________________ जक्खगुहा 1381 - अभिधानराजेन्द्रः - भाग 4 जक्खाइट्ठ जक्खगुहा स्त्री० (यक्षगुहा) यक्षनिवासभूतायां गुहायाम्, "यथार्थरक्षिताचार्याः मथुरानगरी गताः / तत्र यक्षगुहायां च, / व्यन्तरायतने स्थिताः ।।१।।"आ० क०। जक्खग्गह पुं० (यक्षग्रह) यक्षावेशे, जी० 3 प्रति० / उन्मत्तताहेतौ यक्षकृतोपद्रवे, ज०२ वक्ष०। जक्खणायग पुं० (यक्षनायक) वैश्रमणे, अनु०। जक्खदित्त न० (यक्षदीप्त) एकस्यां दिशि अन्तराऽन्तरा दृश्यमाने विद्युत्सदृशप्रकाशे, प्रव०२६ द्वार। जक्खदिन्ना स्त्री० (यक्षदत्ता) स्थूलभद्रस्य सप्ताना भगिनीना मध्ये द्वितीयायां भगिन्याम, आ० क०। आ० चू०। आव०। कल्प०। ति०। जक्खपडिमा स्त्री० (यक्षप्रतिमा) यक्षप्रतिकृती, ''दो जवख पडिमाओ" जी०३ प्रति०। जक्खभह पु० (यक्षभद्र) यक्षद्वीपाधिपतौ देवे, सू० प्र० 20 पाहु०।। चं० प्र०। जक्खमंडलपविभत्ति स्त्री० (यक्षमण्डलप्रविभक्ति) द्वात्रिं शद्विधनाट्यस्य दशमभेदान्तर्गते नाट्ये, रा०। जक्खमह पुं०(यक्षमह) यक्षार्थविहितमहोत्सवे, आचा०२ श्रु०१ अ० 2 उ०। जक्खमहामह पुं० (यक्षमहाभद्र) यक्षद्वीपाधिपतौ देवे, सू० प्र० 20 पाहु० / चं० प्र०। जक्खरत्ती (देशी) दीपालिकायाम, दे० ना० 3 वर्ग। जक्खवर पुं० (यक्षवर) यक्षसमुद्राधिपतौ देवे, सू० प्र०१६ पाहु०। जक्खा स्त्री० (यक्षा) स्थूलभद्रस्य सप्तानां भगिनीनां मध्ये प्रथमायां भगिन्याम्, आ० क० / ति० / आ० चू० / वाच०। (तत्कथानकं तु 'थूलभद्द' शब्दे तचरित्रवर्णने दृष्टव्यम्) जक्खाइट्ठ त्रि० (यक्षाविष्ट) देवाधिष्ठिते, स्था० 5 ठा० 2 उ० / ओघ०।"जक्खाइट्ठो, पीयमजो वा जातो कायविक्खेवकि-रियाओ दंसेइ।" आ० म०प्र०। जक्खाइ8 भिक्खु गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निहित्तए० जाव रोगातकांतो विप्प-मुक्के, तओ० पच्छा तस्स अहालहुस्सगे नामं ववहारे पट्टविपव्वे सिया॥ यक्षाविष्टं भिक्षुग्लायन्तं यस्य सकाशमागतं तस्य गणायच्छदिनो न कल्पते निर्वृहितुमपाकर्तुं वैयावृत्य-करणादिना, ढिं त्वाग्लान्या तस्य करणीयं वैयावृत्यं तावत् यावत् सरोगातकाद्विप्रमुक्तो भवति, ततः पश्चात् तस्य प्रगुणीभूतस्य सतो यथासघुस्वको यथो-चितस्वरूपो व्यवहारः प्रायश्चित्तः प्रस्थापयितव्यो दातव्यः स्यात्। व्य० अ०२ उ०। संप्रति यतो यक्षाविष्टो भवति तत्प्रतिपादनार्थमाहपुव्वमवियवरेणं, अहवा रागेण रागितो संतो।। एएहिँ जक्खविट्ठो, सेट्ठीसज्झिलग वेसादी॥६८] पौर्वभविकेन पूर्वभवभाविना वैरेण, अथवा रागेण रञ्जितः सन् यक्षराविश्यते / एताभ्यां द्वेषरागाभ्यां यक्षाविष्टो भवति / तथा श्रेष्ठी द्वेष्यभार्यया मृतिकया, (सज्झिल त्ति) लघुभ्राता ज्येष्ठभार्यवा, द्वेष्यादिभिरित्यत्रादिशब्दात् प्रभृतिकाष्ठेषु भार्यया परिग्रहः // 68|| तत्र श्रेष्ठयाधुदाहरणमाहसेविस्स दोणि महिला, पिया य वेस्सा य वंतरी जाया। सामण्णम्मि पमत्तं, छलेति तं पुव्ववेरेणं // 6 // "एगो सेट्ठी, तस्स दो महिला, एगा पिया, एगा वेस्सा य, तत्थ सा वेस्सा अकामनिजराएमरिऊणं वंतरी जाया, सेट्ठी वि तथारूवाणं थेराण अंतिए धम्म सोचा पव्वइतो, साय वंतरी पुव्वभववरेण छिद्दाणि मग्गइ, अन्नया पमत्तं दळूण छलियातो।" अक्षरार्थस्त्वयम्-श्रेष्ठिनोद्वे महिले, तद्यथा-एका प्रिया, अपरा द्वेष्या / तत्रैका मृता व्यन्तरी जाता, सा श्रामण्ये स्थितं श्रेष्ठिनं प्रमत्तं दृष्ट्वा पूर्ववैरेण छलितवती / गाथायामतीतकालेऽपि वर्तमानता प्राकृतत्वात् // 66 / / संप्रति लघुभ्रातृदृष्टान्तमाहजेट्ठगभाउगमहिला, अज्झोवण्णा उ होइ खुडलए। धरमाण-मारियम्मी, पडिसेहे वंतरी जाया / / 7 / / "एगम्मि गामे दो भायरो, तस्स भारिया खुड्डुलगे अज्झोववण्णा, सा तं पत्थेइ, खुडुलगो नेच्छइ, भणइ-तुम मम जेट्ठभाउयं धरमाणं न पाससि, तीए चिंतियं-जावजीवइ ताव मे नत्थि एसो देवरो त्ति, तओ छिदंलहिऊण विससंचारेण मारितो नियभत्ता, ततो भणियं-जस्स भयं कासी सोमओ, इयाणिपूरेहि मे मणोरहं, तेण चितियं-तूणमेतीए मारितो जेट्ठभाउगो, धिरत्थु कामभोगाणमिति संवेगतो पव्वइतो, इयरी वि दुहसंतत्ता अकामनिजराए मरिऊण वंतरी जाया, ओहिणा पुव्वभावं पासइ, दिहो देवरो सामन्ने ठितो, ततो नाहमणेण इच्छिय त्ति पुव्वभववरण सरंतीए पमत्तो छलितो" | अक्षरयोजना त्वियम्- ज्येष्ठमातृमहेला क्षुल्लके लघौ भातरि अध्युपपन्ना जातानुरागा, सा च तेन ज्येो भ्राता धरन्तं जीवन्तं न पश्यसीति प्रतिषिद्धा, मारिते प्रव्रज्यादिप्रतिपत्तितः प्रतिषिद्धा व्यन्तरी जाता / अत्र पूर्वं रागः पश्चाद् द्वेषः / / 70|| दृतिकादृष्टान्तमाहभतिया कुटुंबिएणं, पडिसिद्धा वाणमंतरी जाया। सामण्णम्मि पवन्नं, छलेति तं पुव्ववेरेण ||71 / / एगो कुहुबितो उरालसरीरो एगाए भइगाए उरालसरीराए पत्थितो, सा तेण नेच्छिया, तओ सा गाढमज्झुववण्णा, तेण सह संपओगमलभमाणी दुक्खसागरमोगाढा अकामनिजराए मरिऊणं वंतरी जाया, सो य कुडुबिओतहारूवाण थेराणं अंतिए पव्वइओ, सो तीए अभोगितो अन्नया पमत्तं दटूण छलिया तो'' | अक्षरार्थस्त्ययम् --भृतिका कर्मकरी, कौटुम्बिकप्रतिषिद्धा व्यन्तरी जाता, ततस्तं कौटुम्बिक श्रामण्याश्रितं प्रमत्तं सन्तं पूर्ववरेण (छ्लेति त्ति) छलितवती / / 71 / / संप्रत्येवं छलितस्य यतनामाहतस्स उ भूयतिगिच्छा, भूयरवावेसेण सयं वा वि। नीयुत्तमं तु भावं, नाउं किरिया जहा पुचि // 72||