________________ जगई 1383 - अभिधानराजेन्द्रः - भाग 4 जगट्ठभासि(ण) तीर्ण, ततो राशेरेकेन भागे हृते लब्धमेकं योजनं गव्यूताधिकं, तच (पावरवेदिकावक्तव्यता तु"पउमवरवेझ्या" शब्दे वक्ष्यते) योजनचतुष्कयुतं क्रियते, जातानि पञ्चयोजनानि गव्यूताधिकानि, जगती "जगई' शब्दार्थे, जं०१ वक्ष जगतीपार्श्वे मक्षिकापक्षएतावाँस्तत्र प्रदेशे विष्कम्भः एवं सर्वत्र भाव्यम्। संप्रति मूलादूर्द्ध गमने प्रमाणं जलं कथितमस्ति, तत्र सर्वदा मक्षि-कापक्षप्रमाणं, कि वा विस्तारानयनोपायः मुलादूर्द्ध गमने यावदूर्द्ध गतं, तस्यैकेन भागे हृते वेलाया, आगमने न्यूनाधिक्यं वा भवतीति प्रश्ने, उत्तरम्यल्लब्धं तस्मिन्मूलविस्तराच्छोधिते यच्छेषं स तत्र योजना- मक्षिकापक्षप्रमाणं यत्र जलमस्ति तत्र सर्वदा सदृशं भवति, परं दावतिक्रान्ते विस्तारः / तद्यथा-मूलादुत्पद्य योजनमेकं गव्यूतद्वयाधिकं वेलाप्रयोगेण न्यूनाधिक्यज्ञानं नास्तीति। 52 प्र० / सेन० 4 उल्ला० / गतः, ततो योजनस्य गव्यूतद्वयाधिकस्यैकेन भागे हृते लब्धं योजन जगईपव्वयग पु० (जगतीपर्वतक) सूर्याभविमानपरिसरवर्तिगध्यूतद्वयाधिक म्, एतन्मूलसंबन्धिवो द्वादशयोजनप्रमाण- वनखण्डगतक्षुद्रवापी प्रदेशवर्तिषु पर्वतविशे-षेषु, रा०। विस्तारादपनीयते, स्थितानि दश योजनानि गव्यूतद्वयाधिकानि, जगगुरु पुं० (जगद्गुरु) जगतः सचराचरभुवनस्य गुणैर्गुरुत्वात् जगतां वा एतावत्प्रमाणः सार्द्धयोजनातिक्रमे विस्तारः एवं सर्वत्राऽपि भाव्यम् / जङ्ग मानां यथावद्वस्तुतत्त्वोपदेशनात् तेषामेव वा गौरवार्हत्वा-द् एवमृषभकूट जम्बूशाल्मलीवृक्षवनगतकूटानामिष्टस्थाने विस्तारा गुरुर्जगद्गुरुः / पञ्चाः 4 विव० / त्रिभुवननाथे जिने, पञ्चा० ४विव० / नयनामिदमेव करणं भाव्यम्। जं०१ वक्षः / हा०। __ अथास्यां गवाक्षकटकवर्णनायाऽऽह जगचंदसूरि पुं० (जगचन्द्रसूरि) स्वनामके तपागच्छाचार्ये, कर्म०६ सा ण जगई एगेणं महंतगवक्खकडएणं सव्वओ संमंता कर्म०। संपरिक्खित्ता, से णं गवक्खकडए अद्धजोअणं उड्ड उच्चत्तेणं तद्वृत्तान्तस्त्वयम्पंचधणुसयाई विक्खं भेणं सव्वरयणामए अच्छे जाव "शिष्या मणिरत्नगुरो-स्ततो जगचन्द्रसूरयोऽभूवन्। पडिरूवे॥ भूतलविदिता नूतन-वैराग्यावेगभाजस्ते // 27 // साऽनन्तरोदितस्वरूपा जगती, 'ण' इति प्राग्वत्। जगती एकेन महता श्रीचैत्रगणाम्भोधौ, विधूपमाईवभद्रगणिमिश्रात्। गवाक्षकटकेन बृहज्जालकसमूहेन, सर्वतः सर्वासु दिक्षु, समन्तात् उपसपद्माश्चरण, विधिना संवेगवेगयुताः।।२८।। सामस्त्येन, संपरिक्षिप्ता व्याप्तेत्यर्थः / स गवाक्षकटक ऊोच्चत्वेना- आचाम्लाख्यतपोभि-ग्रहवन्तो व्यधुर्विधूतमलाः। चयोजनं द्वेगव्यूते, विष्कम्भेन पञ्चधनुशतानि, सर्वात्मना रत्नमयः / शरकरटितरणि(१२८५) वर्षे, ख्यातस्तत इति तपागच्छः / / 26 / / तथा अच्छः अत्र यावत्करणात् प्राग्व्यावर्णितं विशेषणापदवृन्दंग्राह्यम्। ग०४ अधि०। इयं च गवाक्षश्रेणिर्मवणोदयाच जगतीभित्तिबहुमध्यभागगताऽवगन्तव्या, "क्रमात्प्राप्ततपाचार्ये त्यभिख्या भिक्षुनायकाः / रिरंसुदेवविद्याधर-वृन्दरमणस्थानम्। समभूवन् कुले चान्द्रे, श्रीजगचन्द्रसूरयः / / 1 / / अथ जगत्युपरिभागवर्णनायाऽऽह कर्म० 5 कर्म०। ध००। तीसे णं जगईए उप्पिं बहुमज्झदेसभाए, एत्थ णं महई एगा | जगचंदसूरिपुं० (जगच्चन्द्रसूरि) 'जगचंदसूरि' शब्दार्थे, कर्म०६ कर्म०। पउमवरवेइया पण्णत्ता। अद्धजोयणं उर्दू उच्चत्तेणं पंच धणुसयाई जगजीवजोणीवियाणय पुं० (जगजीवयोनिविज्ञायक) जगद् विक्खंभेणं जगईसमिया परिक्खेवेणं सव्वरयणामई अच्छा० 'धर्माधर्माकाशपुद्गलास्तिकायरूप जगत् सचराचरम्" इति वचनात् जाव पडिरूवे॥ जीवा इतिजीवन्ति प्राणान् धारयन्तीति जीवा योनय इति (नं०) युक' तस्या यथोक्तस्वरूपाया जगत्या उपरितनतले यो बहु-मध्यदेशलक्षणोः मिश्रणे, युवन्ति तैजसकार्मणशरीरवन्तः सन्त औदारिकशरीरेण भागः भागश्च प्रदेशलक्षणोऽपि स्यात्तत्र च पद्मवरवेदिकाया वैक्रियशरीरेण वाऽऽस्विति योनयो जी-वानामेवोत्पत्तिस्थानानि, ताश्च अवस्थानासंभवः, अतो देशग्रहणेन महान् भाग इत्यर्थः / स च सचित्तादिभेदभिन्ना अनेक-प्रकाराः / उक्तं च-सचित्तशीतसंवृतेतरचतुर्योजनात्मकजगत्युपरितनतलस्य मध्ये पञ्चधनुःशतात्मक इति / मिश्रास्तद्योनय इति / जगच जीवाश्च योनयश्च जगजीवयोनयः तासा सूत्रे एकारो मागधभाषालक्ष्यानुरोधात्। अत्र एतस्मिन् बहुमध्यदेशभागे, विविधमनेक-प्रकारमुत्पाद्यानन्तधर्मात्मकतया जानातीति विज्ञायको 'ण' इति प्राग्वत्। महती एका पद्मवरवेदिका देवभोगभूमिः प्रज्ञप्ता, मया जग-जीवयोनिविज्ञायकः। केवलज्ञानिनि, नं०। शेषैश्च तीर्थकरैः / सा च ऊर्बोचत्वेन अर्द्धयोजन, पञ्चधनुःशतानि जगजीवण पुं० (जगज्जीवन) जगन्ति जङ्गमानि अहिंसकत्वेन जीवयतीति विष्कम्भेन, जगत्याः समा समाना जगतीसमा, सा च जगतीसमिका, जगज्जीवनः। जिनेश्वरे, स०३० सम०। दशा० परिक्षेपेण परिरयेण, कोऽर्थः ? जम्बूद्वीपस्य सर्वतो वलयाकारेणः जगजीववियाणयपुं० (जगजीवविज्ञायक) सर्वज्ञ, व्य० 3 उ०। व्यवस्थिताया जगत्या यावदुपरितगं तलं चतुर्योजनविस्तारात्मक जगट्ठभासि(ण) पुं० (जगदर्थभाषिन् ) जगत्यां जगदा ये तस्माल्लवणदिशि देशोनयोजनद्वयात्पङ्क्तेरर्गक् यावान् जगतीपरि- यथा व्यवस्थिताः पदार्थाः तानाभाषितु शील मस्य रयस्तावानस्यापीति, सर्वरत्नमयी सामस्त्येन रत्नखचिता, "अच्छा जगदर्थभाषी तद्यथा-ब्राह्मण डोडमिति ब्रूयात्, तथा वणिजं सण्हा'' इत्यादि विशेषणकदम्ब पाढतोऽर्थतश्चप्राग्वत् / जं०१ वक्ष०। किराटमिति, शूद्रमाभीरमिति, श्वपाकं चाण्डालमित्यादि / तथा