________________ जगणंदण 1385 - अभिधानराजेन्द्रः - भाग 4 जच्चकणग च / तथाहि - ''सयंपभा कन्ना अभिणंदणजगणंदणचारणसमीवे | जग्ग धा० (जागृ) निद्राक्षये, "जागेर्जग्गः" ||8480|| 'जग्गई' पक्षे सुअधम्मसंमत्त पडिवन्ना" / सङ्घा। 'जागरइ' जागर्ति / प्रा०४ पाद। जगणाह पुं० (जगन्नाथ) जगतः सकलचराचररूपस्य यथा- जग्गण न० (जागरण) अनिद्रागमने, प्रश्न 1 आश्र० द्वार। वस्थितस्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनाच्च नाथ इव | जग्गह पुं०(यद्ग्रह) यत्प्राप्यते तद् गृह्यतामित्याकारिकायां राजाज्ञायाम्, नाथो जगन्नाथः / जिनेश्वरे, नं०। "रण्णा जग्गहो घोसितो' | आ० म०प्र० / "यरहो घोषितस्तत्र, जगणिस्सिय त्रि० (जगन्निश्रित) जगल्लोकस्तत्र निश्रित आश्रितः / शतानीकमही भुजा / तदनीकभटाश्चम्पां, स्वेच्छया मुमुषुस्ततः" / / लोकस्थिते वस्तुनि, "जगणिस्सिएहिं भूएहिं" उत्त०८ अ०। आ० क०। जगदुचरियन०(जगदुश्चरित) जगतां प्राणिनां दुश्चरितं हिंसादिनिबन्धनं | जग्गाहपु०(यद्ग्राह)'जग्गह' शब्दार्थे, आ० क०। कर्म / प्राणिनां दुराचारे, हा० 26 अष्ट० / जघण न० (जधन) वक्रं हन्ति / हन-यड्-अच्-पृषो०। वाच० / स्त्रिया जगपागड त्रि० (जगत्प्रकट) जङ्गमजन्तूना प्रत्यक्षप्रमाण सिद्धतया प्रकटे, अग्रेतनकट्यधो भागे, कल्प० 2 क्षण / 'सुंदरथणजघनप्रश्न०१आश्र० द्वार। वयणकरचरणनयणलावण्णविलास कलिया" ! औ० / भगरूपे स्त्रीकटेरग्रभागे च। तं०। जगपियामह पु० (जगत्पितामह) जगतां सकलसत्त्वानां नारकादिकुगतिविनिपातभयापायरक्षणात् पितेव पिता सम्यग्दर्शनमूलोत्तरगुण जच्च त्रि० (जात्य) जातौ भवः यत्। कुलीने, श्रेष्ठे, कान्ते, सुन्दरे, "किंवा जात्याः स्वामिनो हेपयन्ति'" / "जात्यस्तेना-ऽभिक्षातेन, शूरः संहतिस्वरूपो धर्मस्तस्यापि च पिता भगवान्, अर्थतस्तत्प्रणीतत्वात्। नं०1जिनेश्वरे, ब्रह्मणि च। "ब्रह्मा जगत्पितामहः" सूत्र०१ श्रु०१ अ० शौर्ययता कुशः' / 'सर्ववर्णेषु तुल्यासु, पत्नीष्वक्षतयो-निषु / आनुलोभ्येन संभूताः / जात्या जातास्तथैव ते / / 1 / / " वाच०। ३उ०। स्वाभाविके, तं० / भ० / प्रश्न० / सजातीये अविजातिमति, जी० जगबंधु पुं० (जगद्वन्धु) जगतः सकलप्राणि समुदायरूपस्याव्या 3 प्रति० / नाशुद्धमपि जात्यरत्नं समानमजात्यरत्नेन / लं०। "जह पादनोपदेशप्रणयनेन मुखस्यापकत्वात् बन्धुरिय बन्धुः। जिनेश्वरे, नं० / जचबाहलाण, अस्साण जणवएसु जायाणं" / आ० क०। जगय न० (यकृत) यं संयमं करोति, कृ-क्विप-तुक्च। कुक्षौ दक्षिणभागरथे जचंजण न० (जात्याञ्जन) मर्दितेऽञ्जने, कल्प० 2 क्षण। प्रधाने, मांसपिण्डे, तद्बर्द्धके रोगभेदे च। अस्य शसादौ भत्वे च यकन्नादेशः। सौवीरके च / ज्ञा० 1 श्रु०१ अ०। वाच०।"आसरसणं धावमाणस्स हिययस्सय जगयस्सय अंतराले।" जचंजणभमरजलयपयरि उजुयसमसंहियतणु अआभ०१०श०३ उ०। इज्जलडहसुकुमालमउ अरमणिज्जरोमराई। जगलं (देशी) पतिलायाम्, सुरायाम्, दे० ना०३ वर्ग। जात्याञ्जनं मर्दितं तैलादिनाऽञ्जनम् (भमरजलयपयरि त्ति) जगसव्वदंसि(ण) पु० (जगत्सर्वदर्शिन्) जगतः सर्वभावदर्शिनि ज्ञातपुत्रे भ्रमराणां प्रसिद्धाना जलदानां च मेधानां यः प्रकर: समूहस्तत्समहावीरे, सूत्र०१ श्रु०२ अ०२ उ०। दृशीतत्समानवर्णतया जात्याञ्जनभ्रमर-जलदप्रकरी इव (उज्नुअत्ति) जगसहाव पुं० (जगत्स्वभाव) जगतः चराचरस्य स्वो भावः / ' जन्म ऋजुका प्रध्वरा, अत एव (सम त्ति) समा अविषमा संहिता निरन्तरा मरणं च नियत, बन्धुर्दुःखाय धनमनिर्वृतये / तन्नास्ति यन्न विपदे, (तणुअ त्ति) तनुका सुक्ष्मा (आइज त्ति) आदेया सुभगा (लडह त्ति) तथाऽपिलोको निरालोकः / / 1 / / " इत्यादिलक्षणे विश्वस्वभावे, आव० लटभा चिलासमनोहरा (सुकुमालमउअ त्ति) सुकुमाले भ्यः शिरीषपुष्पादिवस्तुभ्योऽपि मृदुका, तत एव (रमणिज्ज त्ति) रमणीया 4 अ०। (रोमराइ त्ति) रोमराजिर्यस्याः सा तथा ताम्। कल्प०२ क्षण। जगहित त्रि० (जगद्धित) पुरुषार्थोपयोगितया विश्वहितावहे, स० जचंजणभिंगभेयरिट्ठगभमरावलिगवलगुलियकज्जलसम३२ सम०। प्पभेसु // जगहिय त्रि० (जगद्धित) 'जगहित' शब्दार्थे, स०३२ सम० / जात्यं प्रधानं यदञ्जनं सौबीरकं भृङ्ग भेदः भृङ्गाभिधान-कीटविशेषः जगाणंद पुं० (जगदानन्द) जगतां संज्ञिपञ्चेन्द्रियाणाममृतस्य- विदलिताङ्गारोवा, रिष्टकं रत्नविशेषः / भ्रमरावली प्रतीता, गवलगुटिका न्दिमूर्ति दर्शनमात्रतो निःश्रेयसाभ्युदयसाधकधर्मोपदेशद्वारेण महिषशृङ्गगुटिका, कजल मषी, एतत्समप्रभेषु कृष्णेष्वित्यर्थः / ज्ञा०१ चानन्दहेतुत्वात् ऐहिकामुष्मिकप्रमोद कारणत्वात् जगदानन्दः / श्रु०१ अ०। जिनेश्वरे, नं० जचंदण (देशी) अगरौ, कुडकुमे, दे० ना० 3 वर्ग। जगार पुंज (य)]कार जवणे, यवणे, यच्छब्दे च / "जगारुद्दि-ट्ठाण | जच्चकंचणुज्जलंतरूव त्रि०(जात्यकाञ्चनोज्ज्वलद्रूप) जात्य-काञ्चनवत् तगारेण निद्देसो कीरति" / नि० चू०१ उ०। उत्तमसुवर्णवत् उत्प्राबल्येन दीप्यमानं रूपं यस्य / उत्तमसुवर्णवद् जगारी स्त्री० (जगारी) (राजगरो) इतिनाम्ना प्रसिद्ध क्षुद्रधान्ये, 'असणं दीप्यमानरूपे, कल्प०३ क्षण। ओयण--सत्तुग मुग्ग-जगारीइ" / इह 'जगारी शब्दः समयसिद्धः, जचकणग न० (जात्यकनक) उत्तमसुवर्णे, "जचकणगं व जायसवे'। आदिशब्दात् क्षैरेयीकरम्बकादिग्रहः / पञ्चा०५ विव०॥ कल्प०६क्षण। प्रश्न