________________ णामकम्म(ण) २०००-अभिधानराजेन्द्रः - भाग 4 णामगुत्त के शतं त्रिशतं वा, सत्तायामधिक्रियत इति शेषः / अथ त्रिनवतिमध्ये त्वमिश्रवर्जाः षड् विंशतिः, आयुषि चतस्रः, नाम्नि भेदान्तरसंभवेऽपि पञ्चदशाना प्रकृतीनां प्रक्षेपेऽष्टोत्तरं शतं भवतीति चेत् ।उच्यतेया प्रदर्शितयुक्त्या सप्तषष्टिः,गोत्रे द्वे, अन्तराये पश्चेत्येतद् विंशत्युत्तरं वक्ष्यमाणाः पञ्चदश बन्धननामप्रकृतयस्तासु मध्यात्सामान्यत / प्रकृतिशतं बन्धेऽधिक्रियते। एतदेव सम्यक्त्वमिश्रसहितं द्वाविंशत्युत्तरऔदारिकाऽऽदिबन्धनपञ्चकस्य त्रिनवतिमध्ये पूर्वप्रक्षिपत्वाच्छेषाणां प्रकृतिशतमुदये, उदीरणायां च / सत्तायां पुनः शेषकर्मणां पञ्चपञ्चाशद् दशानां प्रक्षेपे त्रिशतमेव भवतीति न कश्चिद् विरोधः / सूत्रे च- नाम्नः त्रिनवतिरित्यष्टाचत्वारिंशं शतम्। यद्वाशेषकर्मणां पञ्चपञ्चाशद् "पनरबंधणे' इत्यत्र विभक्तिवचनव्यत्ययः प्राकृतत्वात् / इत्युक्ता नाम्नस्त्युत्तरशतमित्यष्टापञ्चाशं शतमधिक्रियते, इत्येतदेव मनसिनामकर्मणः त्रिनवतिस्त्र्युत्तरशतं च भेदानाम् / अथ सप्तषष्टिभेदानाह- कृत्याऽऽह-(बंधुदए सत्ताए इत्यादि) इह शतशब्दस्य प्रत्येकं योगाद् (बंधणसंघायगहो तणूसु ति) बन्धनानि च पञ्चदश सङ्घाताश्च यथासंख्यं बन्धे विंशं शतम्, उदये उपलक्षणतवादुदीरणायां च द्वाविंश संघातनानि पञ्च बन्धनसंघातास्तेषांग्रहणं ग्रहो बन्धनसंघातग्रहः। तनुषु शत, सत्तायामष्टपञ्चाशं शतम्; उपलक्षणत्वादष्टाचत्वारिंशं शतमिति शरीरेषु तनुग्रहणेनैव बन्धनसंघाता गृह्यन्ते, न पृथग् विवक्ष्यन्त इत्यर्थः / भावना सुकरैव।।३१।। कर्म०१ कर्म०। उत्त०। तथा-(सामनवन्नवउ ति) सामान्यं कृष्णनीलाऽऽद्य विशेषितं इदानीं वर्णाऽऽदिचतुष्कोत्तरविंशतिभेदानां शुभाशुभवर्णेनोपलक्षितं चतुष्कं सामान्यवर्ण चतुष्क, गृह्यत इति शेषः / __ त्वयोरभिधित्सया प्राऽऽहअयमत्राऽऽशयः--इह सप्तषष्टिमध्ये औदारिकाऽऽदितनुपञ्चकमेव गृह्यते, नीलकसिणं दुगंधं, तित्तं कडुयं गुरुं खरं रुक्खं / नतद् बन्धनानि तत्संघातनानि च, यत औदारिकतन्वा स्वजातीयत्या सीयं च असुहनवगं, इक्कारसगं सुभं सेसं / / 41 // दौदारिकतनुसदृशानि तद्बन्धनानि तत्संघाताश्च गृहीताः। एवं वैक्रिया नीलकृष्ण नीलकृष्णाऽऽख्ये कर्मणी अशुभे, दुर्गन्धनाम 'तिक्तऽऽदितन्वाऽपि निजनिजबन्धनसंघाता गृहीता इति न पृथगेते पञ्चदश बन्धनानि पञ्च संघाता गण्यन्ते / तथा-वर्ण गन्धरस-स्पर्शानां कटुकमिति तिक्तकटुके रसनाम्नी, गुरु खरं रूक्षं शीत चेति चत्वारि स्पर्शनामानि / एतानि च सर्वाण्यपि समुदितानि किमुच्यते? इत्याहयथासंख्यं पञ्चद्विपञ्चाष्टभेदेर्निष्पन्नां विंशतिमपनीय तेषामेव सामान्य 'अशुभनवकम्' नव प्रकृतयः परिमाणमस्य प्रकृतिवृन्दस्य तन्नक्कम, वर्णगन्धरसस्पर्शलक्षणं चतुष्कं गृह्यते, ततश्चानन्तरोदितत्र्युत्तरशताद्वाऽऽदिषोडशक बन्धनपशदशक संघातपशक लक्षणाना अशुभं च तन्नवकं चाशुभनवकम्। 'एकादशकम् एकादशप्रकृतिसमूह रूपम्, यथा--रक्तपीतश्वेतवर्णाः, सुरभिगन्धो, मधुराऽऽम्लकषायरसाः, षट्त्रिंशत्प्रकृतीनामपसारणे सति सप्तषष्टिर्भवतीति॥३०॥ लघुमृदुरिनग्धोष्णस्पर्शा इति शुभं शुभविपाकवेद्यत्वात् शुभस्वरूपम्। एतदेवाऽऽह कीदृक्षं तदित्याह--'शेषम्,' कु वर्णनवकादवशिष्टं, कोऽर्थः?इय सत्तट्ठी बंधो-दए य न य सम्ममीसया बंधे। कुवर्णनक्काच्छेषा एकादश वर्णाऽऽदिभेदाः शुभवर्णकादशकमुच्यत इति बंधुदए सत्ताए, वीसदुवीसऽट्ठवन्नसयं // 31 / / / / 41 / / कर्म०१ कर्म०। ननु च शरीरपर्याप्त्यैव शरीरं भविष्यति, किं इति पूर्वोतप्रकारेण सप्तषष्टि मकर्मप्रकृतीना भवति / सा च प्रागभिहितेन शरीरनाम्ना? नैतदस्ति, साध्यभेदात् / तथाहिवोपयुज्यते? इत्याह-(बंधोदए यत्ति) बन्धश्च उदयश्च बन्धोदयं, तस्मिन् शरीरनाम्नो जीवेन गृहीतानां पुद्गलानामौदारिकाऽऽदिशरीरत्वेन बन्धोदर्य, बन्धे चोदये च सप्तषष्टिर्भवति, च-शब्दादुदीरणायां च परिणतिः साध्या, शरीरपर्याप्तः पुनरारब्धशरीरस्य परिसमाप्तिरिति। सप्तषष्टिः / अथ बन्धनसनातनवर्णाऽऽदिविशेषाणां विवक्षावशादेव अथ प्रागुक्तेनोच्छवासनाम्नैवोच्छुसनस्य सिद्धत्वादिहोच्छ्वासपर्याप्ति-- बन्धेनाधिकार इत्युक्तम्, संप्रति ययोः प्रकृत्योः सर्वथैव बन्धो न भवति, निविषयेति / नैवम्,सतीमप्युच्छासनामोदयेन जनितामुच्छ्रसनलते आह-(न य सम्ममीसया बंधे त्ति) न च नैव सम्यक त्वमिश्रके बिधमात्मशक्तिविशेषरूपामुच्छ्रासपर्याप्तिमन्तरेण व्यापारयितुं न बन्धेऽधिक्रियेते। अयमभिप्रायः--सम्यक्त्वमिश्रयोर्बन्ध एव न भवति, शक्नुयात्। यथाहि-शरीरनामोदयेन गृहीता अप्यौदारिकाऽऽदिपुद्गलाः किं तु मिथ्यात्वपुद्गलानामेव। जीवः सम्यक् त्वगुणेन मिथ्यात्वरूपताम शक्तिविशेषरूपां शरीरपर्याप्ति विना शरीररूपतया परिणमयितुं न पनीय केषाञ्चिदत्यन्तविशुद्धिमापादयति, अपरेषां त्वीषद् विशुद्धि, शक्यन्त इति शरीरनाम्नः पृथगिष्यते शरीरपर्याप्तिः, एवमत्राप्युच्छासके चित्पुनर्मिथ्यात्वरूपा एवावतिष्टन्ते, तत्र येऽत्यन्तविशुद्धास्ते नाम्नः पृथगुच्छ्रासपर्याप्तिरेष्टव्या, तुल्ययुक्तित्वादिति // 48 // कर्म०१ सम्यक्त्वव्यपदेशभाजः, ईषद् विशुद्धा मिश्रव्यपदेशभाजः, शेषा कर्म०। स० श्रा० आचा०। पं०सं०। (यत्र गुणस्थानके यावत्यः प्रकृतयः मिथ्यात्वमिति। संवेधमाश्रित्य भवन्ति, ताः 'कम्म' शब्दे तृतीयभागे 313 पृष्ठ दर्शिताः) उक्तं च णामकरण न०(नामकरण) अभिधानमात्रकरणे, आ०म०१ अ०२ "सम्यक्त्वगुणेन ततो, विशोधयति कर्म तत्समिथ्यात्वम्। खण्ड। "नाम्नाऽन्वर्थेन कीर्तिः स्यात्।'' नाम्नाऽन्वर्थेन गुणनिष्पन्नेन यद्वच्छगणप्रमुखैः, शोध्यन्ते कोद्रवा मदनाः॥१॥ कीर्तिः स्यात् तत्कीर्तनमात्रादेव शब्दार्थप्रतिपत्तेर्विदुषां प्राकृतजनस्य यत्सर्वथाऽपि तत्र विशुद्धं तद्भवति कर्म सम्यक् त्यम्। च मनःप्रसादाद्यथा भद्रबाहुसुधर्मस्वामिप्रभृतीनाम्। द्वा०२८ द्वा०ाना मिश्रं तु दरविशुद्धं, भवत्यशुद्धं तु मिथ्यात्वम्॥२॥' णामगुत्त न०(नामगोत्र) नाम्ना गोत्रमिति प्रसिद्धं यत्कर्म गोत्राऽभिधानं उदयोदीरणासत्तासुपुनः सम्यक्त्वमिश्रके अप्यधिक्रियेते। एवं च सति / कर्मेत्यर्थः / कल्प०२ क्षण / अन्वर्थयुक्ते नाम्नि, इहान्यर्थयुक्तं नाम ज्ञानाऽऽवरणे पञ्च, दर्शनाऽऽवरणे नव वेदनीये द्वे, मोहनीये सम्यक | सिद्धान्तपरिभाषया नामगोत्रमित्युच्यते / सू०प्र०१६ पाहु०रा०l