकाव, ये च केचिन्निरिन्द्रियाः" | बेदग्रहणासमर्थो जड इति दायभागः / हिमग्ररते, हिमेन मन्दक्रिये, मूके, अल्पज्ञे, जले, न० / सीसके, न०।चेतनभिन्न अज्ञानादि समूहे, वेदान्तमते हि पदार्थो द्विधा-जमोऽजमक्ष / तत्र जडोऽज्ञानतत् कार्यसङ्घः। अजडश्चेतन इति भेदः।''नापृष्टः कस्यचिद् बूयात, न चान्यायेन पृच्छतः / जानन्नपि हि मेधावी, जडवल्लोक आचरेत् // 1 // वाच०1 अपगतकर्तव्याकर्तव्यविवेके, आचा) 1 श्रु०२ अ० 2 उ० / स्थाद्वादस्वरूपोपलम्भरहिते, अष्ट०७ अष्ट० / तत्त्वावबोधविधुरबुद्धौ, स्या० / "जडा खलु भो जडं पञ्जुशासंति' / जडमूढापण्डितनिर्विज्ञानशब्दा एकार्थकाः रा०। जडाभारपुं० (जटाभार) जटासमूह, "जडाभारेण सव्वं सरीरंपाणिएण उल्लेत्ता सामिस्स उवरि ठाउं धुणइ" आ० म० द्वि०। जडाल पुं० (जटाल) जटा अस्त्यर्थे सिध्मा० लच् / वटवृक्षे, कचुरे, मुष्कके, गुग्गले च / जटायुक्ते, त्रि० / चोरिणः शिखिनश्वाम्य, जटालो शिरोरुहाः" / जटामास्याम, स्त्री०। वाच०। स्वनामख्याते गृहविशषे, कल्प०६क्षण / चं० प्र०। *जटावत् त्रि० जटा अस्त्यर्थे मतुप, मस्य वः / वाच० / प्राकृते च "आल्विल्लोल्लालवन्तमन्तेत्तरमणामतोः" / / 8 / 2 / 156 // इति सूत्रेण आलादेशः / 'जडालो' जटावान्। प्रा०२ पाद। जटायुक्त, वाच०। जडि(ण) पुं० (जटिन) जटा अस्त्यस्य इतिप्लक्षे, अश्व-त्थतुन्यपत्रयुक्ते वृक्षभेदे, वाच०। त्रि० / जटाधरे, भ०६ श०१३ उ० / ज० औ०। जडियाइलग पुं० (जटाल) अष्टाशीतिग्रहाणां त्रिपश्चाशत्तमे, स्वनामख्याते ग्रहे, चं० प्र०२० पाहु०। "दो जडियाइलगा'" स्था० 2 ठा० 3 उ०। जडिआइलय पुं०(जटाल) 'जडियाइलग' शब्दार्थे, चं० प्र०२० पाहु० / जडिअं(देशी) खचिते, दे० ना०३ वर्ग। जडिल पुं० (जटिल) जटा अस्त्यर्थे पिच्छा-इलच् / सिंह, जटायुक्त, त्रि० / “विवेश कश्चिजटिलस्तपोवनम्" / वाच० / "उमडफुडकुडिलजडिलकक्खडविकडफडाडोवकरणदच्छा'' वृत्तिः-- जटिलः स्कन्धदेशे केसरिणाभिवाहीनां सरसद्भावात्। भ०१५ श) १उ०। ज्ञा० उ० / जटाधारिवनवासिपाखण्डिनि, प्रव०६४ द्वार / वलितोद्वलिते च / 'एगं महं कोसं व गंडियं सुक्क जडिलं गंठिन्लं" 170 16 श०३ उ०। जडिलय पुं० (जटिलक) राहौ, सू० प्र०२० पाहु०। चं० प्र०। जडु पुं०(जड्ड) भाषया शरीरेण क्रियया वा जडे, स्थूले, दीक्षाऽनहे, प्रव० 107 द्वार। तिविहो य होइ जड्डो, भासै सरीरे य करण जड्डो य / भासाजड्डो चउहा, जल एलग मम्मण दुमेहो।। जल जलवुड्डो भासइ, जलमूओ एव भासति अवत्तं / जह एलगो व्व एवं, एलगमूगो वलवलेति / / मम्मणमूओ वोव्वडो, खलेइ वाया हु अवि सदा जस्स। दुम्मेहस्स ण किंची, घोसंतस्सावि ठाय इहा। दंसणणाणचरित्ते, तवे य समितीस करणजोगे या उवइ8 पि न गेण्हइ, जलमूगो एलमूगो य / / नाणा दट्ठा दिक्खा, भासाजड्डो अपचलो तस्स।