________________ जंबूदीव 1376 - अभिधानराजेन्द्रः - भाग 4 जंबूसाला सूर्यवच्छुद्धलेश्य आदित्यसमानतेजाः, एवमनन्तरोक्तप्रकारया श्रिया, बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं तुशब्दात विशिष्ट तरया, स मेरुभूरिवर्णोऽनेकवर्णोऽनेकवर्णरत्नो- बहूणं देवाणं बहूणं देवीणं मज्झगए एवमाइक्खइ, एवं भासइ, पशोभितत्वात् मोनऽन्तःकरण रमयतीति मनोरमोऽर्चिमालीव आदित्य एवं पण्णवेइ, एवं परूवेइ - जंबूदीवपण्णत्ती णाम' अञ्जो ! इव स्वतेजसा द्योतयति दशदिशः प्रकाशयतीति। सूत्र०१ श्रु०६ अ०। अज्झयणे अटुं च हेउंच पसिणं च कारणं च वागरणं च भुजो स०। स्था०। भुजो उवदंसेइत्ति बेमि / / जम्बूद्वीपनाम्नाऽन्येऽपि द्वीपा वर्तन्ते। तथाहि "तए णं'' इत्यादि / शाश्वतत्वात् शाश्वतनामकत्वाच सद्रूपोऽयं के वतिया णं भंते ! जंबूदीवे नामधे जेहिं पण्णत्ते ? जम्बूद्वीपरूपो भावः, सन्तं हि भावनापलपन्ति वीतरा-गाः। ततः श्रमणो गोयमा! असंखेजा जंबूदीवा दीवा नामधेज्जेहिं पण्णत्ता। भगवान् महावीरो मिथिलायां नगर्या माणिभद्रे चैत्ये बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणांबहूनां श्राविकाणांबहूनां देवानां बहूना कियन्तो भदन्त ! जम्बूद्वीपाः प्रज्ञप्ताः, जम्बूद्वीप इति नाम्ना कियन्तो देवीनां मध्ये गतो, न पुनरेकान्ते एकतरस्य कस्यचित् पुरतः एवं द्वीपाः प्रज्ञप्ता इत्यर्थः? एवमुक्तेभगवानाह-गौतम ! असंख्येयाजम्बूद्वीपा यथोक्तमुक्तानुसारेण इत्यर्थः, आख्याति प्रथमतो वाच्यमात्रकथनेन, दीपाः प्रज्ञप्ताः, जम्बूद्वीप इतिनाम्ना असंख्येया द्वीपा इति भावः। जी० एवं भाषते विशेष-वचनकथनतः, एवं प्रज्ञापयति व्यक्तपर्यायवचनतः, 3 प्रति०। स्था०। एवं प्ररूप-यत्युपपत्तितः / आख्येयस्याऽभिधानमाह-जम्बूद्वीपजंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चच्छिमेणं दो प्रज्ञप्तिरिति नाम षष्ठोपाङ्ग मिति शेषः / जं०७ वक्ष० / (प्रमेयरत्नखित्ता पण्णत्ता / तं जहा-बहुसमउल्ला अविसेसा० जाव मञ्जूषानाम्नी अस्य टीकेति 'पमेजरयणमंजूसा' शब्दे टीकाकरणपुव्यविदेहे चेव, अदरविदेहे चेव। प्रस्तावः) (पुरच्छिमपञ्चच्छि मेणं) पुरस्तात् पूर्वस्यां दिशि, पश्चात् / जंबूदीवाहिवइपुं० (जम्बूद्वीपाधिपति) अनादृताख्ये देवे, द्वी०। पश्चिमायामित्यर्थः / यथाक्रम पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः एवमपरविदेह | जंबूपल्लवपविभत्ति स्त्री० (जम्बूपल्लवप्रविभक्ति) द्वात्रिंशद्विधइति। एतेषां चाऽऽयामादिन्थान्तरादवसेय इति। स्था०२ ठा० 3 उ० / दिव्यनाट्यस्य विंशतितमविधौ, रा०।। अथ जम्बूद्वीपवेदिका जंबूपेढ न० (जम्बूपीट) यन्नाम्ना इदं जम्बूद्वीपं ख्यातं तस्याः जंबूदीवस्स णं दीवस्स वेदिया दो गाउयाई उद्धं उच्चत्तेणं सुदर्शनानाम्न्या जम्ब्वा अधिष्ठाने, जं०४ वक्ष०। (तद्वक्तव्यता च 'जम्बू' पण्णत्ता। शब्दे 1367 पृष्ठेऽनुपदमेव प्रदर्शिता) "जंबू'' इत्यादि कगठ्यम्, नवरं वज्रमय्या अष्टयोजनो-च्छ्यायाः | जंबूफल न० (जम्बूफल) जाम्बवे, रा०। चतुर्द्वादशोपर्यधो विस्तृताया जम्बूद्वीप-नगरप्राकारकल्पाया जगत्या जंबूफलअसणकु सुमबंधणनीलुप्पलपुप्फ पत्तनिकरमरगयद्विगट्यूतोच्छ्रितेन पञ्च-धनुश्शतविस्तृतेन नानारत्नमयेन जालकटकेन आसगनयणकीयाऽसिवन्ने / परिक्षि-ताया उपरि वेदिकेति, पद्मवरवेदिकेत्यर्थः / पञ्चधनुःशत- जम्बूफलानि प्रतीतानि, असनकुसुमबन्धनम् असन-पुष्पवृन्तं विस्तीर्णगवाक्षहेमकिङ्किणीघण्टायुक्ता देवानामा-सनशयनमोहन-- नीलोत्पलपुष्पपत्रनिकरो मरकतमणिः प्रतीतः / आसासको विविधक्रीडास्थानमुभयतो वनखण्डवतीति। स्था०२ ठा० 3 उ०।। वीयकाभिधानो वृक्षो, नयनकीका नेत्रमध्यतारा, असिः खङ्गं तेषामिव जंबूदीवग त्रि० [जम्बूद्वीपक(ग)] जम्बूद्वीपस्येदं जम्बूद्वीपकम् / तं वा वर्णो यस्य स तथा। रा०। औ०।"जंबूफलपुट्ठवण्णा" जी०३ प्रति०। गच्छतीति जम्बूद्वीपगम् / जम्बूद्वीपसत्के, स्था० 4 ठा० 2 उ० / जंबूफलकालिया स्त्री० (जम्बूफलकालिका) जम्बूफलवत्कृष्णवर्णायाम्, जम्बूद्वीपोत्पन्नमनुष्ये, पुं०। स्था०६ ठा०। जी० 3 प्रति० / जम्बूफलसत्ककाष्ये, जी०३ प्रति०। जंबूदीवपण्णत्ति स्त्री० (जम्बूद्वीपप्रज्ञप्ति) जम्बूद्वीपस्य प्रकर्षेण | जंबूलय पुं० (जम्बूलक) लोकरूढ्यवसेये चञ्चुनामके जलाधारे पात्रे, नि:शेषकुतीर्थिकसार्थागम्ययथावस्थितस्वरूपनिरूपणलक्षणेन उपा०७ अ०। ज्ञप्तिापनं यस्यां ग्रन्थपद्धतौ, ज्ञप्तिान वा यम्याः सकाशात् सा | जंबूसंड पुं० (जम्बूखण्ड) स्वनामके ग्रामे, आ० म० द्वि० / आ० जम्बूद्वीपप्रज्ञप्तिः / अथवा-जम्बूद्वीप प्रान्ति पूरयन्ति स्वस्थित्येति चू० / यत्र विहारक्रमेणागत्य वीरजिनः गोशालश्च क्षीरसंमिश्रकूरं जम्बूद्वीपप्राः जगतविर्षवर्षधाराद्यस्तेषां ज्ञाप्तिर्यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्तिः। जं०१ वक्ष। स्वनाम्ना प्रसिद्ध पञ्चमोपाङ्गे इदं च जंबूसामि पु० (जम्बूस्वामिन) सुधर्मगणधरशिष्ये, आ० म० द्वि० स्था० ज्ञाताधर्मकथाख्यषष्ठाङ्गस्योपाङ्गम्। जं० 1 वक्ष०। पा०। (तच्चरित 'जंबू' शब्दे 1371 पृष्ठे प्रदर्शितम्) अथ प्रस्तुततीर्थद्वादशाङ्गीसूत्रसंसूत्रणाविश्वकर्मा श्रीसुधर्मस्वामी जंबूसाला स्त्री० (जम्बूशाला) जम्बूवृक्षशाखायाम्, "एगो परिवायगो पोट्ट स्वस्मिन् गुरुत्वाभिमानं परिजिहीर्षुः प्रस्तुतग्रन्थनामोपदर्शनपूर्वक लोहपट्टण बंधित्ता जंबूसाल च गहाय हिंडइ, पुच्छितो भणइ-नाणेन निगमनवाक्यमाह पोट्ट फुट्टइ, तो लोहपट्टण बद्धं जंबूसालं, जहा एत्थ जंबूदीवे नत्थि मम तएणं समणे भगवं महावीरे मिहिलाए णयरीए माणिभद्दे चेइए / पडिवादी' / आ० म० द्वि०।