________________ णामणय 2001 - अभिधानराजेन्द्रः - भाग 4 णामप्पमाण णामणय पुं०(नाभनय) नामरूपमेव सर्व वस्त्वित्येवं सिद्धान्तं व्यवसिते संसयविवजया वाऽणज्झवसाओऽहवा जदिच्छाए। नये, (नयो०) होजत्थे पडिवत्ती, न वत्थुधम्मो जया नामं // 62 / / नामनयमाह--"यतो नाम विना नास्ति, वस्तुनो ग्रहणं ततः / नामैव यदा वस्तुधर्मो नाम नेष्यते, तदा वक्त्रा घटशब्दे समुचारित श्रोतुः तद् यथा कुम्भो, मृदेवान्यो न वस्तुतः / / 1 / / '' तथाहि यत्प्रतीतावेव 'किमयमाह? इत्येव संशय एव स्यात्, न घटप्रतिपत्तिः। अथवा घटशब्दे यस्य प्रतीतिः, तदेव तस्य स्वरूपम्। यथा मृत्प्रतीतावेव प्रतीयमानस्य प्रोते पटप्रतिपत्तिलक्षणो विपर्ययः स्यात् / अथवा-'न जाने घटस्य मृदेव रूपं, नामप्रतीतावेव प्रतीयते वस्तु / न च विनाऽपि नाम किमप्यनेनोक्तम् इति चित्तव्यामोहेन वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः निर्विकल्पकाविज्ञानेन वस्तुप्रतीतिरस्तीति हेतोरसिद्धता, असर्वसंविदा स्यात् / यदि वा-यदृच्छयाऽर्थ प्रतिपत्तिर्भवेत्-कदाचिद् घटस्य, वाग्रपत्वात्। तथा च भर्तृहरिः-- "वाग्रूपता चे बोधस्य, व्युत्क्रामेतेह कदाचित् पटस्य, कदाचित्तु स्तम्भस्येत्यादिः न चैवं भवति, तस्माद् शश्वती। न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी ||1 // यदि च वस्तुधर्म एव नाम / इति गाथाऽर्थः / / 6 / / नामरूपमेव वस्तु न स्यात्, ततश्च तदवगतावपि वस्तुसंशयाऽऽदिनाम अपि चन्यतममेव स्यात् तथा च पूज्याः- "संसयविवज्जया वाऽणज्झ वत्थुस्स लक्खलक्खण-संववहाराऽविरोहसिद्धीओ। वसाओऽहवा जदिच्छाए। होज्जऽत्थे पडिवत्ती, न वत्थुधम्मो जया णामं अभिहाणाऽहीणाओ, बुद्धी सद्दो य किरिया य॥६३॥ 62" (विशे०) उत्त०१ अ०॥ वस्तुनो जीवाऽऽदेः, किम्? इत्याह-अभिधानाधीना नामाऽयत्ताः। अस्मिंश्च नामाऽऽदिरूपचतुष्टये नामनयः प्रधानं नामैव काः? इत्याह-लक्ष्यच,लक्षणंच, संव्यवहारश्च लक्ष्यलक्षणसंव्यवहाराः, मन्यते। तत्र ये सुगतमतानुसारिणो "न ह्यर्थे शब्दाः तेषामविरोधेनाऽविपर्ययेण सिद्धयः प्रतिष्ठाः। तत्र लक्ष्यं जीवत्वाऽऽदि, सन्ति'' इत्यादिवचनाद्नाम्नो वस्तुधर्मत्वमेव लक्षणमुपयोगःह, संव्यवहारोऽध्येषणप्रेषणाऽऽदिः। तथा बुद्धिशब्दनेच्छन्ति, तान् प्रति नामनयः प्राऽऽह क्रियाश्च'अभिधानाऽधीनाः' इत्यत्राऽपि संबध्यते। तत्र बुद्धिर्वस्तुनिश्चयवत्थुसरूवं नामं, तप्पञ्चयहेउओ सधम्म व्य / रूपा, शब्दो घटाऽऽदिषु निरूपः, क्रिया चोरक्षेपणाऽवक्षेपणाऽऽदिका। वत्थु नाऽणमिहाणा, होजाऽभावो विवाऽवचो।।६१।। तस्मादभि व्यक्त वस्तु सत्, तदाऽऽयत्ताऽऽत्मलाभत्वात् सर्वव्यवहारनामनयस्यायमभिप्रायः-वस्तुनः स्वरूपं नाम, तत्प्रत्ययहेतुत्वात्, मानचसि गाथाऽर्थः / / 63 / / विशे०। स्वधर्भवत, इह यद् यस्य प्रत्ययहेतुस्तत् तस्य धर्मः, यथा घटस्य / णामणिप्फण्ण पुं०(नामनिष्पन्न) गौणाऽऽदिनामनिष्पन्नं / दश० स्वधर्मा रूपाऽऽदयः, यचयस्य धर्मो न भवति न तत् तस्य प्रत्ययहेतुः, / नि०च०१उन यथा घटस्य धर्माः पटस्य, संपद्यते च घटाभिधानाद् घटे संप्रत्ययः, णामणिमित्तत्त न०(नामनिमित्तत्व) नामनिमित्त नामहेतुकं तद्भातस्मात् तत् तस्य धर्मः, सिद्धश्व हेतुरावयोः, घटशब्दात् पटाऽऽदिव्य वस्तत्वम् / नामप्रतिपाद्यगुणाऽऽत्मकत्ये, षो०१२ विव०। दच्छेदेन घट इति प्रतिपत्त्यनुभूतेः। सर्व च वस्तु नामरूपतां न णामधेज न०(नामधेय) नामेव नामधेयम् / "नामरूपभागाद् धेयः" व्यभिचरतीति दर्शयन्नाह-(वत्थुमित्यादि) यदि वस्तुनो नामरूपता न // 7 / 2 / 158|| इति (हैम०) स्वार्थे धेयप्रत्ययः। सू०प्र०१०पाहु०१३ स्यात्, तदा तद् वस्त्वेव न भवेदिति संबन्धः। कुतः? इत्याह पाहु01 प्रश्रका स्था०ा प्रशस्ते नामनि, स्था०६ ठा० दश०। नि०५०। अनभिधानादभिधानरहितत्वादित्यर्थः / अवाच्योऽभिधानरहितत्वे नं०। ज्ञाता पर्यायध्वनौ, अनु०॥ नाऽनभिधेयो योऽसावभावः षष्ठभूताऽऽदिलक्षणस्तद्वदिति दृष्टान्तः। इह णामधेजवई स्वी०(नामधेयवती) प्रशस्तनामधेयवत्याम, ज्ञा० 1 यदभिधानरहितं तद् वस्त्वेव न भवति, यथाऽभिधानरहितत्वेनाऽवाच्यः षष्ठभूतलक्षणोऽभावः; अभिधानरहितं च वस्त्वभ्युपगम्यते परैः, श्रु०१ अ० ततोऽवस्तुत्वमेवास्य भवेद, अवस्तुत्वे च कुतस्तत्प्रत्ययहेतुत्वलक्षणस्य णामपञ्चयफड्डुगपरूवणा स्त्री०(नामप्रत्ययस्पर्धक प्ररूपणा) हेलोवृत्तिः, येनाऽनैकान्तिकता स्यात्? तत्र तवृत्तौ वा तस्यापि नामप्रत्ययस्य बन्धननामनिमित्तस्य शरीरप्रदेशस्पर्धकस्य प्ररूवस्तुत्वमेव भवेत्, स्वप्रत्ययजनकत्वात्, घटाऽऽदिवदिति। विपक्ष एव पणायाम, क०प्र० नामप्रत्ययस्पर्धकप्ररूपणायां षडनुयोगद्वाराणि / वृत्तेर-भावाद विरुद्धताऽप्यसंभविनीति। तस्माद् वस्तुधर्म एव नामेति तद्यथा-अविभागप्ररूपणा, वर्गणाप्ररूपणा, स्पर्धकप्ररूपणा, अन्तरस्थितम्। नच 'नधास्तीरे गुडभृतशकटम्' इत्यादिशब्दात् प्रवृत्त-स्य प्ररूपणा, वर्गणापुद्गलस्नेहाविभागसकलसमुदायप्ररूपणा, स्थानप्ररूकदाचिद् वस्त्वप्राप्तेरवस्तुधर्मता तस्येत्याशङ्कनीयम्, प्रत्य–क्षाऽऽदि पणा चेति। (23 गा०) क०प्र०ा (एतत्सर्व बंध' शब्दे स्पष्टीभविष्यति) प्रमाणानामपि तत्प्रसङ्गात-तेभ्योऽपि हि प्रवृत्तस्य कदाचिद वस्त्वप्राप्तेः। णामपुरिस पु०(नामपुरुष) सज्ञामात्रेण पुरुष, सूत्र०१ श्रु०४ अ०१ उ०। अबाधितेभ्यस्तेभ्यः प्रवृत्ती भवत्येवाऽर्थप्राप्तिरिति चेत् तदेतदिहापि / पुरुषतिनाम्नि, स्था०३ ठा०१ उ०। समानम्, सुविवेचितादाप्तप्रणीतशब्दाद् वस्तुप्राप्तेस्त्राऽप्यवश्यंभावि Jणामप्पमाण न०(नामप्रमाण) अर्थाभिधायके शब्दे, (अनु०) त्वात्, इत्यादि बहन वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात्, अथ नामप्रमाणम्अन्यत्रोक्तत्वाच्च / इति गाथाऽर्थः // 61 / / से किं तं णामप्पमाणे ? णामप्पमाणे जस्स णं जीवस्स वा किंच अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदु