________________ जक्खाइट्ठ 1382- अभिधानराजेन्द्रः - भाग 4 जगई तस्य रागेण द्वेषेण वा व्यन्तरादिना छलितस्य, पुनः क्रिया कर्तव्येति योगः / कथमित्याह-तस्य भूतस्य नीचमुत्तमं तु भावं ज्ञात्वा, कथं ज्ञात्वेत्यत आह-यथाऽभिहितं पूर्वम्, किमुक्तं भवति ? कायोत्सर्गेण देवतामाकम्प्य तद्वचनतः, का क्रिया कर्तव्येत्यत आह-भूतचिकित्सा भूतोचाटिनी चिकित्सा भूतचिकित्सा ।।७२|घ्य०२ उ०। एवमेव निर्ग्रन्थी विषयीकृत्य सूत्रं यथाजक्खाइटिं निग्गंथि निग्गंथो गिण्हमाणे नाइक्कमइ। यतश्च सायक्षाविष्टा भवति, तत्प्रतिपादनं तूपरितन-ग्रन्थवदेव, केवलं स्त्रीलिङ्गाभिलापेन वाच्यम् / बृ०६ उ०। जक्खादित्तय न० (यक्षादीप्तक) एकस्यां दिशि अन्तराऽन्तरा दृश्यमाने विद्युत्सदृशे प्रकाशे, व्य०७ उ०। आकाशे व्यन्तर-कृतज्वलने, भ०३ श०६ उ० / नभसि दृश्यमानेऽग्निसहिते पिशाचे च, जी०३ प्रति०। अनु० / "जक्खालित्तं जक्खादित्तं आगासे भवई'' आ० चू० 4 अ०। स्था०। जक्खालित्तय न० (यक्षादीप्तक) 'जक्खादित्तय' शब्दार्थ, जी०३ प्रति०। जक्खावेस पुं० (यक्षावेश) देवाधिष्ठितत्वरूपे उन्मादे, स्था०२ ठा०१ उ०। बृ० / (केवलिनो यक्षावेशो न भवतीति 'अण्णउत्थिय' शब्दे प्रथमभागे 457 पृष्ठ गतम्) जक्खसिरी स्त्री० (यक्षश्री) सोमभूतिब्राह्मणस्य स्वनाम्न्यां स्त्रियाम्, ज्ञा० १श्रु०१५ अ०। जक्खिंद पुं० (यक्षेन्द्र) यक्षाणामिन्द्रे, स्था० 4 ठा० 1 उ० / अष्टादशजिनयक्षे, प्रव० / श्रीअरजिनस्य यक्षेन्द्रो यक्षः षण्मुखस्त्रिनेत्रः श्यामवर्णः शङ्क शिखिवाहनो द्वादशभुजो बीजपूरकवाणखग मुद्गरपाशकाभययुक्तदक्षिणकरषट्को नकुलधनुः फलकशूलाड्कुशाक्षसूत्रयुष्वामपाणिषट्कश्च / प्रव०२६ द्वार। भ०। जक्खिणी स्त्री० (यक्षिणी) यक्षयोनिकायां व्यन्सरदेव्याम्, “सा मया जक्खिणी जाया" / आ० म० द्वि०। अरिष्टनेमेः प्रथम-प्रवर्तिन्याम, आ० म०प्र० स०। आ० चू०। अन्त०। जक्खुत्तम पुं० (यक्षोत्तम) यक्षाणां त्रयोदशभेदेष्वन्तिमे भेदे, प्रज्ञा०१ पद० जग पुं० (जग) जन्तुषु, सूत्र०१ श्रु०७ अ०। जगत् न० गच्छति ताँस्तान् नारकादिभावानिति जगत् / भ० 12 श० 6 उ० / अष्ट० / पञ्चास्तिकायरूपे चराचरे, नं० / लोके, संथा। लोकालोके, नं०।संसारे, सूत्र०१ श्रु०६ अ०। चराचरभूतग्रामे, सूत्र०१ श्रु०१५ अ० / सकलसत्त्वे, नं०। दश० / प्राणिसमूहे, सूत्र०१ श्रु०१० अ० / संज्ञिपश्चेन्द्रियसमूह, नं०। पृथिव्याम्, सूत्र०१ श्रु०२ अ० 1 उ०। "भुवणं जगं च लोओ।" को० / गम-क्विप्-नि०-द्वित्वम् - तुक् च / वायौ, जङ्गमे, त्रि०ा वाच०। जगई स्वी० (जगती) गम-विप्। 'वर्तमानेपृषन्महबृहज्जगच्छ-तृवच" इति कात्यायनिवचनात् शतृतुल्यत्वात् डीप / भुवन, पृथिव्याम्, आर्यभट्टमते भूमेश्चलत्वाद् गतिमत्त्वेन तथात्वम् / अन्यमते जगदाधारत्वात् तस्यास्तथात्वमिति भेदः। द्वादशाक्षरपादके छन्दोभेदे, वाच० / "भूयाणं जगई जहा।" जगती पृथ्वी / उत्त० 1 अ०। द्वीपसमुद्रसीमाकारिणि महानगरप्राकार कल्पे वज्रमये जम्बूद्वीपप्राकारे, जं० 1 वक्ष० / जी०। तद्वक्तव्यता यथासे णं एगाए वइरामईए जगईए सव्वओ समंता संपरिक्खित्ते / सा णं जगई जोयणाई उर्ल्ड उच्चत्तेणं, मूले वारस जोअणाई विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खंभेणं, उप्पिं चत्तारि जोयणाई विक्खंभेणं, मूले वित्थिण्णा, मज्झे संक्खित्ता, उप्पिं तणुया गोपुच्छसंठाणसठिया सव्ववइरामई अच्छा सण्हा लण्हा घट्ठा मट्ठा पीरया णिम्मला णिप्पंका णिक्कंकडच्छाया सप्पभा सस्सिरीया सउञ्जोया पासादीया दंसणिज्जा अभिरूया पडिरूवा / / "से णं इत्यादि / सोऽनन्तरोक्तायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपः णमिति वाक्यालङ्कारे, एकया जगत्या सुनगर-प्राकारकल्पया, सर्वतः सर्वासु दिक्षु, समन्ततः सामस्त्येन संपरिक्षिप्तः सम्यग् वेष्टितः। "साणं जगई' इत्यादि। सा च जगती ऊर्द्धवमुच्चैस्त्वेन अष्टौ योजनानि, मूले द्वादश योजनानि विष्कम्भेन, मध्ये अष्टौ, उपरी चत्वारि, अत एव मूले विष्क- म्भमधिकृत्य विस्तीर्णा, मध्ये संक्षिप्ता, त्रिभागोनत्वात, उपरि तनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात् / एतदेवोपमया प्रकट यति- (गोपुच्छसंठाणसंठिया) गोपुच्छस्येव संस्थान गोपुच्छसंस्थानं, तेन संस्थिता, "ऊर्धीवकृतगोपुच्छाकारेति भावः / (सव्ववइरामई) सर्वात्मना सामस्त्येन वज्रमयी वज्ररत्नात्मिका, अच्छा आकाशस्फटिकवदतिस्वच्छा (सण्हा) श्लक्षणपुरस्कन्धनिष्पन्ना श्लक्ष्णदलनिष्पन्नपटवत्, (लण्हा) मसृणा घुण्टितपटवत्, (घट्टा) घृष्टा इव घृष्टा खरशाणया पाषाणप्रतिभावत्, तथा मृष्टा इवं मृष्टा सुकुमारशाणया पाषाणप्रतिमावत्, नीरजाः स्वाभाविकरजोरहितत्वात्, निर्मला आगन्तुकमलाभावात, निष्पका कलङ्कविकला कर्दमरहिता वा (निक्ककडच्छाया इति) निष्कङ्कटा निष्कवचा निरावरणा, निरुपघातेति भावार्थः / छाया दीप्तिर्य स्याः सा निष्कङ्कटकच्छाया सप्रभा स्वरूपतः प्रभावती समरीचा बहिर्विनिर्गत-किरणजाला, अत एव सोद्योता बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरी, प्रसादाय मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया, मनः प्रहत्तिकारिणीति भावः / दर्शनीया दर्शनयोग्या, यां पश्यतश्चक्षुषीश्रमं न गच्छत इति। (अभिरुवा इति) अभि सर्वेषां द्रष्ट्रावां मनःप्रसादानुकूलतया अभिमुखं रूपं यस्याः सा अभिरूपा, अत्यन्तक मनीया इति भावः / अत एव प्रतिरूपा प्रतिविशिष्टमसाधारणं रूपं यस्याः सा प्रतिरूपा। अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा प्रतिरूपा। जी०३प्रति०। अथात्र सूत्रेऽनुक्तोऽपि वाचयितॄणामधिकारार्थजिज्ञापयिषया जगत्या इष्टस्थाने विस्तारानयनोपायः प्रदीत-तत्र मूले मध्ये उपरिच विष्कम्भ परिमाणं साक्षादेव सूत्रेलभ्यते, अपान्तराले उपरिष्टादधोगमनेऽयमुपायः जगती-शिखरादधो यावदुत्तीर्ण तस्मिन्नेकेन भक्ते सति यल्लब्धं तचतुर्भिर्युत-मिष्ट स्थाने विस्तारः / तथाहि-उ परितनभागाद्योजनमेकं गव्यूताधिक्रमव