SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ णामप्पमाण 2002 - अभिधानराजेन्द्रः - भाग 4 णायज्जियधण भयाण वा पमाणे त्ति नाम कज्जइ, से तं णामप्पमाणे। 532 पृष्ठेद्रष्टव्यः) अथ किं तन्नामप्रमाणम्?-नामैव वस्तुपरिच्छेदहेतुत्वात्प्रमाणं | णामुदय पुं०(नामोदय) कालोदाय्यादीनामन्ययूथिकानामन्यतमेनामप्रमाणम्, तेन हेतुभूतेन किं नाम भवतीति प्रश्नाभिप्रायः। एवमन्य- | ऽन्ययूथिके, भ०७ श०१० उ०। त्रापि भावनीयम् अत्रोत्तरमुच्यतेयस्य जीवस्य वाऽजीवस्य वा जीवानां | णामोक्कसिअ (देशी) कार्य , देवना० 4 वर्ग। वाऽजीवानां वा तदुभयस्य वा तदुभयानां वा यत्प्रमाणमिति नाम क्रियते णाय पुं०(न्याय) इण' गतौ निपूर्वः। नितरामीयते गम्यते मोक्षो-ऽनेनेति तन्नामप्रमाण न तत् स्थापनाद्रव्यभावहेतुकम्, अपि तु नाममात्रविर न्यायः। व्यवहाराध्ययने, व्य०१ उ० श्रुतोपदेशे, व्य०३ उ०ा अभीष्टार्थचनमव तत्र हेतुरिति तात्पर्यम्। अनु०। सिद्धेः सम्यगुपायत्वाद् न्यायः / अथवा-जीवकर्मसंबन्धापनयनाद् णामभेय पुं०(नामभेद) संज्ञाविशेष, द्वा०१६ द्वा०। न्यायः। आवश्यके, यथा कारुणिकैदृष्टो न्यायो द्वयोरर्थिनोभूमिद्रव्याऽऽणाममुद्दा स्त्री०(नाममुद्रा) नामाङ्कितायां मुद्रायाम, उपा०१ अ० दिसंबन्धिविवादं चिरकालीनमप्यपनयति, एवं जीवकर्मणोरनादिका"अभयस्स कहियं नाममुद्दा।" आव०६ अ०॥ लीनमप्याश्रयायिभावसंबन्धमपनयतीत्यावश्यकमपि न्यायं उच्यते। णामय पुं०(नामक) विनयालङ्कतो गुर्वादावादेशदानोद्यतेऽगदा वाऽऽत्मानं अनु०। विशेof "अच्चेति लोगसंजोग, एस णाए एवुचई।" योऽयं नामयतीति नामकः। सदा गुर्वादौ प्रह्ने साधौवा, सूत्र०१ श्रु०१६ उ० लोकसंयोगातिक्रम एष न्यायः-एष सन्मार्गो मुमुक्षूणामयमाचारः णामवग्ग पुं०(नामवर्ग) नामप्रकृतिसमुदाये, जी०२ प्रति०। क०प्र०) प्रोच्यतेऽभिधीयते / अथवा-परमात्मानं मोक्षं नयतीति छान्दसत्वात् णामवीर पुं०(नामवीर) यस्य जीवस्याजीवस्य वाऽन्वर्थरहितं इति नाम कतरि घञ्न्यायः। यो हि त्यक्तलोकसंयोग एष एव परात्मनो मोक्षस्य क्रियते स नामवीरः / नामनामवतोरभेदाद् त्तस्नी वीरश्च नामवीरः / न्यायः आचा०१श्रु०२ अ०६ उ०। नीयते संवित्तिं प्राप्यते वस्त्वनेनेति वीरभेदे, सू०प्र०२ पाहुन न्यायः। प्रस्तुतार्थसाधके प्रमाणे, विशे०। द्विजक्षत्रियविट्शूद्राणां *एवमसत्य न०। नामाभिधानं तत्सत्यं नामसत्यम्। नाण सत्ये, यथा स्ववृत्त्य-नुष्ठाने, आव०६ अ०। उपपत्तौ, पञ्चा०४ विवा अविचलितरूपे कुलमवर्धयन्नपि कुलवर्धन उच्यते, एवं धनवर्धन इति। स्था० 10 ठा०। मार्गे, षो०१६ विव०। अतिदेशे, प्रतिका न्यायनिर्णायके, औ०। ज्ञा०। ध० प्रज्ञा नं०। 'जात' शब्दार्थे (दृष्टान्ते), नि०चू०१० उ०। णामसम न०(नामसम) नामाभिधान, तेन समम् / ग०४ अधिका णायकारि(ण) त्रि०(न्यायकारिन्) उपपत्तिकारिणि, "एवं आलोइय आ०म०। आ०चूला स्वकीयेन नाम्ना समे, यथा स्वनाम शिक्षितं तथा पडिकंतस्स जो सामाइयं देति सो णायकारी" आ०चू० 10 // तदप्यावश्यकम्। विशेष णायकुमार पुं०(ज्ञातकुमार) 'णातकुमार' शब्दार्थे , ज्ञा० 1 श्रु०८ अ०। णामसमरण न०(नामस्मरण) चतुविशतिस्तवाऽऽदिनामानु-चिन्तने, णायकुलचंदपुं०(ज्ञातकुलचन्द्र) 'णातकुलचंद' शब्दार्थे , कल्प०५ क्षण! नाम्नः स्मरणेन नामिस्मरणे तद्गुणसमापत्त्या फलम्। प्रति णायखंड न०(ज्ञातखण्ड) 'णातखंड' शब्दार्थे, स्था०१० ठा०। णामसव्व न०(नामसर्व) नाम च तत्सर्व च नामसर्वम्। सचेतनाऽऽदेर्वा णायग पुं०/स्त्री०(ज्ञातक) पूर्वसंस्तुते, व्य० 6 उ०। मातापित्रादौ, वस्तुनो यस्य सर्वमिति नाम तन्नामसर्वम्, नाम्ना सर्व, सर्वमिति वा नाम [ सूत्र०१ श्रु०३ अ०२ उ०। स्वजने, प्रज्ञायमाने, नि० चू०८ उ०। सूत्रा यस्येति विग्रहाद् नामशब्दस्य पूर्वनिपातः। स्था० 4 ठा०२ उ०। *नायक त्रि०। प्रभौ, यथा राष्ट्रस्य राष्ट्रमहत्तरकः स०३० समादशा०| णामसुह न०(नामशुभ) तीर्थकराऽऽदिसंबन्धिनि नामकर्मणि, दश० नगरकटकाऽऽदिप्रधाने, औ०। अधिपतौ, स्था० 5 ठा०१ उ० प्रणेतरि, 10 सूत्र०१ श्रु०१५ अ०। स्वामिनि, स०१ समका व्याकर्मणां नेतरि, भ० णामाणंतय न०(नामानन्तक) अनन्तकमिति नामभूतायां वर्णा- 20 श०२ उ० व्य०। चक्रवादी राजनि, औला प्रधाने, आव०५ अ०। नुपूर्व्याम, यस्य वा सचेतनाऽऽदेवस्तुनोऽनन्तकमिति नाम तस्मिन्, ज्ञा०ा नयति वृद्धिं प्रापयति यः स नायकः / प्रश्न०५ सम्ब० द्वार / स्था० 10 ठा०। ज्ञानाऽऽदीनां प्रापके, व्य०३ उ०। सूत्रका णामित्ता स्त्री०(नमयित्वा) नतिं कारयित्वेत्यर्थे, 'णामित्ता गहियाणि | णायज्जियधण न०(न्यायार्जितधन) असिमषीकृतिवाणिज्याऽऽधुचितपच्छत्तगाणि।' नि०चू० 130 // कलया परवञ्चननिरपेक्षतयाऽर्जिते द्रव्ये, द्रव्या०६ अ० न्यायार्जितं णामिय न०(नामिक) वाचके पदे, यथा 'अश्व' इत्यादि / आ०म० / धनं गृहिधर्म:१अ०रखण्ड। अनुग तत्र सामान्यतो गेहि-धर्मो न्यायार्जितं धनम्। (5) णामिंदपुं०(नामेन्द्र) यथार्थसंज्ञेइन्द्रे, अथवा-इन्द्रार्थशून्यत्वाद् नाममात्रे (न्यायर्जितं धनमित्यादि) तत्र स्वामिद्रोहमित्रद्रोहविश्वइन्द्रे, वृ०"केवलसन्ना उनामिंदा।" केवला एका संज्ञा तदर्थनिरपेक्षा, | सितवानचौर्यादिगार्थोिपार्जनपरिहारेणार्थोपार्जनोपायस नामेन्द्रः। बृ०१ उ०। स्था०। (विस्तरस्तु 'इंद' शब्दे द्वितीयभागे भूतः स्वस्ववर्णानुरूपः सदाचारो न्यायः, तेनाऽर्जितं संपादित
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy