________________ जंभग 1380- अभिधानराजेन्द्रः - भाग 4 जक्खकद्दम जंभग पुं० (जम्भक) जृम्भन्ते विज़म्भन्ते स्वच्छन्दचारितया जृम्भाकारके, रुद्रगणभेदे, वाच०। चेष्टन्ते ये ते जृम्भकाः / तिर्यग्लोकवासिव्यन्तरविशेषपदेवेषु, भ०१४ जंभगामर पुं० (जृम्भकामर) जृम्भकनाम्ना ख्याते देवे, "अभूश०८ उ०। आ० म०। ज्ञा० / आ० क०। द्वविभोजीवः, प्राग्भवे जृम्भकामरः" / आ० क०। एतेषां स्वरूपं त्वेवम् - जंभणओ (देशी) यथेष्टवक्तरि, दे० ना०३ वर्ग। अत्थि णं भंते ! जंभया देवा, जंभया देवा ? हंता अस्थि / से | जंभणी स्त्री० (जम्भणी) तन्त्रप्रसिद्ध विद्याविशेषे, सूत्र० 2 श्रु० के णटे णं भंते ! एवं वुचइ-जंभया देवा, जंभया २अ०। देवा ? गोयमा ! जंभगा णं देवा णिचं पमुइयपक्कीलिया जंभा स्त्री० (जृम्भा) भावे अः। आलस्यश्रमगर्भादिजनितजाड्ये, वाच। कंदप्परतिमेहुणसीला, जेणं ते देवे कुद्धे पासेज्जा, सेणं महंत अजसं पाउणेजा, जे णं ते देवे तुढे पासेज्जा, से णं महतं जसं *जुम्भ धा० / विजृम्भणे,"अवेर्ज़म्मो जंभा" / / 8 / / 157 / इति पाउणेज्जा, से तेणढेणं गोयमा ! जंभगा देवा, जंभया देवा / सूत्रेण 'जंभा" आदेशे "स्वरादनतो वा"।८।४।२४०। इति सूत्रेण कइविहा णं भंते ! जंभगा देवा पण्णत्ता ? गोयमा ! दसविहा विकल्पादकारागमे च जम्भते, "जंभाइ-जंभाअई' इति रूपे सिध्यतः। पण्णत्ता / तं जहा - अण्णजंभगा पाणजंभगा वत्थजंभगा वि उपसर्गे तु 'केलिपसरो विअभइ'' प्रा० 4 पाद। लेणजभगा सयणजंभगा पुप्फज भगा फलजंभगा पुप्फ- जंभाइय न० (जृम्भित) विवृतवदनस्य प्रबलपवननिर्गमे, आव० फलजंभगा विजाजंभगा अवियत्तजंभगा। जंभगा णं भंते ! देवा | 5 अ०। आ० चू०। ध०।। कहिं वसहि उवेंति ? गोयमा ! सव्वेसु चेव दीहवेयड्ढे सु | जंभायंत त्रि० (जृम्भमाण) विजृम्भमाणे, शरीरचेष्टाविशेषं विदधाने, चित्तविचित्तजमगंपव्वए सुकंचणपव्वएसुय, एत्थणं जंभगा देवा ज्ञा०१ श्रु०१ अ०॥ वसहिं उर्वति / जंभगाणं भंते ! देवाणं केवइयं कालं ठिई जंभायमाण त्रि० (जृम्भमाण) 'जंभायंत' शब्दार्थे ज्ञा०१ श्रु०१ अ०। पण्णत्ता ? गोयमा ! एगपलिओवमं ठिई पण्णत्ता। जंभियगाम पुं० (जृम्भिकग्राम) स्वनामके मगधदेशान्तर्गत ग्राम, आचा० (जंभग त्ति) जृम्भन्ते विजृम्भन्ते स्वच्छन्दचारितया चेष्टन्ते ये ते 3 चू० / अत्र हि देवेन्द्रेण भगवतो महावीरस्यामुकेषु दिवसेषु गतेषु ज्ञान जम्भकास्तिर्यग्लोकवासिनो व्यन्तरदेवाः (पमुइय-पक्कीलिय त्ति) समुत्पत्स्यते इति कथितं, तद्ग्रामस्य बहिस्ताच ऋजुपालिकाया प्रमुदिताश्च ते तोषवन्तः प्रक्रीडिताश्च प्रकृष्टक्रीडाः प्रमुदितप्रक्रीडिताः नद्यास्तीरे शालवृक्षस्याधो भगवतः केवलज्ञानमुत्पन्नम्। आ०म० द्वि० / (कंदप्परइ ति) अत्यर्थ केलिरतिकाः (मेहुणसील त्ति) निधुवनशीलाः आ० चू०। कल्प०। (अजसं ति) उपलक्षणत्वादस्यानर्थं प्राप्नुयात् (जसं ति) उपलक्षणत्वादस्थार्थ वैक्रियलब्ध्यादिकं प्राप्नुयाद्वैरस्वामिवत् जंभियग्गाम पुं० (जृम्भिकग्राम) भियगाम' शब्दार्थे आचा० 3 चू०। शापानुग्रहकरणसमर्थत्वात् तच्छीलत्वाच्च तेषामिति / "अण्ण जंभो (देशी) तुषे. दे० ना०३ वर्ग। जंभया" इत्यादि। अन्ने भोजनविषये तदभावसद्भा-वाल्पत्वबहुत्व- जक्ख पुं० (यक्ष) पूजायाम्, यक्ष्यते / यक्ष-कर्मणि-घञ्। सरसत्वनीरसत्वादिकरणतो ज़म्भन्ते विजृम्भन्ते ये ते तथा, एवं वाच० / व्यन्तरविशेषे, रा० / सू० प्र० / जी० / औ० / स०। पानादिष्वपि वाच्यं, नवरम् (लेणं ति) लयनं गृहम् (पुप्फपलजंभग ज्ञा० / उत्त० अनु० / अष्ट भेदव्यन्तराणां मध्ये तृतीयभेदे त्ति) उभयजृम्भकाः, एतस्य च स्थाने मंतजंभग त्ति' वाचनान्तरे यक्षाः / प्रव० 164 द्वार / ते च त्रयोदशविधाः / तद्यथा-पूर्णभद्राः, दृश्यते / (अविय-त्तजंभगत्ति) अव्यक्तया अन्नाद्यविभागेन जम्भका माणिभद्राः, श्वेतभद्राः, हरितभद्राः, सुमनोभद्राः, व्यतिपातिकभद्राः, ये ते तथा / क्वचितु "अहिवइजंभग त्ति' दृश्यते, तत्र चाधिपतौ सुभद्राः, सर्वतोभद्राः मनुष्ययक्षाः, वनाधिपतयो, वनाहाराः, रूपयक्षाः, राजादिनायकविषये जम्भका ये ते तथा (सव्वेसु चेव दीहवेयड्ढेसु यक्षोत्तमाः। प्रज्ञा० 1 पद / जिनानां यक्षाः सन्ति / प्रव० 17 द्वार। त्ति) सर्वेषु प्रतिक्षेत्रं तेषां भावात् सप्त-त्यधिकशतसङ्खयेषु दीर्घ (तन्नामानि तु 'जिनजक्ख' शब्देऽभिधास्यामः) वृक्षवासिसुरे. उत्त० विजयार्द्धषु पर्वतविशेषु, दीर्घ-ग्रहणंच वर्तुलविजयार्द्धव्यवच्छेदार्थम् 16 अ० / देवे च / यथा यक्षेण देवेन आविष्टो यक्षाविष्ट इति। स्था०५ (चित्तविचित्तजमग-पटवएसु त्ति) देवकु रुषु शीतोदानद्या ठा० 1 उ०। स्वनामख्याते वणिजि च / 'पुव्वं किर सिरिकन्नउज्जनगरे उभयपार्श्वताश्चित्र-कूटश्च पर्वतः तथा उत्तरकुरुषु शीताऽभिधाननद्या जक्खो नाम नेगमो हुत्था" ती० 26 कल्प। कौशाम्ब्यां धनयक्षाभिधानी उभयतो यमकाभिधानौ पर्वतौ स्तः, तेषु (कंचणपव्वएसु त्ति) श्रेष्ठिनौ / हा० 23 अष्ट०। इति द्वौ यक्षनामानौ वणिजौ। स्वनामख्याते उत्तरकु रुषु शीतानदीसंबन्धिनां पञ्चानां नीलवदादिहृदानां द्वीपे, समुद्रे च। चं० प्र०२० पाहु०1 क्रमव्यवस्थितानां प्रत्येकं पूर्वापरतटयोर्दश-दशकाचनकाऽभिधाना जक्खकद्दम पुं० (यक्षकर्दम) यक्षप्रियः कर्दम इव इति द्वौ यक्षनामानौ गिरयः सन्ति, ते च शतं भवन्त्येवं देवकुरुष्वपि शीतोदानद्याः वणिजौ। स्वनामख्याते द्वीपे, समुद्रे च / चं० प्र०२० पाहु०। यक्षे द्वीपे संबन्धिनां निषधहदादीनां पञ्चानां हृदानामिति। तदेवं द्वे शते, एवं यक्षभद्रयक्षमहाभद्रौ, यक्षे समुद्रे यक्षवरयक्ष-महावरौ / चं० प्र० 20 धातकीखण्डपूर्वार्धादिष्वप्यत-स्तेष्विति / भ०१४ श०८ उ०। पाहु०।