________________ जगट्ठभासि (ण) 1354 - अभिधानराजेन्द्रः - भाग 4 जगणंदण काणं काणमिति, तथा खजं कुब्ज वडभमित्यादि, तथा कुष्टिनं भॊजनार्थमुपविष्टः तस्मिन्नवसरे कोऽपि योगी गृहद्वारे प्राप्तः। पत्नी प्राह क्षयिणमित्यादि, यो यस्य दोषस्तं तेन खरं परुषं बूयात् यः स श्रेष्ठीसद्योग्यां रसवती परिपूर्णपुरुषाहारप्रमाणां अस्य देहि, सा तथा जगदर्थभाषी। अप्रियसन्यभाषिणि, सूत्र०१ श्रु०१३ अ०। करोति, योगी न लाति, तया स्वपतेः प्रोक्तम् / पुनस्तेनोक्तम्*जयार्थ भाषिन् पु० जयार्थभाषी यथैवात्मनो जयो भवति रूप्यस्थालं वर्तुलिकासहित देहीति, तथा कृते तुष्टो योगी ब्रूते-भोः तथैवाविद्यमानमप्यर्थं भाषये तच्छीलच, येन के नचित्प्रका दातृशिरोमणे ! तव परीक्षायैः आगतोऽहं भुवं भिक्षार्थ भ्रमन्, यतो मम रेणासदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थः / असदर्थभाष-णेनापि दातृपुरुषविलोकयतुः षण्मासा गताः परं न कोऽपि दृष्टः, त्वं त्यद्य दृष्टः आत्मनो जयमिच्छति, सूत्र०१ श्रु०१३ अ०। जगदुद्धरणक्षमः / साधुराह-ममेदृग्धनं व? योगी प्राह-एष पाषाणः जगडिओ (देशी) विद्राविते, दे० ना०३ वर्ग। सद्रव्योऽस्ति इत्युक्त्वा स्थितो योगी / साधुरपि तत्पूजायै यावद्वर्यदुकूलाद्यानयति तावत्स गतः सर्वत्र विलोकितोऽपि न लब्धः। जगडिजंत जागर्यमाण-उत्थाप्यमाने, "धन्नाणं तु कसाया, जगडिजंता साधुना चिन्तितमसौ योगी न हि, किं तु मम पूर्वसंबन्धी कोऽपि देवः वि परकसाएहिं / निच्छति समुट्टित्ता, सुनिविट्ठो पंगुलो चेव।।१॥"द० पुण्यकीर्तिदाता, विलोकितः पाषाणः एकत्र कारी दत्ता, दृषदो दूरीकृताः प० 4 प०। दृष्टानि तत्र पञ्चस्पर्शपाषाणखण्डानि, स्पर्शपःषाण योगेन लोहं स्वर्णी जगडू पुं० (जगडू) स्वनामके अन्नदानलब्धकीर्ती महर्धिक श्रेष्ठिनि, भवेत् / ततो गुरूक्तं सत्यं मन्यमानो जगडूजगदुद्धरणाय मनोऽकरोत् / उपदेशतरङ्गिणी। यथा-पञ्चालदेशमण्डने भद्रेसरग्रामे श्रीमालीयज्ञातिः सर्वदेशेषु धान्यसंग्रहमकार्षीत् / दुर्भिक्षे पतिते दिल्ली-स्तम्भनसासोलाऽभिधो व्यवहारिमुख्यः, तस्याङ्गजो जगडूनामा श्राद्धः, एकदा पुरधवलक्काणाहिल्लपत्तनादिषु द्वादशोत्तरशतसत्रागारान-मण्डयत्। तेषु पौषधागारे प्रतिक्रान्त विधाय मौनेन नमस्कारान् गुणयन्नस्ति, लोकानां सारभोजनं सघृतं दीयते यथेच्छम् / यतः "नउकरवाली रात्रिप्रहरानन्तरं यतिभिश्चन्द्रेण रोहिणीशकटं भिद्यमानं दृष्ट्वा गुरुपाचे मणिअडा, ते अगीला चारि / दानसाल जगडू तणी, दीसइ पृष्टम् भगवन् ! एवंविधो भवन्नस्ति / गुरुभिरपि विलोक्योक्तम् -अत्र पुहविमझारि / / 21 / / ' दुष्टनृपग्रहणभीत्या रङ्कयोग्या एते इति कोऽप्यस्ति न ? साधुभिरुक्तम्-न कोऽपि / ततो गुरुभिरुक्तम् संवत् सकलकोष्ठेषु नाम दत्तम् / “अट्ठय मूडसहस्सा, वीसलदेवस्स वार 1315 मिते रौरवं दुर्भिक भविष्यति / साधुभिः पृष्टम् --भगवन् / कोऽपि हम्मीरे / इगवीस य सुरताणे, दुभिक्खे जगडूसाहुणा दिना' // 22 // जगदुद्धर्ताऽस्ति, न वेति / गुरुणोक्तम् अस्माकं मन्त्रा-धिष्ठायकदेवेन एवंविधां जगडूकीर्ति श्रुत्वा स्पर्धया वीसलदेवराजेन वीसलनगरे पूर्वमेवादिष्टमस्ति-अनेन प्रकारेण जगजगदुद्धर्ता भविष्यति। तैरुक्तम् सत्रागारो मण्डितः / संपत्त्यभावात्तैलं परिवेषयति, कियहिनैस्तैलमपि अस्येदृग्धनं क्वास्ति ? गुरुः प्राह- "अस्य गृहवाटके-ऽर्कस्याधः निवारितम्, एकदाराज्ञा कार्यविशेषेण जगडूसाधुराकारितः, स नृप कोटित्रयप्रमाणं धनमस्ति'' इत्यादि गुरुवचः श्रुत्वा जगडूश्चिन्तयति नत्वोपविष्टः, राजाऽऽदेशे 'जी जी' इति भणति / तदा चारणेनोक्तम्अहो मम महद्भाग्य, यद् गुरुमुखादेवं श्रूयते। ततो रात्री मौनेन स्थितः "वीसलदेव रुऊ करइ,जगडू कहावइ जी।तइंपरिसइ फालिसिउ, ए शालायां, ततः प्रभाते विलोकितंतदृष्टकथितं रात्रौ तद्वचनं, तेन धान्य परीसावइघी' // 23 // तदनुमत्सरं मुक्त्वा जगडूपाान्निजप्रणामकरणं ग्रहणचिकीर्षुरभूत् / इतश्च साधुजगडूकस्य वणिकपुत्राः वखा-रिस्थाः निषिद्धम्, प्रभाते तत्रोपविश्य दानमण्डपिकायां द्रव्यदानं ददाति जगडूः मलवारे सन्ति, तत्र बहूना व्यवहारिणां वखारिरस्ति। तत्रजगडूवखारि तत्र यवनिका बन्धयति, यतः लज्जया कुलीनाः प्रकट न गृह्णन्ति, तेषां रपरव्यवहारिवखारिद्वयान्तराले एका पाषाणशिलाऽस्ति / तत्र दानार्थ, सलज्जया च यवनिकान्तरिताः स्वकरं जगडू श्रेष्ठ्यगे द्वयोर्वखारिधनिकयोः प्रातर्दन्त-धावनकरणस्थानम् / एकदा विस्तारयन्ति, तदनु यथाभाग्यानुसारेण हाटकट-ङ्करूप्यटङ्कस्पर्द्धकसमकालमेव तौ दन्तधावनायागतौ, एक एव तत्रोपवेष्टुं शक्नोति, न द्रम्मशतादि ददाति / अत्रावसरे वीसलदेवभूपः स्वभाग्यपरीक्षार्थ द्वावपि / तेनैयः कथयति-अत्राहं प्रथममुपविश्य दन्तधावन करिष्ये। वस्त्रादिवेषं परावर्त्य एकाकी निजकरं यवनिकान्तस्थ उड्डयामास / द्वितीयस्तु वक्ति- अहं प्रथमं करिष्ये इत्यादि विवादे जायमाने जगडूनानप्रकारलक्षणताम्रताकठिनताधनभाग्यसंपद्यशः सौख्यविद्याअहड्कृतितोऽत्यन्तं हठो जातः, राजवर्गीयनरैः पर्यवसायितावपि न दिबहुरेखाङ्कितं तं करं दृष्ट्वा जगजनमान्यस्य कस्यापि नरेन्द्रस्य मन्येते / ततस्तैरुक्तम् -यो राज्ञः षट्श-तस्पर्द्धकानि दास्यति सोऽत्र संप्रतीदृशीमवस्था प्राप्तस्य तथा करोमि यथा यावजीवं सुखी स्यात् दन्तधावनं करिष्यति / एवं बहुधन वद्धितं, मम श्रेष्ठी लजते यदि इति विचिन्त्य स्वकराड्गुलीतो मणिमण्डितमुद्रिका उत्तार्य प्रदत्ता। पश्चाद्भवामि / यतः "क्षत्राः शस्त्रैर्बुधाः शास्दै-रिभ्याः स्वैः पामराः करैः। गालीभिरङ्गनाः शृङ्गैः पशवः कलिकारिणः / / 20 / / '' एवं युद्धे सकौतुकेन भूपेन क्षणं स्थित्वा वामः करउड्डितः। तत्रापि द्वितीया मुद्रिका यावदेकोऽपि न निवर्तते तावत् होडकोडस्य विलोक्यते। अतो मम श्रेष्ठी मुक्ता / मुद्राद्वयं गृहीत्वा भूपः स्वावासे गतः / द्वितीयदिने नामितोमा भूत् ततो जगडूवणिकपुत्रेण पञ्चविंशतिशतस्पर्द्धकैः गृहीतः जगडूसाधुमाकार्य किमेतदिति दर्शितवान् मुद्राद्वयम् / साधुनोक्तम् - सपाषाणः 'चारचलावई पानबोलावई हाथहलावई धनंहुफावइ'' इति "जत्थ गओ तत्थ गओ, सामलसीहो न जुज्जए अहलं / जत्थगओ तत्थ लोकोक्तिः रात्या, तेन श्रेष्टिना ज्ञापितो वृत्तान्तः / जगडूः प्राह-- वयं गओ, एत्थ रओ पाणियं वहई" ||24|| हठात् मुद्राद्वयं परिधाप्य कृतंयन्मम महत्वं प्रदेशेरक्षितम्। ततः स पाषाणः स्वस्थाने आनायितः / हस्तिस्कन्धमारोप्य गृहे प्रेषित इति जगडूसाधुप्रबन्धः / उपदेशतरङ्गिणी। जगडूरपि तत्रोपविश्य दन्तधावनं करोति / एकदा मध्याहे जगडू- | जगणंदण पुं० (जगन्नन्दन) जिनेश्वरे, स्वनामक चारणमुनौ